SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २४६ अमरकोषः। [द्वितीयं काण्डम् प० से.) ण्वुल् (३।१।१३३ ) ॥ (१) ॥ ॥ कालस्य वर्णस्ये- यक्षधूपः सर्जरसो रालसर्वरसावपि ॥ १२७॥ । दम् । 'वृद्धाच्छः' (४।२।११४)। खार्थे कन् (ज्ञापि० ५/- बहुरूपोऽपि ४५)॥॥ क्वचित् 'कालेयकम्' इति पाठः । कलेरिदम् । यक्षेति ॥ यक्षान् धूपायति । 'धूप संतापे' (भ्वा०प० 'सर्वत्राग्निकलिभ्याम् (वा० ४।२।२) इति ढक् । 'कालीयकं | से.)। 'आयादय आर्धधातुके वा' (३।१।३१) 'कर्मण्यण् च कालेयं वर्णकं कान्तिदायकम्' इति व्याडिः ॥ (२)॥॥ (३।२।१)॥ (१) ॥* सर्जस्य सालस्य रसः ॥ (२)॥५॥ अनुस्रियते। 'सृ गतौ' (भ्वा० प० अ०)। ण्यत् (३।१।-न राति दुःखम् । बाहुलकालक् ॥*-रालः-इति खामी। १२४)। कालेन वस्तुनाऽनुसार्यम् । 'कालानुसार्य शैलेये 'अरालः सर्जवक्रयोः' इति, 'रालः सर्वरसोऽरालो धूपको कालीये शिंशपाद्रुमे' इति विश्व-मेदिन्यो । (३) ॥॥ त्रीणि वह्निवल्लभः' इति च रभसः ॥ (३) ॥*॥ सर्व रस्यते। 'सुगन्धद्रव्यमेदस्य ॥ 'रस आखादने' (चु० उ० से.) अदन्तः। ण्यन्तः । घम् अथ समार्थकम् । । (३।३।१९)। अच् ( ३।३।५६) वा। सर्वे रसा यस्मिन् वा। वंशकागुरुराजाहलोहं कृमिजजोङ्गकम् ॥ १२६॥ नानाकृतिगन्धत्वात् ॥ (४) ॥ ॥ बहूनि रूपाण्यस्य । 'बहु, रूपः स्मरे विष्णौ सरटे धूपके शिवे' इति हैमः ॥ (५) ॥४॥ . अथेति ॥ वंश इव । 'इवे प्रति- (५।३।९६) इति कन् पञ्च 'रालस्य॥ ॥*॥ क्वचित् 'वंशिक' इति पाठः । वंशोऽस्त्यत्र। ठन् (५।२।११५)। 'राजार्ह वंशिकं नतम्। वनमः अथ वृकधूपकृत्रिमधूपको। परमदो वंशकं लोहनामकम्' इति वाचस्पतिः ॥ (१) ॥*॥ न गुरु, अथेति ॥ वृक इव धूपः । वृकधूपस्तु सरलद्रवकृत्रिमयस्माद्वा । 'कुस्तुम्बुरुकधान्याकमगुरु वा पुंसि लघुनाम च' (2) धूपयोः' (इति मेदिनी)॥ (१) ॥*॥ कृत्रिमश्चासौ धूपश्च । इति बोपालितः । 'अगुरुस्त्वगरौ लघौ । शिशिपायाम्' इति खार्थे कन् (ज्ञापि० ५।४।५)। (२)॥ ॥ द्वे 'नानासुगन्धि. हैमः। ('अगुर्वगेरु राजाहम्' इति हैमः) ॥ (२) ॥॥ | कृतस्य दशाङ्गादिधूपस्य ॥ राजानमर्हति । 'अर्हः प्रशंसायाम्' (३।२।१३३) इत्यच् । तरुष्कः पिण्डकः सिहो यावनोऽपि 'राजाह जोङ्गके क्लीबं राजयोग्येऽभिधेयवत्' इति मेदिनी ॥ त्विति ॥ तुतोति । 'तुर त्वरणे' (जु० ५० से.) । (३)॥*॥ लुह्यते । 'लुह गाडर्षे' ( )। घञ् (४।३।१९)। बाहलकादुस , गुणाभावश्च । खार्थे कन् (ज्ञापि० ५।४।५)। रोहति । अच् (३।१।१३४)। रलयोरैक्यम् । वा ।-'लुजो "तरुकः सिहके म्लेच्छजाती देशान्तरेऽपि च' इंति हः' इति मुकुटस्त्वपाणिनीयः। 'लोहोऽस्त्री शस्त्रके लोहं विश्व-मेदिन्यौ ॥ (१)*॥ पिण्डते। 'पिडि संघाते' (भ्वा. जोङ्गके सर्वतैजसे' (इति मेदिनी)। (४)॥*॥ कृमिभिर्जन्यते। आ० से.)। अच् (३।१।१३४)। खार्थे कन् (ज्ञापि 'अन्येष्वपि-' (३।२।१०१) इति डः ॥ (५)॥*॥ जुङ्गति । ५४५)।-पिण्डति । "पिडि गती'-इति मुकुटश्चिन्त्यः। जुझ्यते. वा 'जुगि वर्जने' (भ्वा० प० से.) कुन् (उ० २।- 'पडि गतौ' इत्यस्यात्मनेपदिषु पाठात् । 'पिण्डो बोले बले ३२)। पृषोदरादिः (६।३।१०९)। बाहुलकाद्गुणो वा ॥ (६) | सान्द्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोलसिह॥॥ ('अगुरु प्रवरं लोहं क्रिमिजग्धमनार्यजम्' इति | क्योरपि । ओड्रपुष्पे च पुंसि स्यात् क्लीबमाजीवनायसोः । शाश्वतः ॥॥षद "अगुरुणः' ॥ पिण्डी तु पिण्डतगरेऽलाबूखर्जूरभेदयोः' (इति मेदिनी) ॥ कालागुर्वगुरु (२) ॥॥ स्निह्यति 'निह प्रीतौ' (दि. ५० से.) । अन्तर्भावित ण्यर्थः । बाहुलकाल्लक् । पृषोदरादिः (६।३।१०९) ॥ (२) ॥१॥ केति ॥ कालं च तदगुरु च ॥ (१)॥*॥-'कालागुर्वप्य यवनदेशे भवः । 'तत्र भवः' (४।३।५२) इत्यण् । याव्यते वा। गुरूच्यते' इति सुभूतिः। द्वे 'कालागुरुणः' ॥ यौतेय॑न्ताल्युट (३।३।११३)॥ (४) ॥*॥ चत्वारि "सिद्धास्यात्तन्मङ्गल्या मल्लिगन्धि यत् । ख्यगन्धद्रव्यस्य' 'लोहवान' इति ख्यातस्य ॥ स्यादिति ॥ मल्लिकापुष्पस्येव गन्धो यस्य । 'उपमानाच्च' अथ पायसः ॥ १२८॥ (५।४।१३७) इतीत् । यदगुरु मल्लिगन्धि तत् मङ्गल्या स्यात् श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ। . मङ्गले साधुः । 'तत्र साधुः' (४।३।९८) इति यत् । 'मङ्गल्यः | अथेति ॥ पय एव । प्रज्ञाद्यण् (५।४।३८)। पयसे स्यात्रायमाणाश्वत्थबिल्वमसूरके । स्त्रियां शम्यामधःपुष्पीमिसि- विकारो वा । 'तस्य विकारः' (४।३।१३३) इत्यण् । शुक्लवचासु च । रोचनायामथो दनि क्लीबं शिवकरे त्रिषु' इति 'सरलद्रवः श्रीपिष्टो दधिक्षीरघृताह्वयः' इति रभसः । मेदिनी ॥ (१) *॥ एकम 'माङ्गल्यायाः ॥ 'पायसस्तु क्लीवपुंसोः श्रीवासपरमान्नयोः' (इति मेदिनी)। । (१) ॥*॥ श्रियो वासः। 'श्रीवासो वृकधूपे स्यात् पङ्कजे १-नागरुचितस्तिलक' इति दमयन्तीश्लेषः॥ . . मधुसूदने' (इति मेदिनी) ॥*॥ श्रीश्चासौ वासश्च, इति वा ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy