SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २४४ अमरकोषः। [द्वितीयं काण्डम् - स्यात्रिष्वाप्रपदीनं तत्प्रामोत्याप्रपदं हि यत् ॥११९॥ इति नेट् । णिलोपः (६।४।५१)।-बाहुलकात्तिः-इत्यन्ये ॥ । स्यादिति ॥ आप्रपदं प्राप्नोति । 'आप्रपदं प्राप्नोति' (१) ॥*॥ ‘ण्यासश्रन्थो युच्' (३।३।१०७) । 'मार्जनो (५।२।८) ॥ (१) ॥*॥ यदाप्रपदं प्राप्नोति तदाप्रपदीनम् लोध्रशाखिनि। मार्जनं शुद्धिकरणे मार्जना मुरजध्वनौ' इति ॥॥ एक 'पादानपर्यन्तलम्बमानवस्त्रस्य' ॥ हैमः ॥ (२) ॥ ॥ भिदाद्यङ् (३।३।१०४) ॥ (३) ॥१॥ त्रीणि 'प्रोञ्छनादिनाङ्गनिर्मलीकरणस्य' । अस्त्री वितानमुल्लोचः उद्वर्तनोत्सादने द्वे समे अस्त्रीति ॥ वितन्यते। घञ् (३।३।१९)। 'वितानो यज्ञ उल्लोचे विस्तारे पुनपुंसकम् । क्लीबं वृत्तविशेषे स्यानि- उद्वेति ॥ उद्वर्त्यतेऽनेन । 'वृतु वर्तने' (भ्वा० आ० से.)। लिङ्गो मन्दतुच्छयोः' (इति मेदिनी)॥ (१) ॥*॥ ऊर्व ण्यन्तः । ल्युट् (३।३।११७)॥ (१) ॥॥ उत्साद्यतेऽनेन । लोचति । 'लोच भासने (च० उ० से.) ऊर्ध्व लोच्यते ।। 'षद्ल विशरणादी' (तु. प० अ०) । ण्यन्तः । ल्यद 'लोचू दर्शने' (भ्वा० आ० से.) वा । अच् (३।१।१३४)। (३।३।११७)। "उत्सादनं समुल्लेखोद्वर्तनोद्वाहनेषु च' इति घञ् (३।३।१९) वा ॥ कुत्वं तु 'निष्ठायामनिटः' (वा० / हैम-मेदिन्यौ ॥ (२) ॥॥ द्वे 'उद्वर्तनद्रव्येणाङ्गनिर्मली३१५३) इति वचनादस्य तु तत्र सेट्त्वात् ॥ (२) ॥ ॥ द्वे करणस्य॥ 'वितानस्य' 'चंदवा' इति ख्यातस्य ॥ आप्लाव आप्लवः ॥ १२१ ॥ दृप्याद्यं वस्त्रवेश्मनि। स्नानम् द्विति ॥ दूष्यते। 'दुष वैकृत्ये' (दि० प० अ०)। आप्लेति ॥ आप्लवनम् । 'प्लुङ् गतौ' (भ्वा० आ० से.)। ण्यन्तात् 'अचो यत्' (३।१।९७) । 'दोषो णौ' (६।४।९०) 'विभाषाङि रुप्लुवोः' (३।३।५०) इति वा घञ् ॥ (१) ॥४॥ इत्यूः । 'दृष्यं त्रिषु दूषणीये क्लीबं वस्त्रे च तद्गहे' (इति | पक्षे 'ऋदोरप्' (३।३।५७) । (२) ॥*॥ 'ष्णा शौचे (अ. मेदिनी)॥ (१)॥*॥ आयेन कुटरपटकुटीपटवासादिग्रहः। एकं प० अ०)। भावे ल्युट् (३।३।११५) ॥ (३) ॥॥ त्रीणि 'वस्त्रगेहस्य'॥ "नानस्य' ॥ प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा॥१२०॥ चर्चा तु चार्चिक्यं स्थासकः प्रतीति । प्रति सिनोति । प्रतिसीयते । वा । 'षिञ् चेति ॥ चर्चनम्। 'चर्च अध्ययने' (चु० उ० से.)। बन्धने' (खा० उ० अ०)। 'शुसिचिमीनां दीर्घश्च' (उ० २। 'चिन्तिपूजिकथि- (३।३।१०५) इत्यङ । 'चर्चा स्याचर्म२६) इति रक् ॥ (१) ॥॥ जवत्य स्याम् । 'जुः' सौत्रो गतौ मुण्डायां चिन्तास्थासकयोरपि' (इति हैमः) ॥ (१) ॥॥ वेगे च । ल्युट (३।३।११७) । खार्थे कन् (ज्ञापि० ५।४।- 'धात्वर्थनिर्देशे ण्वुल्' (वा० ३।३।१०८)। 'चर्चिका' । ततः ५) ॥॥ 'यमनिका' इति वा पाठः । यमयति । ‘यम | खार्थे प्यज (वा० ५।१।१२४) । (२) ॥॥ तिष्ठति । 'चा उपरमे' (भ्वा०प० अ०)। ल्युट् (३।।११७)। कन् | गति निवृत्तौ' (भ्वा०प० से.)। बाहुलकात्सः । खार्थे कन् (ज्ञापि० ५।४।५)॥ (२) ॥*॥ तिरस्करोति । ग्रह्यादित्वात् | | (ज्ञापि० ५।४।५)। 'स्थासकः पुंसि चार्चिक्ये जलादेरपि (३।१।१३४ ) णिनिः । निपातनाद्वृद्ध्यभावः । संज्ञापूर्वकत्वाद्वा बद्वदे' इति मेदिनी ॥ (३) ॥॥ त्रीणि 'चन्दनादिना ॥*॥ तिरस्क्रियतेऽनया। ल्युट (३।१।११७)। 'तिरस्क- देहविलेपनस्य ॥ रणी' ॥ (३)॥*॥ त्रीणि 'व्यवधानपट्याः ' 'कनात' | अथ प्रबोधनम्। इति ख्यातायाः॥ __क्वचित् 'पर्यङ्किका परिकरः पर्यङ्कश्चावसक्थिका । अञ्चलं अनुवोधः त्वंशुकान्ते स्यान्नीवी सारसनश्च यः॥ अथेति ॥ प्रबुद्धिः। 'बुध अवगमने' (दि. आ० अ०)। परिकाङ्गसंस्कारः भावे ल्युट (३।३।११५)॥ (१)॥*॥ अनुपूर्वाद्भावे घञ् ॥ पेति ॥ परि मलवर्जनार्था क्रिया परिकर्म स्नानोद्वर्तनादि (२)॥*॥ द्वे 'गतगन्धस्य प्रयत्नेनोद्बोधनस्य'। यथा ॥॥ 'प्रतिकर्म' इति क्वचित्पाठः ॥ (१) ॥॥ अङ्गं कर | कस्तूरिकादेर्मद्यादिना ॥ संस्क्रियतेऽनेन । घञ् (३।३।१९)॥ (२)॥*॥ द्वे 'शरीर पत्रलेखा पत्राङ्गुलिरिमे समे ॥ १२२॥ शोभाधायककर्मणः ॥ पेति ॥ पत्राकारा लेखा। शाकपार्थिवादिः (वा० २।११स्यान्मार्टिर्मार्जना मृजा। | ७८)॥ (१)॥४॥ पत्रार्थोऽङ्गुलिरङ्गुलिव्यापारः ॥ (२) ॥१॥ स्यादिति ॥ मार्जनम् । 'मृजू शौचालंकरणयोः' चुरादिः। समे स्त्रियाम् ॥॥ द्वे 'स्तनकपोलादी रचितस्य, आबादित्वात् (वा० ३।३।९४) क्तिन् । 'तितुत्र-' (२।९) केसरादिना तिलकविशेषस्य' ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy