SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ममुष्यवर्ग:६] व्याख्यासुधाख्यव्याख्यासमेतः । maaaaaamanarAAAAAAAAAwarranAAAAAAMKAama छद/१० से.) १३४)। (इति मेदिनी)।-'अस्त्री' इति चिन्त्यम् । द्वयोरदर्शनात्- | इति ल्युट ॥ (३) ॥*॥ अघोदेहभागस्यांशुकम् ॥ (४)॥*॥ इति खाम्येव चिन्त्यः । उक्तरभस-मेदिन्योः 'अस्त्री' इति | चत्वारि 'परिधानवस्त्रस्य' । दर्शनात् ॥ (२) ॥ ॥ द्वे 'शोभनवस्त्रस्य' ॥ द्वौ प्रावारोत्तरासङ्गो समौ बृहतिका तथा ॥ ११७॥ ना वराशिः स्थूलशाटकः। संव्यानमुत्तरीयं च नेति ॥ वरं श्रेष्ठं वरणं वा अश्नुते । इन् ( उ०४।११८)। द्वाविति ॥ प्र वियतेऽनेन । 'वृञ् वरणे' (स्वा० उ. 'वराशिर्ना' इति तालव्यान्ते शाब्दिकः ॥*॥ 'वरासिः से.)। 'गोतेराच्छादने' (३।३।५४ ) इति घञ् । 'उपस्यात्खड्गावरे वरासिः स्थूलशाटके' इति दन्त्यान्तेषु रभसः ॥ सर्गस्य घनि' (६३।१२२) इति दीर्घः ॥ (१) ॥॥ उत्तरे (१) ॥ ॥ शटति । 'शट रुजादों' (भ्वा० प० से.)। ण्वुल् ऊर्श्वभागे आसज्यते । 'षज सङ्गे (भ्वा०प०अ०)। घन (३।१।१३३)। स्थूलश्चासौ शाटकश्च ॥ (२) ॥*॥ 'वरा- (३।३।१९)॥ (२) * 'बहती वसनान्तरे' ( इति मेदि. शिना' इत्यन्वयः ॥॥ द्वे 'स्थूलपटस्य' ।-चत्वार एका-नी) ॥ बृहत्येव । 'बृहत्या आच्छादने (५।४।६) इति कन् ॥ थाः-इत्येके ॥ (३) ॥॥ संवीयतेऽनेन। ल्युट् (३।३।११७)। 'संव्यानं निचोलः प्रच्छदपटः छदनेंऽशुके' इति विश्व-मेदिन्यो । (४)॥*॥ उत्तरस्मिन्देहभागे नीति ॥ निचोल्यते । 'चुल समुच्छ्राये' चुरादिः । घञ् भवम् । गहादित्वात् (४।२।१३८) छः ॥ (५) ॥*॥ पञ्च (३।३।१९)। यद्वा,-चोड्यते। 'चुड कृतौ' चुरादिः । पञ् 'उपरिवस्त्रस्य ॥ (३।३।१९) डलयोरेकत्वम् । 'निचोलं तु नपुंसकम्' इति चोलकूर्पासको स्त्रियाः। रमसः।-स्त्रियां 'निचोली' इत्यपि-रति राजदेवः ॥४॥ चोलेति ॥ चोल्यतेऽनेन । 'चुल समुच्छ्राये' (चु. निचुलोऽपि । 'निचुलस्तु निचोले स्यादिजलाख्यमहीरुहे' प० से.) अच् (३।३।५६) । घः (३।३।११८) वा । (इति मेदिनी) ॥ (१) ॥१॥ प्रच्छदति । प्रच्छद्यते वा । 'छद अल्पश्चोलः । गौरादिः (४।१।४१)। चोली ॥ (१) ॥१॥ संवरणे' (चु० उ० से.)। अच् (३।१।१३४)। घः (३।१। | "कृपरः स्यात्कफोणौ च जानुन्यपि च पुंस्ययम्' ( इति ११८) वा प्रच्छाद्यतेऽनेन वा। चुरादिण्यन्तात् घः (३।३। मेदिनी)। कूपरेऽस्यते कूपरोऽस्यतेऽत्र वा । 'असु क्षेपणे' (दि. १८)। 'छादेर्घ-' (६।४।९६) इति ह्रस्वः। प्रच्छदश्चासौ प० से.) । कूपरे आस्ते वा । 'आस उपवेशने' (अ. पटश्च ॥ (२) ॥*॥ द्वे 'डोलिकाद्यावरणपटस्य'। आ० से.)। घञ् (३।३।१९)। अच् ( १।१३४) वा। स्त्रीपिधानपटस्य 'बुरका' इति ख्यातस्य-इत्यन्ये ।-येन पृषोदरादिः (६।३ १०९)। खार्थे कन् (ज्ञापि० ५।४।५)। तूलशय्यादि प्रच्छाद्यते तस्य-इति स्वामी ॥ 'कृसस्त्वर्धचोलकः' इति हारावली ॥ (१) ॥॥ बला ॥ ११६॥ | आप्रपदीनकच कस्य, 'स्त्रीणां कश्चलिकाख्यस्य' द्वे-इति सेति ॥ रमते । क्विप् । (३।२।१७८)। 'गमादीनां-' | खामी ॥ (वा० ६।४।४०) इति मलोपः । तुक् (६।१।७१)॥ लाति । नीशारः स्यात्प्रावरणे हिमानिलनिवारणे ॥ ११८॥ किम् (३।२।१७८) । रत् चासौ लश्च । स्वार्थे कन् (ज्ञापि० | ५।४।५)। 'केऽणः' (।४।१३) इति हवः । यद्वा,-रमणम्। नीति ॥ नितरां शीयेते हिमानिलावत्र, अनेन वा। 'श संपदादिः (वा० ३।३।१०८)। रत् क्रीडा लक्यतेऽनेन । हिंसायाम्' (श्या० प० से.) । 'शु वायुवर्णनिवृत्तेषु' (वा. 'लक आखादने ( ) घः ( ३।३।११८)। रतं लाति। ३।३।२१) इति घञ् । 'उपसर्गस्य घजि' (६।३।१२२) इति कुन् ( उ० २।३२) वा । 'रल्लकः कम्बले स्मृतः। तथैव । दीघः ॥ (१) ॥*॥ एकम् 'प्रावरणस्य ॥ कम्बलमृगे' इति हैमः ।। (१) ॥*॥ कम्बति, कम्ब्यते वा।| अर्धारुकं वरस्त्रीणां स्याच्चण्डातकमंशुकम् । 'कम्ब गतो' ( )। वृषादित्वात् ( उ० ११०६) कलच् । अर्धति ॥ 'ऊरोरर्धम्' । 'अर्धं नपुंसकम्' (२।२।२) इति संज्ञापूर्वकत्वान्नलोपो न । 'कम्बल: क्रिमिसानयोः । नाग-1 प्रभेदे प्रावारे वैकक्ष्ये कम्बलं जले' इति हैमः ॥ (२)॥*| समासः । अर्धारौ काशते। 'अन्येभ्योऽपि-' (वा० ३।२।द्वे 'कम्बलस्य' ॥ १०१) इति डः ॥*॥ चण्डां कोपनां वरस्त्रियमतति। कुन् (उ० २।३२)। 'अरुकं वरस्त्रीणां वासश्चण्डातकः स्मृतः' अन्तरीयोपसंव्यानपरिधानान्योंशुके । इति पुंस्काण्डे बोपालि तात्पुंलिङ्गोऽपि ॥ (१) ॥॥ एकं अन्तेति ॥ अन्तरे भवम् । गहादित्वात् (४।२।१३८) इति च्यातम्या छः ॥ (१) ॥॥ उपसंवीयतेऽनेन । 'व्यञ् संवरणे' (भ्वा०/उ० से.) । ल्युट (३।३।११७)॥ (२) ॥*॥ परिधीयते ।। १-'स्त्रियाः' इति विशेषेणोक्तम् । पुंसोऽप्येतावुपमानादिति 'डुधाञ् धारणे' (जु० उ० अ०)। 'कृत्यल्युटः-' (३।३।११३)| सुभूतिः। 'द्वे स्त्रीपुंसकंचुलिकायाः' इति मुकुटः ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy