SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २३८ अमरकोषः। [द्वितीयं काण्डम् wwwmaan अलंकर्ताऽलंकरिष्णुश्च चूडामणिः शिरोरत्नम् अलमिति ॥ अलं करोति । 'तृन्' (३।२।१३५)॥ (१) चुडेति ॥ चूडाया मणिः। 'चूडामणिः काकचिंचा॥*॥ 'अलंकृञ्-' (३।२।१३६) इतीष्णुच् ॥ (२)॥॥ द्वे | फले मूर्धमणावपि' इति हैमः॥ (१) ॥*॥ शिरसो रत्नम् ॥ 'अलंकरणशीलस्य॥ (२)॥॥ द्वे 'शिरोमणेः' ॥ मण्डितः। तरलो हारमध्यगः ॥१०२॥ प्रसाधितोऽलंकृतश्च भूषितश्च परिष्कृतः॥ १०० ॥ तेति ॥ 'तरस्तु तरणे पुंसि' (इति मेदिनी)। तर मेति ॥ मण्ड्यते स्म । 'मडि भूषायाम्' (भ्वा०प० से.)। लाति । 'आतोऽनुप-' (३।२।३) इति कः । 'तरलं चञ्चले तः (३।२।१०२) ॥ (१) ॥*॥ प्रसाध्यते स्म । 'साध | षिड्ने भाखरेऽपि त्रिलिङ्गकम् । हारमध्यमणी पुंसि यवागूसंसिद्धौ' (खा० प० अ०) खार्थण्यन्तः । क्तः (३।३।१०२)॥ सुरयोः स्त्रियाम्' (इति मेदिनी)॥ (१) ॥॥ हारस्य मध्यं (२)॥*॥ अलं क्रियते स्म ॥ (३)॥*॥ भूष्यते स्म । 'भूष | हारमध्यं गच्छति । 'अन्येष्वपि-' (वा० ३।२।४८) इति डा अलंकारे' (भ्वा०प० से.)॥ (४)॥*॥ परिष्क्रियते स्म । ॥॥ एकम् 'हारमध्यमणेः ॥ कः (३।२।१०२)। 'संपरिभ्याम्-' (६।१।१३७) इति बालपाश्या पारितथ्या सुट । परिनिविभ्यः -' (८॥३॥७०) इति षत्वम् ॥ (५)॥॥ पञ्च 'भूषितस्य' । बेति ॥ बालपाशे केशसमूहे साधुः । 'तत्र साधुः' (४।४।९८) इति यत् । बालेषु पाश्या पाशसमूहो वा ॥ (१) विभ्राइ भ्राजिष्णुरोचिष्णू ॥*॥ परितस्तथाभूताः परितथा एव । चतुर्वर्णादित्वात् (वा० वीति ॥ भ्राजते तच्छीलः । 'भ्राजभास- (३।२।१७७)। ५।१।१२४) स्वार्थे ष्यञ् ॥ (२)॥*॥ द्वे 'सीमन्तस्थितायाः इति क्विप ॥ (१) ॥॥ 'भुवश्च' (३।२।१३८) इति चाद् स्वर्णादिपद्रिकायाः'। खामी तु-प्रथमं बालबन्धनमुक्ताभाजेरपि इष्णुच ॥ (२)॥* रोचते तच्छीलः । 'अलकृञ्- | वलीनाम-इत्याह ॥ (३।२।१३६) इतीष्णुच् ॥ (३) ॥*॥ त्रीणि 'अलंकारादिना पत्रपाश्या ललाटिका। शोभमानस्य॥ भूषा तु स्यादलंक्रिया। पत्रेति ॥ पाशसमूहः पाश्या, पत्रमिव पाश्या ॥ (१)॥॥ ललाटस्यालंकारः । 'कर्णललाटात्कनलंकारे' (४।३।६५) ॥ (२) भिवति ॥ भूषणम् । 'गुरोश्च- (३।३।१०३) इत्यः॥ ॥ ॥ द्वे 'ललाटाभरणस्य ॥ (१) ॥*॥ अलंकरणम् । 'कृञः श च' (३।३।१००) ॥ (२) कर्णिका तालपत्रं स्यात् ॥*॥ द्वे 'भूषणक्रियायाः॥ अलंकारस्त्वाभरणं परिष्कारो विभूषणम् ॥ १०१॥ केति॥ कर्णस्यालंकारः । प्राग्वत् । 'कर्णिका कर्ण भूषणे । बीजकोशे सरोजस्य करमध्याङ्गुलावपि । कुट्टिन्यां हस्तिमण्डनं च हस्ताग्रे' इति हैमः ॥ (१) ॥*॥ तालस्य पत्रम् । 'तालअलमिति ॥ अलंक्रियतेऽनेन । घञ् (३।३।१९)। पत्रं तु कुण्डले । स्यात्तालपत्री रण्डायाम्' इति हैमः ॥ (२) 'अलंकारः कंकणादिषु । उपमादी' इति हैमः ॥ (१)॥॥॥ 'ताटङ्कः, अप्यत्र । सुवर्णरचितस्यापीदमेव नाम ॥*॥ एवं परिष्कारोऽपि ॥ (३) ॥*॥ आ भ्रियतेऽनेन । 'भृञ् | दे'कर्णाभरणस्य ॥ भरणे' (भ्वा० उ० अ०)। ल्युट (३।३।११७)। (२)॥*॥ कुण्डलं कर्णवेष्टनम् ॥१०३॥ विभूष्यतेऽनेन । (४) ॥*॥ मण्ड्यतेऽनेन । 'मडि भूषायाम्' (भ्वा०प० से.)। ल्युट् (३।३।११७)। 'मण्डनं तु प्रसा कुण्डेति ॥ कुण्डते, कुण्ड्यते, वा। 'कुडि दाहे' (भ्वा० धने । मण्डनोऽलंकरिष्णौ' इति हैमः ॥ (५) ॥॥ पञ्च | आ० से.)। 'कुडि रक्षायाम्' (चु० प० से.) वा । वृषा'भूषाणाम् ॥ दित्वात् (उ० १।१०६) कलच् । कुण्डं कुण्डलाकारं लाति वा । 'कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि च । काञ्चनद्रुअथ मकुटं किरीटं पुनपुंसकम्।। गुडूच्योः स्त्री' (इति मेदिनी)॥ (१)॥॥ कर्णस्य वेष्टनम् । अथेति ॥ मङ्कतेऽनेन वा। 'मकि मण्डने' (भ्वा० आ. वेष्ट्यतेऽनेन । 'वेष्ट वेष्टने' (भ्वा० आ० से.)। ल्युट (३।३।० से०) बाहुलकादुटः। आगमशास्त्रस्यानित्यत्वान्न नुम् , एको- | ११७)॥ (२)॥*॥ द्वे 'कुण्डलस्य ॥ कारम् ॥*॥ (मुकुटम्, इति) युकारपाठे बाहुलकाद् धातोरत उः॥ (१)॥*॥ किरति, अनेन वा । 'क विक्षेपे वेयकं कण्ठभूषा (तु०प० से.)। 'कृतकृपिभ्यः कीटन्' (उ० ४।१८५)॥ ग्रैवेयेति ॥ ग्रीवायां भवम् । 'कुलकुक्षिग्रीवाभ्यः श्वास्य(२)॥ॐ॥ द्वे 'किरीटस्य॥ | लंकारेषु' (४।२।९६) इति ढकञ् ॥*॥-'ग्रीवाया अण्
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy