SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः । २४५ AAAAAAAAAAAAA तमालपत्रतिलकचित्रकाणि विशेषकम् । रज्यते स्म । 'गत्यर्था' (३।४।७२) इति क्तः ॥ 'रक्तं द्वितीयं च तुरीयं च न स्त्रियाम् नील्यादिरजिते । कुङ्कमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे ॥' (इति हैमः) ॥ (७)॥*॥ संकोचति, संकुच्यते, वा । यद्वा,तेति ॥ तमालपत्रमिव । तदाकृतित्वात् । 'तमालपत्रं संकोचयति, संकोच्यते, वा । 'कुच संपर्चनकौटिल्यप्रतितापिच्छे तिलके पत्रके' इति विश्वः ॥*॥ 'तमालस्तिलके ष्टम्भविलेखनेषु' (भ्वा० प० से.)। अच् (३।१।१३४)। खड़े' इति विश्वात् तमालोऽपि ॥ (१) ॥॥ तिलति । 'तिल हने (तु. प० से.) कुन् (उ० २॥३२)। 'तिलकोऽश्व घञ् (३।३।१९) वा ।-संकुचति-इति मुकुटो न सम्यक् ॥ तुमभिदोः पुण्डके तिलकालके । तिलकं रुचके लोनि' 'कुच संकोचने' इत्यस्य कुटादित्वेनाचि गुणाभावप्रसङ्गात् । इति हैमः ॥ (२) ॥*॥ चित्रयति । 'चित्र चित्रक्रियायाम्' | 'संकोचो मीनभेदे च बन्धं क्लीबं तु कुङ्कमे' इति मेदिनी ॥ 1(6)॥ ॥ पिंशति । "पिश अवयवे' (तु० प० से.)। 'क्षुधि(चु० उ० से.)। कुन् (उ० २।३२)। चित्रं करोति वा । पिशि मिथिभ्यः कित्' (उ० ३१५५) इत्युनन् । 'पिशुनं कुङ्कु'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः। 'चित्रकं तिलके मेऽपि च । कपिवके च काके ना सूचकक्रूरयोस्त्रिषु । पृक्कायां ना तु व्याघ्रभिच्चक्षुपाटिषु' (इति मेदिनी) ॥ (३) ॥*॥ विशि पिशुना स्त्री स्यात्' (इति मेदिनी) ॥ (९) ॥*॥ दधाति । नष्टि। 'शिष्ल विशेषणे' (रु० उ० अ०)। ण्वुल (३।१।१३३)। 'विशेषकोऽस्त्री तिलके विशेषयितरि त्रिषु' (इति | धीयते वा। 'डुधाञ् धारणादौ' (जु० उ० से.)। 'सुसूधाञ् गृधिभ्यः कन्' (उ० २।२४)। 'घुमास्था-' (६।४।६६) इतीमेदिनी) । (४) *॥ द्वितीयं तिलकम् , तुरीयं विशेषकं, च त्वम् । 'धीरो धैर्यान्विते खैरे बुधे क्लीबं तु कुङ्कमे ॥ (१०) त्रियां न भवतः । किं तु पुनपुंसकयोः ॥ ॥ चत्वारि 'ललाट ॥*॥ लोहितं च ॥*॥ लोहितमपि । 'लोहितं रक्तगोशीर्षे कृतस्य तिलकस्य॥ कुङ्कमे रक्तचन्दने' (इति मेदिनी)॥ (११) ॥*॥ एकादश अथ कुङ्कुमम् ॥१२३॥ 'कुङ्कमस्य' 'केसर' इति ख्यातस्य ॥ काश्मीरजन्माग्निशिखं वरं वाह्रीकपीतनम् । राक्षा लाक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः। रक्तसंकोचपिशुनं धीरलोहितचन्दनम् ॥ १२४॥ रेति ॥ रक्ष्यते । अनया वा। 'रक्ष पालने' (भ्वा० अथेति ॥ 'कुकम्' इति शब्दोऽस्ति वाचकत्वेनास्य । प० से.) । 'गुरोश्च-' (३।३।१०३) इत्यः। प्रज्ञाद्यण भर्शआद्यच् (५।२।१२७)। यद्वा,-कुक्यते । 'कुक आदाने' (५।४।३८)। अजादित्वात् (४।१।४) टाप् । अत एव 'लाक्षायां (वा. आ० से०)। बाहुलकादुमच् । 'आच्छी-' (७।११ रक्षणे रक्षा' इति रुद्रः ॥ (१) *॥ लक्ष्यते । अनया वा। ८०) इत्यत्र 'नुम्' इति योगविभागान्नुम् ॥ (१) ॥ॐ॥ 'लक्ष दर्शने' (चु० प० से.) । प्राग्वत् ॥ (२) ॥॥ जायते । कशति, कश्यते वा। 'कश शब्दे' ( )। 'कशेर्मुट् च' 'फलिपाटि-' (उ० १।१८) इत्युः, तोऽन्तादेशः । यत्तु(उ० ४।३२) इतीरन् ।--'गम्भीरादयश्च'-इति मुकुट एत- बाहुलकात्तुगात्वाभावश्च-इति मुकुटः स उक्तसूत्रास्मरणसूत्रादशेनमूलकः । कदमीरे जन्मास्य । 'काश्मीरं कलमे- मूलकः ॥ (३) योति । यूयते वा । अच (३।१।१३४)। ऽपि स्यादृष्टपुष्करमूलयोः' (इति मेदिनी) ॥ (२) ॥*॥ अग्नि- 'ऋदोरप्' (३।३।५७) वा यव एव । प्रज्ञाद्यण् (५।४।३८)। रिव शिखा केसरोऽस्य । 'अथाग्निशिखमहिष्टं कुसम्भे कड़मे-! 'यावोऽलक्के पाकभेदे' इति हैमः ॥ (४) ॥*॥ न लज्यते ऽपि च' (इति मेदिनी) ॥ (३) ॥॥ वियते । 'वृञ् वरणे' स्म। 'आलस्जी ब्रोड' (तु० आ० स० )। बाहुलकात्तन् । (खा. उ० से.)। 'ग्रहवृदृ-' (३३१५८) इत्यप् । 'वरो यद्वा,-न लक्यते स्म। अभक्ष्यत्वात् । क्तः (३१२११०२) वृतौ । विटे जामातरि श्रेष्ठे देवतादेरभीप्सिते । वरं तु यद्वा,-न रक्ताऽस्मात् । 'का यद्वा,-न रक्तोऽस्मात् । 'कपिलकादित्वात्' (वा० ८।२।१८) घसणे किंचिदिष्टे' इति हैमः । 'काश्मीरजं वह्निशिखं | लत्वम् ॥ (५) ॥*॥ द्रुमाणामामयः ॥ (६) ॥*॥ षट् माहीकं पीतनं वरम्' (इति वाचस्पतिः)॥ (४)॥*॥ वह्नते। 'लाक्षा' 'महावर' इति ख्यातस्य ॥ 'वह प्राधान्ये' (भ्वा० आ० से.) । बाहुलकादीकन् । लवङ्गं देवकुसुमं श्रीसंज्ञम् बड़ीकदेशे भवम् । 'कच्छादिभ्यश्च' (४।२।१३३ ) इत्यण् । लेति ।। लुनाति, लूयते, वा । 'तरत्यादिभ्यश्च' (उ०१/'वाहीकं वाहिकं धीरहिडनो श्मदेशयोः' (इति १२०) इत्याच् ॥ (१) ॥१॥ देवानां कुसुमम् । कुसुमेषु त्रिकाण्डशेषः ) ॥॥ 'काश्मीरं चारु वाल्हीकं संकोचं पिशुनं देव इव । राजदन्तादिः (२।२।३१)। देवयोग्यं कुसुमं वा। परम्' इति हलायुधाचार्वपि ॥ (५) ॥॥ पीतं करोति । शाकपार्थिवादिः (वा० २।१।६९)॥ (२) ॥॥ धियः संज्ञा । 'तत्करोति-' (वा० ३।१।२६) इति ण्यन्ताम्युः (३।१।- संज्ञा यस्य ॥ (३) ॥॥ त्रीणि 'लवङ्गस्य' ॥ रद्धा-पीयते। 'पीद पाने' (दि० आ० अ०)। अथ जायकम् ॥ १२५॥ बाहुलकात्तनन् , गुणाभावश्च । 'पीतन पीतदारुणि। कुक्कमे कालीयकंच कालानुसायच हरिताले च पुमानाम्रातके मतः' (इति मेदिनी)॥ (६) ॥॥ अथेति ॥ जयति गन्धान्तरम् । 'जि अभिभवे' (भ्वा०
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy