SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४८ अमरकोषः। [द्वितीयं काण्डम् - फलेऽपि च' इति रभसः ॥॥ 'कोषोऽप्रकृते पेश्यां पात्रे माल्यं मालास्रजो मूर्ति जातिकोषे' इति रभसः ॥ (१)॥॥ जात्याः फलम् ॥॥ मेति ॥ मूर्ध्नि शिरसि । इदमतन्त्रम् । अन्यत्रापि माला 'फलम' अपि । 'फलं लाभे जातिकोषे बाणाग्रे फलकेऽपि भवत्येव । मल्यते। 'मल धारणे' (भ्वा० आ० से.)। ण्यत् च' इति रुद्रः ॥ (२)॥*॥ द्वे 'जातीफलस्य' 'जाईफल' (३।१।१२४) । मालैव वा। चतुर्वर्णादिष्यञ् (वा० ५।११. इति ख्यातस्य ॥ १२४)। 'माल्यं कुसुमतत्वजोः' (इति मेदिनी) ॥ (१) कर्पूरागरुकस्तूरीकक्कोलैर्यक्षकर्दमः । ॥॥ घञ् (३।३।१९)। मां लाति वा। कः (३॥२॥३)। केति ॥ कर्पूरादिभिः समभागैः । यक्षप्रियः कर्दमः ॥ | "माला तु पतौ पुष्पादिदामनि' (इति हैमः) ॥ (२) ॥५॥ (१) ॥॥ 'कर्पूरागुरुकस्तूरीकक्कोलघुमृणानि च । एकीकृत- | सृज्यते । सृजति सुखं वा । 'सृज विसर्गे' (तु. ५० अ०)। मिदं सर्व यक्षकर्दम इष्यते' इति व्याडिः । 'कुङ्कमागरुकस्तूरी | 'ऋत्विग्-' (३।२।५९) इति किन् ॥ (३) ॥॥ त्रीणि कपूर चन्दनं तथा । महासुगन्धमित्युक्तं नामतो यक्षकर्दमः' / 'मूर्ध्निधृतायाः कुसुमावलेः' ॥ इति धन्वन्तरिः ॥ ॥ एकम् 'लेपविशेषस्य' ॥ केशमध्ये तु गर्भकः। गात्रानुलेपनी वर्तिवर्णकं स्याद्विलेपनम् ॥१३३॥ | केशेति ॥ गर्भ इव । 'इवे-' (५।३।९६) इति कन् ॥ गेति ॥ गात्रमनुलिप्यते यया। ‘करणा-' (३।३।११७)(१)॥*॥ एकम् 'केशमध्यगर्भस्य॥ इति ल्युट् ॥ (१) ॥ ॥ वर्त्यते। 'वृतु वर्तने' (भ्वा० आ० | प्रभ्रष्टकं शिखालम्बि से०)। ण्यतः। 'अच इ.' (उ० ४।१३९) 'वर्तिभैषजनिर्माणे नयनाअनलेखयोः । गात्रानुलेपनी दीपदशादीपेषु प्रेति ॥ शिखातो लम्बमानम् । प्रभ्रंशितुं प्रवृत्तम् । 'भ्रंशु योषिति' (इति मेदिनी)॥ (२) ॥॥ वर्ण करोति । खुल | अधःपतने' (दि०५० से.)। 'आदिकर्मणि क्तः कर्तरि च' (३।१।१३३)॥ (३) ॥१॥ विलिप्यतेऽनेन । 'लिप उपदेहे' विलिप्यतेनेन लिप उपडे (३।४।७१) । साथै कन् (ज्ञापि० ५।४।५)॥ (१)॥॥ (तु० उ० अ०)। ल्युट (३।३।११७) ॥ (४) ॥*॥ चत्वारि nan चत्वारि | एकम् “शिखायां लम्बमानपुष्पस्य॥ 'गात्रानुलेपयोगस्य पिष्टघृष्टसुगन्धिद्रव्यस्य' । द्वौ पुरो न्यस्तं ललामकम् ॥१३५॥ द्वौ भिन्नार्थों-इत्येके । 'गात्रानुलेपनी वर्तिर्विगन्ध्यथ विलेपनम् । वर्णकं चाथ विच्छित्तिः स्त्रीकषायोऽङ्ग प्विति ॥ तदेव माल्यं पुरोभागे न्यस्तं ललाटपर्यन्तम् । रागके' इति रभसात् । आद्यं द्वयमुक्तार्थमेव । वर्णकादिद्वयं | ललाममिव । इवार्थे कन् (५।३।९६)॥ (१) ॥१॥ एकम् घृष्टचन्दनादिलेपमात्रस्य ॥ 'ललाटधृतपुष्पस्य॥ चूर्णानि वासयोगाः स्युः प्रालम्बमृजुलम्बि स्यात्कण्ठात् विति ॥ चूर्ण्यते । 'चूर्ण प्रेरणे' (चु. ५० से.)। घञ् | प्रेति ॥ माल्यमेव कण्ठादूर्ध्व लम्बमानम् । पालम्बते। (३।३।१९)। 'चों धूलो क्षारभेदे चूर्णानि वामयुक्तिषु' | 'लबि अवस्रंसने' (भ्वा० आ० से.)। अच् (३।१।१३४)॥ (इति मेदिनी) ॥ (१) ॥॥ वासे सुगन्धिकरणे योगा उपा- (१) ॥*॥ ऋजु लम्बितुं शीलमस्य । 'सुपि-' (३।२।७८) याः ॥ (२) ॥॥ द्वे 'पटवासादिक्षोदस्य ॥ इति णिनिः ॥॥ एकम् 'कण्ठे ऋजुलम्बमानपुष्पस्य'। भावितं वासितं त्रिषु। । वैकक्षकं तु तत्। मेति ॥ भाव्यते स्म । 'भुवोऽवकल्कने' (चु० उ० से.) यत्तिर्यक् क्षिप्तमुरसि इति ण्यन्तात् क्तः (३।२।१०२)। 'भावितं वासिते प्राप्ते' | वैकेति ॥ विशिष्टः कक्षोऽस्माद्विकक्षमुरः । तत्र भवम् । इति हैमः ॥ (१)॥॥ वास्यते स्म । 'वस स्नेहनादौ' (चु० | 'तत्र भवः' (४॥३।५३) इत्यण् । खार्थे कन् (ज्ञापि०५/उ० से.)। क्तः (३।२।१०२)। 'वासितं भाविते रुते' | ४१५) ॥ (१) ॥॥ यदुरसि उपवीतवत्तिर्यक् क्षिप्तम् । तत् इति मेदिनी ॥ (२) ॥ ॥ द्वे 'द्रव्यान्तरभावितस्य' ॥ | ॥॥ एकम् 'यज्ञोपवीतवत्तिर्यग्धृतपुष्पस्य' ॥ संस्कारो गन्धमाल्याधैर्यः स्यात्तदधिवासनम् १३४ शिखाखापीडशेखरौ ॥ १३६॥ ' संस्केति ॥ माङ्गल्यधूपादिभिर्वस्त्रादीनां ताम्बूलादीनां शीति ॥ शिखाक्षिप्तं माल्यम् । आपीडयति । 'पीड च यः संस्कारः तत् । अधिकं वास्यते । 'वास उप अवगाहने' (चु०प० से.) अच् (३।१।१३४) ॥ (१) सेवायाम्' चुरादिः। ल्युट् (३।३।११३) ॥ (१)॥* एकम् ॥*॥ शिति । 'शिखि गती' (भ्वा०प० से.) बाहुल'गन्धपुष्पोपचारस्य' ॥ कादरः । आगमशास्त्रस्यानित्यत्वान्न नुम् ॥ (२) ॥॥ द्वे १-विच्छित्त्यादित्रीणि अङ्गरागस्य नामानि ॥ 'शिखास्थमाल्यस्य ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy