SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः। ३२७ बाहुलकादरः ॥ (१) ॥॥ दण्डं विष्कम्नाति । 'स्कम्भु रोधने' स्तभच्छागवस्तच्छगलका अजे। सौत्रः । 'कर्मण्यण' (३।२।१)। 'वेः स्कन्नातेनित्यम्' स्तेति ॥ स्तनोति । 'स्तम्भु रोधने (सौत्रः) मूलविभुजा(८।३१७७) इति षत्वम् ॥ (१) ॥॥ द्वे 'मन्थबन्धनका- | दित्वात् (वा० ३।२।५) कः । पचाद्यचि (३।१।१३४) तु ष्ठस्य' । गर्गरीमुखस्य वा। 'मन्थदण्डधारककाष्ठस्य' वा॥ नलोपो न स्यात् ॥॥ 'तुभ' इति पाठे-तोभते । 'तुफ मन्थनी गर्गरी समे ॥ ७४॥ हिंसायाम् (भ्वा० आ० से.)॥*॥ 'शुभ' इति पाठे-'शुभ मेति ॥ मथ्यतेऽस्याम् । 'करणा-' (३।३।११७) इति हिंसायाम्' (भ्वा०प० से.) । 'इगुपध-' (३।१।१३५) ल्युट् ॥ (१) ॥॥ 'गर्ग' इति शब्दं राति । 'आतः- (३- इति कः ॥ (१) ॥*॥ वस्तयति । 'वस्त अर्दने' (चु० आ० २॥३) इति कः । गौरादिः (४।१।४१) गिरति वा। 'ग से०) चुरादिः । अच् (३।१।१३४)॥ (३) ॥॥ छायते। निगरणे' (तु. प० से.)। बाहुलकाद्गरट् ॥ (२) ॥॥ द्वे 'छो छेदने' (दि. प. अ.) 'छो गुक् ह्रखश्च' (उ० १।'मन्थनपात्रस्य'॥ ११३) इत्यलच् । स्वार्थे कन् । (४)॥*॥ पञ्च 'अजस्य ॥ उष्ट्रे क्रमेलकमयमहागाः मेट्रोरभ्रोरणोर्णायुर्मेषवृष्णय एडके ॥ ७६ ॥ विति॥ ओषति. उध्यते वा । 'उष दाहे' (भ्वा०प० मयिति ॥ मेहति । 'मिह सेचने' (भ्वा०प०अ०)। से०)। ट्रन् (उ० ४।१५९) संज्ञापूर्वकत्वाद्गुणाभावः।-'उषि- ष्ट्र (उ०४।१४९)॥ (१) ॥*॥ उरु भ्रमति । 'भ्रमु चलने' सूभूभ्यः कित्' इति ष्ट्रन्-इति मुकुटस्त्वपाणिनीयः ॥ (भ्वा०प० से०)। 'अन्येभ्योऽपि.-' (वा. ३।२।१०१) (१) ॥॥ कामति । 'ऋमु पादविक्षेपे' (भ्वा०प० से.)। इति डः। पृषोदरादिः (६।३।१०९)। यद्वा,-उना शंभुना विच ( ३।२।७५)। इलति । 'इल क्षेपे' (तु.प.से.)। रभ्यते । 'रभ राभस्ये' (भ्वा० आ० अ०)। बाहुलकाद्रक एलयति । 'इल गती' (चु०प० सें.)। ण्वुल ( ३.१।१३३) ॥ (२)॥*॥ ऋच्छति, अर्यते वा । 'ऋ गतौ' (भ्वा०प० कम् चासावेलकश्च ॥ (२) ॥*॥ मीनाति । 'मीञ् हिंसायाम' | अ.)। 'अतः क्युरुच' (उ०५।१७) इति क्युन् ॥ (३) (त्र्या० उ० अ०)। मयते । 'मय गतौ' (भ्वा० आ० से.) ॥*॥ ऊणो अस्य । 'ऊणोया युस्' (५।२।१२३)॥ (४) लिलाना को॥॥ मिषति । 'मिष स्पर्धायाम्' (तु०प० से.)। अच अश्वतरेऽपि च' इति मेदिनी)। (३) ॥॥ महान्त्यङ्गान्यस्य । (३।१।१३४)॥ (५) ॥॥ वर्षति । 'वृषु सेचने' (भ्वा० 'अनेकम्-' (२।२।२४) इति बहुव्रीहिः ॥ (४) ॥॥ चत्वारि | प० से.)। 'सृवृषि प० से.)। 'सृवृषिभ्यां कित्' (उ० ४।४९) इति निः।'उष्ट्रस्य' ॥ 'सृणिवेणिवृष्णिपाणिचूर्णयः' इति निः-इति मुकुटस्त्वपाणिकरभः शिशुः। नीयः ॥ (६) ॥॥ इलति, एलयति वा । 'इल गतिक्षेपणयोः' (तु०प० से.) । ण्वुल् (३।१।१३३)। डलयोरेकत्वम् केति ॥ किरति, कीर्यते वा । 'कृशशलि(कलि)गर्दिभ्योऽभच्' (उ० ४।१२२)। करभो मणिबन्धादिकनिष्ठान्तोष्ट्र | (७) ॥*॥ सप्त 'मेषस्य॥ तत्सुते' इति मेदिनी) ॥ (१) ॥*॥ एकम् 'उष्ट्रशिशोः ॥ उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम् । करमाः स्युः शृङ्खलका दारवैः पादबन्धनैः ॥७५॥ विति ॥ उष्ट्राणाम् (१), उरभ्राणाम् (१), अजानाम् (१), समूहः । 'गोत्रोक्षो-'(४।२।३९) इति वुञ् ॥*॥ प्रत्येककेति ॥ 'शृङ्खलमस्य बन्धनं करभे' (५।२।७९) इति मेकैकम् ॥ कन् ॥ (१)॥*॥ एकं 'दारुविकारशृङ्खलाप्रायबन्धनयुक्तस्य करभस्य' ॥ चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः॥७७॥ अजा छागी चेति ॥ चक्रवद्भमणं चक्रम् । तदस्यास्ति । मतुप् (५।अजेति ॥ अजति । 'अज गतौ' (भ्वा०प० से.)। २१९४)। 'आसन्दीवत्-' (८।२।१२) इति साधुः ॥ (१) पचाद्यच् (३।१११३४) । 'अजाविभ्याम्-' (५।१।८) इति ॥*॥ वलय उपसंहाराय संहितः । 'छदिरुपधि-' (५११११३) इति ढञ् । वलेरपत्यम् । 'इतश्चानिजः' (४।१।१२२) इति निर्देशान्न वी । 'अजाद्यतष्टाप्' (४।१।४)। 'अजश्छागे हरे विष्णौ रघुजे वेधसि स्मरे' इति हैमः ॥ (१) ॥*॥ छ्यति, ढग वा। 'बालेयो गर्दभे पुंसि मृदो वलि(बाल)हिते त्रिषु' इति छायते, वा । 'छो छेदने (दि०प० से.)। 'छापूखडिभ्यः ( मेदिनी)॥ (२) ॥१॥ रासते । 'रास शब्दे' (भ्वा० आ० कित्' (उ० १११२४) इति गन् । 'जातेः- (४।१।६३) से.)। 'रासिवल्लिभ्यां च' (उ० ३।१२५) इत्यभच् ॥ (३) ॥*॥ गर्दति । 'गर्द शब्दे' (भ्वा०प० से.)। 'कृशृशलिकइति कीष् ॥ (२)॥॥ द्वे 'अजायाः॥ लिगर्दिभ्योऽभच्' (उ० ३।१२२)। 'गर्दभं श्वेतकुमुदे १-इदं च 'उपिखनिभ्यां कित्' (उ० ४।१६२) इति सूत्रा गर्दभो गन्धभिद्यपि । रासभे, गर्दभी क्षुद्रजन्तुरोगप्रभेदयोः' स्मरणमूलकम् ।। | इति विश्वः (मेदिनी)॥ (४) ॥*॥ खं मुखबिलमतिशयित
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy