SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः। ३२९ मा० अ०)। 'एरच्' (३।३।५६) ॥ (४) ॥*॥ चत्वारि संख्याः संख्येये ह्यादश त्रिषु । 'परिवर्तनस्य' 'अदलाबदला' इति ख्यातस्य ॥ समिति ॥ दशन्ति, दशन्ते, वा । 'दंश दशने' (भ्वा० पुमानुपनिधिया॑सः प० अ०)। बाहुलकात्कनिन् । (आ दश) दशशब्दमभिव्याप्य। | 'आङ् मर्यादाभिविध्योः ' (२।१।१३) 'नपुंसकात्- (५।४।विति ॥ उपनिधीयते । 'डुधाञ्' (जु० उ० अ०)। १०९) इति पक्षे टच् न । एकादिका नवदशपर्यन्ताः संख्याः 'उपसर्गे घोः किः' (३।३।९२) ॥ (१) ॥*॥ न्यस्यते । 'असु क्षेपणे' (दि०प० से.)। कर्मणि घञ् (३।३। संख्येये, त्रिलिङ्गाश्च । तेन ‘एको विप्रः' इत्यादि भवति, न तु 'विप्रस्यैकः' इत्यादि। (२) ॥॥ द्वे "निक्षेपस्य' ॥ प्रतिदानं तदर्पणम् । विशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः॥८३॥ प्रेति ॥ प्रतीपं दानम् ॥ (१)॥॥ तस्यार्पणम् ॥ (२) वीति ॥ 'विंशतिः' इत्याद्या यास ताः संख्याः संख्येय॥॥ द्वे 'स्वामिने निक्षेपार्पणस्य' ॥ | संख्ययोवर्तन्ते । एकवचनान्ताश्च । यथा-'विंशतिर्गावः' 'गवां विंशतिः' इति ॥ क्रये प्रसारितं क्रय्यम् क्रेति ॥ क्रीयते। 'अचो यत्' (३।१।९७)। गुणः (१३। | संख्याथै द्विवहुत्वे स्तः ८४) 'क्रय्यस्तदर्थे' (६।१।८२) इति साधु ॥ (१) ॥॥ समिति ॥ विंशत्यादीनां यदा संख्यार्थः, तदा द्विवचनएक 'ग्राहका गृहीयुरिति बुद्ध्यापणे प्रसारितस्य' ॥ बहुवचने अपि स्तः। यथा-वे विंशती, तिस्रो विंशतयः' इति॥ केयं क्रेतव्यमात्रके ॥८१॥ | एकाद्या दशान्ताः संख्याः संख्येयेषु वर्तमानानिलिङ्गाः । ऋयिति ॥ (१) ॥॥ एकं 'हट्टे प्रसारणयोग्यस्य' ॥ एका शाटी, एकः पटः, एकं कुण्डम् । दश स्त्रियः, दश पटाः, विक्रेयं पणितव्यं च पण्यं दश कुण्डानि । आदशेति । अष्टादशान्ताः-इति क्षीरस्वामी ।। वीति ॥ विक्रीयते। 'अचो यत्' (३।११९७)॥ (१) आदशेति । दशशब्दश्रुतिपर्यन्तमष्टादशं यावत् संख्या एकादिकाः ॥४॥ पण्यते। 'पण व्यवहारे' (भ्वा० आ० से.)। 'तव्यत्त- संख्येये द्रव्ये वर्तन्ते । हिरवधारणे । तेन सामानाधिकरण्येनैव तासां व्यानीयरः' (३।१।९६)॥ (२) ॥*॥ 'अवधपण्य- (३।१।- वृत्तिरित्यर्थः । यथा-'एको विप्र' 'दश विप्राः इति, न तु १०१) इति साधु ॥ (३) ॥॥ त्रीणि 'विक्रयक्रिया- | वैयधिकरण्येन वृत्तिरिति, न तु ‘एको विप्रस्य, दश विप्राणाम्' कर्मणः'॥ इत्यादिः । इति मुकुटः ॥ अत्र चैकाद्या अष्टादशान्ता संख्या क्रय्यादयस्त्रिषु। संख्येये वर्तते । यदाह वाचस्पतिः 'अष्टादशभ्य एकाद्याः संख्याः संख्येयगोचराः' इति-इति स्वोपज्ञनाममालाव्याख्यायां हेमाक्रेति ॥ (पण्यान्ताः)॥ चार्यः॥ इदं च प्रायिकम् । 'बहुषु बहुवचनम्' (१।४।२१) इति • क्लीबेसत्यापनं सत्यंकारः सत्याकृतिःस्त्रियाम्॥८२॥ सूत्रभाष्ये 'किंसंबन्ध्येकत्वे, किंसंबन्धिद्वित्वे, किंसंबन्धिबहुत्वे' इत्यर्थे 'कस्यैकस्मिन्, कयोयोः, केषां बहुषु' इति प्रयोगेण संख्यापरत्वक्लीति ॥ सत्यस्य करणम् । 'सत्यापपाश-' (३।१।२५) स्यापि प्रतीतेः॥ इदं त्वत्रावगन्तव्यम् । संख्यापरत्वेऽप्येषां स्वाश्रइति णिजापुको । भावे ल्युट (३।३।११४) । 'सत्यापना | यद्रव्यगतसंख्याविशिष्टधर्ममात्रप्रतिपादकता । अत एवोक्तभाष्यप्रयोगे सत्याकृतिः' इति स्त्रीकाण्डे बोपालितात् 'ण्यासश्रन्थः- (३.. द्विवचनादिः-इति ॥ २-विंशत्याद्याः सर्वा एव संख्याः संख्येये ३।१०७) इति युजपि ॥ (१).॥॥ घञ् (३।३।१८) । संख्यायां च नित्यमेकवचनान्ता एव वर्तन्ते ॥ यद्भाष्यम्'कारे सत्यागदस्य' (६।३।७०) इति मुम् ॥ (२)॥॥ क्तिन् | 'आदशभ्यः संख्या संख्येये वर्तते । ऊर्ध्वं संख्याने संख्येये च' (३६३२९४)। 'सत्यादशपथे' (५।४।६६) इति डाच् ॥ (३) इति ॥ विंशतिः पटाः । विंशतिः पटानाम् । शतं गावः । शतं ॥४॥ त्रीणि 'साई' इति ख्यातायाः॥ गवाम् इति क्षीरस्वामी ॥ विंशत्याद्यास्तु संख्याशब्दा एकत्वे वर्तमानाः संख्येये संख्याने च वर्तन्ते । यथा-'विंशतिर्घटाः, विंशतिविपणो विक्रयः घंटानाम् । शतं गावः, शतं गवाम्' इति ॥ यदाह वाचस्पतिः 'ऊनविंशत्यादिकास्तु सर्वाः संख्येयसंख्ययो'-इति हेमचन्द्रः॥ वीति ॥ विपणनम् । घञ् (३।३।१८)। संज्ञापूर्वकत्वान्न ३-संख्यामात्रार्थे वर्तमानाया विंशत्यादेः संख्याया द्विवचनवृद्धिः । 'खनो घ च' (३।३।१२५) इति घो वा ॥ (१) बहुवचने अपि स्त एकशेषेण । 'द्वे विंशती, तिस्रो विंशतयः गवां ॥॥ विक्रयणम् । “एरच्' (३।३।५६) ॥ (२) ॥*॥ द्वे विशती, गवां विंशतय'-इति क्षीरस्वामी ॥ यद्वा तु,-भेदविवक्षायां 'विक्रयक्रियायाः॥ संख्यान्तरस्यार्थेऽभिधेये विंशत्यादयो वर्तन्ते, तदा तत्सामानाअमर०४२
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy