SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः। २४७ 'श्रीर्वेषरचनाशोभाभारतीसंरलद्रवे' इति विश्वः ॥ (२)॥॥ (३।२।१)। सितं शौक्लयमभ्रयति स्वसंबद्धम् , इति वा । 'वृकः स्यात् कृत्रिमेऽनेकधूपेऽपि सरलद्रवे' इति रभसः। शुक्लत्वात् सिताभ्रमिव वा ॥*॥ 'सिताभः' इति वा पाठः। धूप्यतेऽनेन । 'धूप संतापे' (भ्वा०प० से.)। घञ् (३॥३- सिता आभा यस्य ॥ (४) ॥*॥ हिमा चासौ वालुका च ॥ १८)। वृकनामा धूपः । शाकपार्थिवादिः (वा० २।१।७८)॥ (४) ॥॥ 'वेणुसारस्तु (रेणुकावर्ण)कर्पूरो चन्द्रभस्म (३) ॥ ॥ श्रियः सरलद्रवस्य पिष्टः । तचूर्णेन जनितत्वात्- हिमाह्वयम् । वेधकः' इति त्रिकाण्डशेषः ॥॥ पञ्च इति मुकुटः ॥ॐ॥ अन्ये तु-श्रीसंज्ञकः श्रियो वा वेष्टो) "कपरस्य॥ नियर्यासः-इत्याहुः ॥ (४) ॥॥ सरलस्य देवदारोदेवः ॥ गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् । (५) एच 'सरहद्रवस्य। गन्धेति ॥ गन्धवान् सारः स्थिरभागोऽस्य । गन्ध एवे सृगनाभिर्मगमदः कस्तूरी च सारोऽस्य वा ॥ (१)॥*॥ मलये जातः। 'सप्तम्यां जनेर्डः' मृगेति ॥ मृगस्य नाभिः ॥ (१) ॥॥ मृगस्य मदः ॥ (३।२।९७) ॥ (२) ॥॥ भद्रा श्रीरस्य । 'हस्तिजात्यन्तरे (२)॥॥ कसति गन्धोऽस्याः। 'कस गतौ' (भ्वा०प० से.)। भद्रो वाच्यवच्छ्रेष्ठसाधुनोः' इति विश्वः ॥ (३)॥*॥ चन्दखर्जादित्वात् (उ० ४।९०) ऊरः । पृषोदरादिः (६।३।१०९)॥ यति । 'चदि आह्लादे' (भ्वा०प० से.) ण्यन्तः। ल्युद (३) ॥॥ 'मृगनाभिर्मगमदो मृगः कस्तूरिकापि च' इति (३।४।११३) ॥ (४) ॥*॥ 'मालयस्तु स्याच्छीखण्डो माधवात् 'मृगः' अपि ॥॥'मदः' अपि । 'मदो रेतसि रोहिणश्च सः' इति त्रिकाण्डशेषः ॥॥ चत्वारि 'चन्दकस्तूर्याम्' इति मेदिनी ॥*॥ 'मुख्यराक्षत्रिये नाभिः पुंसि, नस्य' ॥ प्राण्यङ्गके द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे' तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥ १३१ ॥ इति रभसात् 'नाभिः' अपि ॥*॥ त्रीणि 'कस्तूर्याः' ॥ तैलेति ॥ तिलपणे वृक्षभेदे जाता। 'तत्र जातः' (४अथ कोलकम् ॥१२९॥ ३।२५) इत्यण् । डीप (४।१।५)। खार्थे कन् (ज्ञापि० ५।ककोलक कोशफलम् ४।५)। 'केऽणः' (७४।१३) इति ह्रस्वः । 'तैलपर्णी मलअथेति ॥ कोलति । 'कुल संस्त्याने' (भ्वा०प० से.)।। यजे श्रीवासे सिहकेऽपि च' (इति मेदिनी)॥ (१)॥*॥ गोः वुल (३।१।१३३) ॥॥ रलयोरेकत्वात् 'कोरकम् अपि । शीर्षमिव-तैलपर्णगोशीषौ गिरी आकरावस्य-इति स्वामी 'कोरकोऽस्त्री कुडाले स्यात्ककोलकमृणालयोः (इति मेदिनी)॥ ॥ (१) ॥*॥ हरेरिन्द्रस्य चन्दनम् । हरिः कपिलवर्ण चन्द(१) ॥॥ ककन्तेऽत्र । 'कक लौल्ये' (भ्वा० आ० से.)। नम । 'हरिचन्दनमस्त्री स्यात्रिदशानां महीरहे। नपुंसक संपदादिः (वा० ३।३।१०८) कोलति । ज्वलादित्वात् (३।१।- तु गोशीर्षे ज्योत्स्नाकुङ्कुमयोरपि' (इति मेदिनी)॥ (१)॥*॥ १४०) णः । कक् च तत् कोलं च । खार्थे कन् (ज्ञापि० 'चन्दनविशेषाणां' पृथक पृथक । ५।४५)॥ (२) ॥*॥ कोशे फलमस्य ॥ (३)॥*॥ त्रीणि तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम् । 'फलकपूरस्य' 'गहुला' इति ख्यातस्य ॥ . अथ कर्पूरमस्त्रियामा कुचन्दनं च तिलेति ॥ तिलस्येव पर्णान्यस्याः । 'पाककर्ण-' (४111धनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका ॥ १३० ॥ ६४) इति ङीष् । यद्वा,-तिलपर्णी नदी आकरोऽस्याः ॥ (१) अथेति ॥ किरति । 'कृ विक्षेपे' (तु०प० से.)। कृणाति। JD) प्रत्रमेवाङ्गमस्य ) प्रवेष्वशति) 'अगि गौ' / भ्वा० 'कृञ् हिंसायाम्' (ज्या० उ० से.) वा। करोति । 'डुकृञ् | | प० से.) । अच् (३।१।१३४)। 'पत्राङ्गन द्वयोर्भूर्जे पद्मके करणे' (त० उ० अ०) वा । विच् (३।२।७)। पूर्यते । 'पूरी रक्तचन्दने' (इति मेदिनी)॥ (२) ॥*॥ रञ्जयति । 'रज आप्यायने (दि. आ० से.)। 'इगुपध-' (३।१।१३५) रागे' (भ्वा० उ० अ०) ण्यन्तः । युच् (उ० २।७८) । ल्युट् इति कः । कर् चासो पूरश्च ।-कल्पते । 'कृपू सामर्थे' (३।३।११३) वा। 'रञ्जनो रागजनने रञ्जनं रक्तचन्दने' (भ्वा० आ० से.)। खर्जादित्वात् (उ०४।९०) ऊरः-इति (इति मेदिनी) ॥ (३) ॥*॥ रक्तं च तच्चन्दनं च ॥ (४) खामि-मुकुटौ । तचिन्त्यम् । 'कृपो रो लः' (८।२।१८) इति ॥॥ निर्गन्धत्वात् कुत्सितं चन्दनम् । कौ चन्दनम् । इव लत्वस्य दुर्वारत्वात् । बाहुलकात्तदभावो वा बोध्यः॥ (१) वा। कुत्सितान्यन्यचन्दनान्यस्माद्वा । 'कुचन्दनं च पत्राने ॥॥ घनो दृढः सारोऽस्य । 'घनः सान्द्रे दृढे दाये' इति | | तुभेदे रक्तचन्दने' इति विश्व मेदिन्यौ ॥ (५) ॥*॥ पञ्च विश्वः । घनस्य सार इव वा। शीतत्वात् शिताभ्राकारत्वाच ।। | 'रक्तचन्दनस्य'॥ 'परसस्त बारे हिलात परदे दति हैमः ॥ ९ ॥ चन्द्रस्य संज्ञा संज्ञा यस्य ॥ (३)॥* सितं श्वैत्यं बन्धनं वा अथ जातीकोशजातीफले समे ॥१३२॥ चन्द्रं वा अनति । 'अभ्र गतौ' (भ्वा०प० से.)। 'कर्मण्यम् । अथेति ॥ जात्याः कोशः ॥॥ जातिरपि। 'जातिर्जाती
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy