SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २४२ अमरकोषः। [द्वितीयं काण्डम् प० से.)। 'अर्तिस्तुसु-' (उ० ११४०) इति मन् । समौ नक्तककर्पटौ। 'क्षौमपट्टे दुकूलेऽस्त्री' (इति मेदिनी) ॥*-क्षुमाया विकारः। स जो सोनी बीटे, 17.आ.मे. क्षौमम्-इति खामी। पयायान्तराभिधानाय पुनरभिहितम् ॥ | बाहुलकात्तन् । स्वार्थे कन् (ज्ञापि० ५।४।५)। नक्तं के (१) ॥*॥ दुष्टं कूलति । 'कूल आवरणे' (भ्वा० प० से.) सुखमस्माद्वा। पृषोदरादित्वात् (६।३।१०९) मलोपः ॥॥ 'इगुपध-' (३।१।१३५) इति कः । पृषोदरादिः (६।३।१०९)॥ क्वचित् 'लक्तकः' इति पाठः। लक्यते स्म । 'लक आखा(२) *॥ द्वे 'पट्टवस्त्रस्य' ॥ दने' ( )। क्तः (३।२।१०२)। खार्थे कन् (ज्ञापि० ५. द्वे तु निवीतं प्रावृतं त्रिषु ॥११३॥ ४५) ॥ (१) ॥४॥ किरति । 'कृ विक्षेपे' (तु. ५० से.)। द्वे इति ॥ नि वीयते स्म । 'व्येन संवरणे' (भ्वा० उ. कृणाति । 'कृ हिंसायाम्' (श्या०प० से०) वा । करोति । अ.)। क्तः ( ३।२।१०२)। संप्रसारणादि (६।१।१५)। 'डुकृञ् (तु. उ० अ०) वा। विच् (३।२।७५) कर चासो (६।१।१०८) (६४२)॥*-निवृत्तम-इति स्वामी ॥ पटश्च । यद्वा,-करस्य पटः। शकन्ध्वादिः (वा० ६।१।९४)॥(२) (१) ॥॥ प्रावियते स्म 'वृञ् वरणे' (स्वा० उ० से.)।*॥ द्वे 'प्रस्वेदादिमार्जनार्थहस्तस्थवस्त्रखण्डस्य। क्तः (३।२।१०२)॥ (२)॥॥ द्वे 'प्रावृतवस्त्रस्य' । खामी तु-द्रवद्रव्यं येन पूयते तत्र रूढोऽयम्-इत्याह । स्त्रियां बहुत्वे वस्त्रस्य दशाः स्यर्वस्तयोयोः। मुकुटस्तु-मलिनत्वादिदुष्टजीर्णवस्त्रखण्डस्य ॥ स्त्रीति ॥ दश्यते । 'दंश दशने' (भ्वा०प० अ०) पत्रमा वस्त्रमाच्छादनं वासश्चेलं वसनमंशुकम् ॥ ११५॥ भिदाद्यङ् (३।३।१०६)। 'दशा वामवस्थायां वस्त्रान्ते । वेति ॥ वस्यतेऽनेन । 'वस आच्छादने (अ० आ० भूम्नि पुंस्त्रियोः' इति रभसः ॥ (१) ॥॥ वस्यते । 'वस से०)।ष्ट्र (उ० ४।१५९) ॥ (१).॥*॥ आच्छाद्यतेऽनेन। आच्छादने' (अ० आ० से.)। 'वस स्नेहनादौ चुरादिः । ल्युट (३।३।११७) ॥ (२) ॥*॥ वस्यतेऽनेन । 'वसेर्णित्" चुरादीनां णिज्वा । 'वसे स्तिः' (उ० ४।१८०)। 'वस्तियो- (उ० ४।११८) इत्यसुन् ॥ (३)॥*॥ चिल्यतेऽनेन । 'चिल निरूहे नाभ्यधो भूम्नि दशासु च' (इति मेदिनी)। (२) | वसने (तु. प० से.)। घञ् (३।३।१९)। गौरादिः (४. द्वे 'वस्त्रान्तावयवानाम्॥ १६४१)। '-कल्पचेलट्-' (६।३।४३) इति टित्त्वनिपातदैर्ध्यमायाम आनाहः नाद्वा डीप । 'चेलो नीचेऽधमे त्रिषु । नपुंसकं तु वसने । इति मेदिनी ॥ (४) ॥*॥ वस्यतेऽनेन । ल्युट ( ३।३।११७) - दायिति ॥ दीर्घस्य भावः। 'गुण-' (५।१।१२४) इति 'वसनं छादने वस्त्रे' ( इति मेदिनी) ॥ (५) ॥५॥ ध्या ॥ (१) ॥*॥ आयम्यतेऽनेन । घञ् (३।३।१९)। आय 'अंशुः सूत्रादिसूक्ष्मांशे किरणे चण्डदीधितेः' (इति हैमः)। मनं वा । आयाति वा । 'या प्रापणे' (अ० प० से.)। 'अर्तिस्तुसु-' (उ० १११४०) इति मन् ॥ (२)*॥ आन अंशून् कायति । कः ( ३२।३)। यद्वा,-अंशुभिः काशते । 'काश दीप्तौ' (भ्वा० आ० से.) । 'अन्येभ्योऽपि-' (वा० ह्यतेऽनेन । 'णह बन्धने' (दि. उ० अ०) घञ् (३।३।१९) ३।२।१०१) इति डः । 'अंशुकं श्लक्ष्णवस्त्रे स्याद्वस्त्रमात्रो. ॥* 'आरोहः' इति क्वचित्पाठः । आरुह्यतेऽनेन । घञ् त्तरीययोः' (इति मेदिनी)॥ (६)॥*॥ 'पटोऽस्त्री कर्पटः (३।३.१९)। 'आरोहस्त्ववरोहे च वरयोषित्कटावपि । शाटः सिचयप्रोतलक्तकाः' इति रभसः ॥*॥ षटू आरोहणे गजारोहे दीर्घत्वे च समुच्छ्रये' (इति मेदिनी)॥ (३) 'वस्त्रस्य ॥ ॥॥ त्रीणि 'वस्त्रादेर्दैर्ध्यस्य ॥ परिणाहो विशालता ॥११४॥ सुचेलका पटोऽस्त्री पेति ॥ परिणह्यतेऽनेन । घञ् (३।३।१९)॥ (१)॥ॐ॥ स्विति ॥ शोभनं चेलमेव । साथै कन् (ज्ञापि०५/विशालय भावः। तल् (५।१।११९)। (२)॥*॥ द्वे 'विस्ता ४॥५)। स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि, (५ )॥ (१) ॥*॥ पटति । 'पट गतौ' (भ्वा० रस्य' 'पनहा' इति ख्यातस्य ॥ प० से.)। 'पट विस्तारे' (चु० उ० से.) वा । अच् पटच्चरं जीर्णवस्त्रम् (३।१।१३४)। यद्वा,-पठ्यतेऽनेन । 'पट भासने' (चु० उ० पेति ॥ पटति । 'पट गतौ' (भ्वा०प० से.)। बाहुल- से०)। 'खनो घ च (३।३।१२१) इति घो घित्वाकादत् । भूतपूर्व पटत् । 'भूतपूर्वे चरट' (५।३।५३) यद्वा,- दन्यस्मादपि । 'हलच' (३।३।१२१) इति घञि संज्ञापूर्व'पटत्' इत्यव्यक्तं शब्दं चरति करोति । अच् (३।१।१३४)। कन्वाद्वृद्ध्यभावः । 'क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते' यद्वा,-पट इवाचरति । 'सर्वप्रातिपदिकेभ्यः क्विब्वा' (वा० ( ) इति घविषये 'पुंसि-' (३।३।११८) इति घो ३।१।११)। शत्रन्ताच्चरट (५।३।५३) ॥ (१) ॥॥ जीर्णं च | वा-घअर्थे कः (वा० ३।३।५८)-इति मुकुटः । तन्न । तदनं च। (२)*॥ द्वे 'जीर्णवखस्य। | परिगणनात् । 'पटश्चित्रपटे वस्त्रेऽस्त्री, प्रियालद्रुमे पुमान्' (३।३।१९)। आय: 'अंशुः सूत्रादि (३२॥३)।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy