SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः । २४१ मञ्जति । 'मजि ध्वनौ' सौत्रः । बाहुलकादीरन् ।-'गम्भी फालं तु कार्पासं बादरं च तत् । रादयश्च' इतीरन्-इति मुकुटोऽपाणिनीयो गम्भीरादिगणा- फेति ॥ फलस्य विकारः । 'तस्य विकारः' (४।३।१३४ ) भावात् ॥ (३) ॥*॥ 'नुवनम्' नूयते, वा । ‘णू स्तुतो' | इत्यण् । 'फालं तु वसने फाल उन्प्लुतो' (इति हैमः)। 'क्लीबं (तु. ५० से.)। संपदादिः (वा० ३।३।१०८)। नुवि | सीरोपकरणे' (इति मेदिनी)। 'पुंसि शंकरसीरिणोः' । (१) पुरति । 'पुर अग्रगमने' (तु. प० से.)। 'इगुपध-' (३।१। ॥*॥ कर्पास्या बदरायाश्च विकारः फलम् । 'अवयवे च-' १३५) इति कः । 'मञ्जीरोऽस्त्री स नपुरः' इति रभसः ॥ (४।३।१३५) इत्यण् । तस्य 'फले लुक्' (४।३।१६३)। (४) ॥*॥ चत्वारि 'नूपुरस्य' ॥ कार्पासस्य बदरस्य च विकारः। प्राग्वदण् (४।३।१३४)॥ हंसकः पादकटकः (२)॥*॥ (३)॥*॥ त्रीणि 'कार्पासवस्त्रस्य॥ हंसेति ॥ हंस इव कायति । 'अन्येभ्योऽपि-' (वा. कौशेयं कृमिकोशोत्थम् ३२१०१) इति डः। हंस इव । 'इवे-' (५।३।९६) इति काविति ॥ कोशे संभूतः। 'कोशावृञ् (४।३।४२)॥ कन् वा ॥ (१) ॥*॥ पादस्य कटको वलयः ॥ (२) ॥*॥ (१)॥*॥ एकम् 'पीताम्बरादेः' ॥ हे 'नपुरस्य'।-षडपि पर्यायाः-इत्येके ॥ राङ्कवं मृगरोमजम् ॥१११॥ किंकिणी क्षुद्रघण्टिका। - रेति ॥ रतौ भवम् । 'रङ्कोरमनुष्येऽण् च (४।२।१००) किमिति ॥ किंचित् किणं करोति । किणशब्दात् 'तत्क- इत्यण् । 'मृगरोमजम्' मृगशब्देन पशुमात्रं ग्राह्यम् । तेन रोति-(वा० ३।१।२६) इति ण्यन्तादच् (३।१११३४)। कम्बलाद्यपि राङ्कवम् ॥ (१)॥*॥ एकम् 'ऊर्णादे'॥ गौरादिः (४।१४१)॥॥-कङ्कणी-इति खामी ॥ कङ्क- | अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे। नम् । 'ककि गतौ' (भ्वा० प० से.)। घञ् ( ३।३।१८)। ___ अनेति ॥ न आहतम् ॥ (१)॥*॥ प्रोयतेऽनया। 'वेञ् कक्के गतावणति । 'अण शब्दे' (भ्वा० प० से०)। अच् तन्तुसंताने (भ्वा० उ० अ०)। 'करणा-' (३।३।११७) ३।१।१३४) गौरादिः (४।१।४१) शकन्ध्वादिः (वा० ६। इति ल्युट । निर्गता प्रवाणी तन्तुवायशलाकाऽस्मात् । 'निष्प्र११९४)। यद्वा,-कं सुखं कणति । 'कण शब्दे' (भ्वा०प० वाणिश्च' (५।४।१६०) इति साधु ॥ (२) ॥*॥ तत्रादचिसे०)। अम् (३।१।१३४) । 'कङ्कणः स्यात्प्रतिसरः रापहृतम् । 'तन्त्रादचिरापहृते (५।२।७०) इति साधु ॥ (३) कङ्कणी क्षुद्रघण्टिका' इति भागुरिः ॥ (१) ॥*॥ घण्टेव । ॥॥ नवं च तदम्बरं च ॥ (४) ॥*॥ चत्वारि 'छेदभोग'इवे-' (५।३।९६) इति कन् । यद्वा,-घण्टति, घण्टयति, वा क्षालनरहितवस्त्रस्य' ॥ 'घटि दीप्तौ' (चु० उ० से.)। ण्वुल् (३।१।१३३)। क्षुद्रा स्वासौ घण्टिका च ॥ (२) ॥॥ द्वे 'क्षुद्रघण्टिकायाः' तत्स्यादुद्गमनाय यह , तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोयुगम् ॥ ११२॥ 'घुघुराख्यस्य'॥ तदिति ॥ धौतयोः प्रक्षालितयोर्वस्त्रयोर्युगम् । उद्गम्यते ऽभिलष्यते । 'गम्लु गतौ' (भ्वा०प० अ०)। अनीयर् स्वफलकृमिरोमाणि वस्त्रयोनिः (३.१९६) ॥ (१) ॥॥ 'युगम्' इत्यविवक्षितम् ॥*॥ स्वेति ॥ त्वगादि । वस्त्रस्य योनिः कारणम् ॥ (१) ॥॥ | एकम् 'धौतवस्त्रयुगस्य' ॥ एकम् 'वस्त्रयोने'॥ | पत्रोर्ण धौतकौशेयम् दश त्रिषु ॥११०॥ पेति ॥ पत्रेषु कृतोर्णा पत्रोर्णाऽस्त्यत्र । अर्शआद्यच (५/देति ॥ वक्ष्यमाणानि तन्त्रकान्तानि दश ॥ २।१२७)। “पत्रोणं धौतकौशेये पत्रोर्णः शोणकद्रुमे' इति वाल्कं क्षौमादि हैमः ॥ (१)॥*॥ धाव्यते स्म । 'धावु गतिशुद्ध्योः' (भ्वा० उ० से.)। क्तः (३।२।१०२) धोतं च तत्कौशेयं च ॥ (२) वेति ॥ वल्कस्य विकारः। 'तस्य विकारः' (४।३।१३४) ॥*॥ द्वे 'धौतकौशेयस्य' ।-प्रक्षालितकौशेयमेव पत्रोर्णाइत्यण ॥ (१) ॥*॥ क्षुमाया विकारः। प्राग्वत् ॥ क्षौमादि ख्यम्-इत्यन्ये ॥ वाल्कम्। 'क्षौमं वल्कलजांशुके।शणजेऽतसीजे' (इति मेदिनी)। 'क्षोमवस्त्रस्य' एकम् ॥ बहुमूल्यं महाधनम् । बेति ॥ बहु मूल्यमस्य ॥ (१) ॥*॥ महद् धनं मूल्य१-वाल्कक्षौमफालकासवादरकौशेयराङ्कवानाहतनिष्प्रवाणितश्र- मस्य ॥ (२)॥*॥ द्वे 'बहुमूल्यवस्तुनः' ।। काणि-इति स्वामी ॥-वक्ष्यमाणानि क्षौमादिवर्जवाल्कफालादीनि निष्प्रवाण्यन्तानि दश त्रिषु त्रिलिङ्गानि । चकारादेकादशं तत्रकम् , | क्षौमं दुकूलं स्यात् इति मुभूतिः-इति मुकुटः॥ क्षाविति ॥ क्षौति, सूयते, वा। 'टुक्षु शब्दे' (अ. असर. ३१
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy