SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६] व्याख्यासुधाख्यव्याख्यासमेतः । २४९ ww रचना स्यात्परिस्पन्दः | (३।२।७५) । गा गच्छन्निन्दुरिव । 'इवे-' (५।३।९६) इति रेति ॥ 'रच प्रतियत्ने' अदन्तश्चरादिः । 'ण्यासश्रन्थो कन् । गे गगने इन्दुरिव, इति वा ॥ (१) ॥*॥ कन्द्यते । युच्' (३।३।१०७)॥ (१)॥*॥ परिस्पन्दनम् । 'स्पदि किंचि- 'कदि आह्वाने रोदने च' (भ्वा०प० से.)। बाहुलकादुः । चलने (भ्वा० आ० से.)। भावे घञ् (३।३।१८)। अधि- कं सुखं ददाति, दयते, द्यति, यच्छति, वा । मितद्वादित्वात् करणे (३।३।१९) च ॥*॥ 'परिस्यन्दः ' इति वा पाठः । (वा० ३।२।१८०) डुः । खार्थे कन् (ज्ञापि० ५।४।५)। कं 'स्यन्दू प्रस्रवणे' (भ्वा० आ० से.) ॥ (२) ॥॥ द्वे शिरो दुनोति, दवति, वा। 'टुदु उपतापे' (भ्वा०प० अ०)। 'शिल्पादिरचनायाः॥ 'दु गतौ' (भ्वा०प० अ०) वा। प्राग्वत् ॥ (२) ॥॥ आभोगः परिपूर्णता। 'वीटा' इत्यपि भारते ॥ ॥ द्वे 'कन्दुकस्य' 'गंद' इति ख्यातस्य ।-'गालमसूरिया' इति ख्यातस्य-इत्यन्ये ॥ आभोग इति ॥ आभोजनम् । प्राग्वत् घञ् (३।३।१८)। 'आभोगो वरुणच्छन्ने पूर्णतायत्नयोरपि' इति विश्व-मेदिन्यौ । दीपः प्रदीपः (9) ॥॥ परितः पूर्यते स्म । 'पूरी आप्यायने' (दि. आ० दीति ॥ दीप्यते, अनेन वा। दीपयति वा । 'दीपी से०)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'रदाभ्याम्-' (८1 दीप्तौ' (दि. आ० से०)। इगुपधत्वात् (३।१।१३५) कः । २०४२) इति निष्ठानत्वम् । परिपूर्णस्य भावः। तल् (५।१। घञ् (३।३।१९) वा अच् (३।१।१३४) वा ॥ (१) ॥४॥ अन्योपसर्गनिवृत्त्यर्थः प्रः ॥ (२) ॥॥ 'दीपस्तु स्नेहाशः ११९) ॥ (२) ॥ ॥ द्वे 'सर्वोपचारपरिपूर्णतायाः ॥ कजलध्वजः। दशेन्धनो गृहमणिर्दोषातिलक इत्यउपधानं तूपवहः पि। शिखातरुर्दीपवृक्षो ज्योत्स्नावृक्षोऽथ लोचकः' उपेति ॥ उपधीयते शिरोऽत्र। 'डुधाञ्' (जु० उ० इति त्रिकाण्डशेषः ॥*॥ द्वे 'दीपस्य ॥ अ०)। 'करणा-' (३।३।११७) इति ल्युट् ॥ (१) ॥॥ उपवृह्यतेऽत्र, अनेन वा। 'वृह वृद्धौ' (भ्वा०प० से.)। पीठमासनम् ॥१३८॥ 'बृहू उद्यमने' (तु०प० से.) वा । घञ् ( ३।३।१९ ) ॥ (२) पीति ॥ पठन्त्यत्र । 'पिठ हिंसासंक्लेशनयोः' (भ्वा०प० ॥ ॥ द्वे 'शिरोनिधानस्य ॥ से.)। 'हलश्च' (२।३।१२१) इति घञ्। बाहुलकाद्दीर्घः । शय्यायां शयनीयवत् ॥१३७॥ पीयतेऽत्र वा। ‘पी पाने' (दि. आ० अ०)। बाहुलका द्वक् । विष्टरः पीठमस्त्रियाम्' इति त्रिकाण्डशेषः ॥ (१) शयनम् ॥*॥ आस्यतेऽत्र । 'आस उपवेशने' (अ० आ० से०)। शेति ॥ शय्यतेऽत्र । 'शीङ् खप्ने' (अ. आ० से.) तऽत्र । 'शाङ् खप्न (अ० आ० स० ) 'करणा-' (३।३।११७) इति ल्युट् ॥ (२) ॥*॥ द्वे 'आस'संज्ञायां समज-' (३।३।९९) इति क्यप् । 'अथक् यि-' (1- नस्य॥ ४।२२) इत्ययङ् । 'शय्या स्याच्छयनीयेऽपि गुम्फनेऽपि च सर अपच समुद्नकः संपुटकः बोषिति' (इति मेदिनी) ॥ (१)॥*॥ ‘कृत्यल्युटः- (३।३। सेति ॥ समुद् गच्छति । 'अन्येष्वपि-' (वा० ३।२।४८) ११३) इत्यधिकरणेऽनीयर् ॥ (२)॥*॥ ल्युट (३।३।११७) इति डः। खार्थे कन् (ज्ञापि० ५।४।५)॥ (१)॥*॥ संपु. अपि। 'शयनं सुरते निद्राशय्ययोश्च नपुंसकम्' (इति मेदिनी)॥ | ट्यते । 'पुट संश्लेषणे' (तु. ५० से.)। कुन् (उ० २।३२) (३) ॥॥ त्रीणि 'तूलिकादेः। मुकुटस्तु-शय्यामात्रस्यइति व्याख्यत् ॥ ॥ (२) ॥ ॥ द्वे 'संपुटस्य' ॥ प्रतिग्राहः पतनहः। मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः। प्रेति ॥ प्रति गृह्णाति । 'विभाषा ग्रहः' (३।१।१४३) मेति ॥ मञ्चते । 'मचि धारणोच्छ्रायपूजनेषु' (भ्वा० इति णः ॥ ॥ पक्षेऽच् (३।१।१३४)। 'प्रतिग्रहः स्वीकरणे आ० से.)। अच् (३।१।१३४) ॥ (१)॥॥ परितोऽक्ष्यते । सैन्यपृष्ठे पतद्भहे। योग्येभ्यो विधिवद्देये तद्गृहे च ग्रहान्तरे' 'अकि लक्षणे' (भ्वा० आ० से.)। घञ् (३।३।१९) । 'परेश्व इति मेदिनी ॥ (१) ॥*॥ पततो ग्रहः ॥ (२) ॥॥ द्वे घालयोः' ( ८।२।२२) इति वा लत्वम् । 'पल्यको मञ्च 'पीकदानी' इति ख्यातायाः ॥ पर्यवृषीपर्यस्तिकासु च' (इति मेदिनी)॥ (२) ॥ ॥ (३) ॥ ॥ खट्यते निद्रालुभिः। 'खट काङ्क्षायाम्' (भ्वा०प० प्रसाधनी कक्केतिका से.)। 'अशपुषि-' (उ० ११५१) इति कुन् ॥ (४) ॥॥ प्रसेति ॥ प्रसाध्यतेऽनया । 'साध संसिद्धौ' (भ्वा०प० चत्वारि 'पर्यस्य॥ अ.)। ल्युट (३।३।११७)। 'प्रसाधनी तु कङ्कत्यां सिद्धौ, गेन्दुकः कन्दुकः १-कज्जलस्येदं नाम ॥ २-अनिकारककारा 'कङ्कतिकोपान्ते. गयिति ॥ गाते । 'गाङ गतौ' (अ० आ० अ०)। विच । नाकेशम्' इति दमयन्तीक्षेषात् ।। अमर० ३२ नय ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy