SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३२८ अमरकोषः। [द्वितीयं काण्डम जन मस्य । 'खमुख-' (वा० ५।२।१०७) इति रः। 'खरो रक्षो मूल्यं वस्नोऽप्यवक्रयः॥ ७९ । न्तरे तीक्ष्णे दुःस्पर्शे रासभेऽपि च' इति हेमचन्द्रः ॥ (५) स्विति ॥ मूलेनानाम्यम् । 'नौवयो-' (४४९१) इति ॥*॥ पञ्च 'गर्दभस्य ॥ यत् ॥ (१)॥॥ वसत्यत्र । 'धापृवस्यज्यतिभ्यो नः' (उ. वैदेहकः सार्थवाही नैगमो वाणिजो वणिक। ३।६) 'वस्त्रं वस्त्रे धने मूल्ये भृतौ' इति हेमचन्द्रः ॥ (२ पण्याजीवो ह्यापणिक: क्रयविक्रयकश्च सः॥ ७८॥ ॥*॥ अवक्रीयतेऽनेन । 'पुंसि- (३।३।११८) इति धः- वायिति ॥ विदेहेषु भवः, धूमादित्वात् (४।२।१२७) 'एरच्' (३।३।५६)-इति मुकुटः। तन्न । ल्युटा बाधात् । वुञ् । विदेग्धि वा । “दिह उपचये' (अ० उ० अ०)। ण्वुल (३) ॥*॥ त्रीणि 'विक्रेयवस्तूनां मूल्यस्य ॥ (३।१।१३३)। प्रज्ञाद्यण् (५।४।३८)। वे निश्चितो देह उप-नीवी परिपणो मलधनम चयो यस्य' इति वा । 'वैदेहको वाणिजके शूद्राद्वैश्यासुतेऽपि च इति विश्व(मेदिनी)-हेमचन्द्रौ ॥ (१) सार्थ वह नीति ॥ नितरामिन्वति । 'इवि प्रीणने' (भ्वा०प० से.) न्ति । 'कर्मण्यण' (३।२।१) ॥ (२) ॥*॥ निगमे भवः । 'अनित्यमागमशासनम्' इति न नुम् । 'इगुपधारिकत्' (उ 'तत्र भवः' (४॥३॥५३) इत्यण् । 'नगमः स्यादुपनि- ४।१२०) इतीन् । 'कृदिकारात्-' (ग० ४।१।४५) इस षद्वणिजोः (नागरेऽपि च)' इति विश्वः (मेदिनी) ॥ ीष् ।-'निपूर्वाधेजो निरी च' इति डिः । 'कृदिकारात्संज्ञापूर्वकत्वाद्वृद्ध्यभावे 'निगमः' अपि । "निगमो वाणिजे (ग० ४।१।४५) इति ङीष् । 'व्यो यलोपः' नेर्दीर्घः । बीवीपुर्याम् (कटे वेदे वणिक्पथे) इति विश्वः (मेदिनी)॥ (३) इत्याह मुकुटः। 'नीवी स्त्रीकटीवस्त्रबन्धने । मूलद्रव्ये परि ॥*॥ पणते । 'पण व्यवहारे स्तुतौ च' (भ्वा० आ० से.)। पेणे' इति हैमः॥ (१) ॥*॥ परिपण्यते वृद्ध्यर्थ प्रयुज्यते 'पणेरिज्यादेश्च वः' (उ० २१७०) प्रज्ञाद्यण (५।४।३८)॥ 'पुंसि-' (३॥३।११८) इति घः ॥ (२) ॥*. मूलं च तद्धन (४)॥*॥ वणिक् स्त्रियाम् । वणिज्यायां, पुमान् वाणिजके च ॥ (३)॥*॥ त्रीणि 'क्रयविक्रयादिव्यवहारे यन्मूल च करणान्तरे' इति विश्वः (मेदिनी) ॥ (५) ॥*॥ पण्यते। धनं तस्य'॥ 'पण व्यवहारे' (भ्वा० आ० से.)। 'अवधपण्य-' (३।१।१०१) इति साधुः । पण्यमाजीवो यस्य ॥ (६) ॥॥ आपणो लाभोऽधिकं फलम्। व्यवहारोऽस्यास्ति । 'अतः- (५।२।११५) इति ठन् ॥ (७) लेति ॥ लभ्यते । 'डुलभष प्राप्तौ' (भ्वा० आ० अ०) ॥*॥ क्रयविक्रयाभ्यां जीवति । 'वनक्रयविक्रयान्' (४४- 'अकर्तरि-' (३।३।१९) इति घञ् ॥ (१) ॥*॥ अध्यारूढम् १३) (८)॥*॥ अष्टौ 'क्रयविक्रयाभ्यां वर्तमानस्य' ॥ 'अधिकम्' (५।२।७३) इति साधु ॥ (२) ॥॥ फलति विक्रेता स्याद्विक्रयिकः 'फल निष्पत्तो' (भ्वा०प० से.)। अच् (३।१।१३४) वीति ॥ विक्रीणाति । 'डक्रीञ् द्रव्यविनिमये' (ज्या. 'फलं जातीफले सस्ये हेतूत्थे व्युष्टिलाभयोः' । (त्रिफलाय उ० अ०)। तृच् (३।१११३३) ॥ (१) ॥*॥ विक्रयेण च ककोले, प्रियङ्गौ तु फली स्मृता) इति विश्वः (मेदिनी)। जीवति । 'वनक्रयविक्रयान्' (४।४।१३)॥ (३) ॥४॥ द्वे 'फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च 'वस्त्रपात्रादि दत्वा तन्मूल्यं गृह्णतः॥ ककोले शस्त्राग्रे व्युष्टिलाभयोः। फली फलिन्याम्' इति हैमः॥ (३) ॥*॥ त्रीणि 'अधिकफलस्य ॥ क्रायकः ऋयिकः समौ। क्रेति ॥ क्रीणाति । ण्वुल् (३।१।१३३) ॥ (१) ॥१॥ परिदानं परीवर्तो नैमेयनिमयावपि ॥ ८०॥ क्रयेण जीवति । ठन् (१।४।१३) ॥ (२)॥*॥ द्वे 'मूल्येन . पेति ॥ परिवृत्य दानम् ॥*॥ क्वचित् 'प्रतिदानम' वस्त्रादि गृह्णतः ॥ इति पाठः ॥ (१) ॥*॥ परिवर्तनम् । भावे धम् (३॥३वाणिज्यं तु वणिज्या स्यात् १८)। 'उपसर्गस्य- (६३।१२२) इति दीर्घः ॥ (२) वेति ॥ वणिजां कर्म । ब्राह्मणादित्वात् (५।१।१२४) ॥॥ निमानम् । 'मेङ् प्रणिदाने (भ्वा० आ० अ०)। व्यञ् ॥ (१) ॥॥ 'दूतवणिग्भ्यां च' इति यः ॥ (१) ॥॥ 'अचो यत्' (३।१।९७)। आत्वम् (६।१।४५) 'ईद्यति' द्वे 'वणिकर्मणः॥ (६।४।६५) । गुणः (३३१८४)। प्रज्ञाद्यण् (५।४।३८) च ॥ (३) ॥*॥ निमीयते । 'मीङ् हिंसायाम्' (दि. १-इति काशिका | माधवस्तु-वणिज्याशब्दः स्वभावात्स्त्रीलिङ्गः । भाव एव प्रत्ययः । न तु कर्मणि' इत्याह ॥ भाष्ये तु १-उज्ज्वलदत्तादिषु तु 'नौ व्यो यलोपः पूर्वस्य च दीर्घ' 'दूतवणिग्भ्यां च' इति नास्त्येव-इति वैयाकरणसिद्धान्तकौमुदी ।। (उ० ४।१३६) इति सूत्र लभ्यते ॥ २-परिपण आडम्बर:-इत्यने. 'तस्मात् वणिजि साधु' 'तत्र साधुः' (४।४।९८) इति यत् इति | कार्थकैरचाकरकौमुदी ॥३-इतः प्रभृति एरजित्यन्तः पाठः कश्मीरबोध्यम् ।। पुस्तकस्थः, अन्यत्र तु न ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy