SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३४६ अमरकोषः। [द्वितीयं काण्डम् 'अ प्रत्ययात्' (३।३।१०२)। संज्ञापूर्वकत्वान्न गुणः । चुरा | उन्माथः कृटयन्नं स्यात् शीलमस्य । 'छत्रादिभ्यो णः' (४।४।६२)। 'चोरः पाटच्चरे- विति ॥ उन्मथ्यतेऽनेन । 'मथे विलोडने' (भ्वा०प० ऽपि स्याच्चौरपुष्पौषधावपि' इति विश्वः (मेदिनी) ॥ पचाद्यचि से०)। 'हलश्च' (३।३।१२१) इति घञ्। 'उन्माथः कूट'चौरः' अपि ॥ (१)॥*॥ एकमसहायमगारं प्रयोजनमस्य । यन्त्रे स्यान्मारणे घातके पुमान्' (इति मेदिनी)॥ (१) ॥१॥ 'ऐकागारिकट चौरे (५।१।११३) इति साधुः ॥ (२) ॥*॥| कूटस्वरूपं यन्त्रम् ॥ (२)॥॥द्वे 'मृगादिबन्धनयन्त्रस्य। स्तेनयति । 'स्तेन चौर्ये' (चु० उ० से.)। पचाद्यच् (३।१। वागुरा मृगबन्धनी ॥२६॥ १३४)॥ (३) ॥*॥ दस्यति । 'दसु उपक्षये' (दि० प० | वेति ॥ अवा गुरते। 'गुरी हिंसायाम्' (तु. ५० से.)। से०)।'-जनिमनिदसिभ्यो युः' (उ० ३।२०)। 'अनुनासिकयोः' इत्युक्तत्वान्नानः (११)। 'दस्युश्चौरे रिपौ पुंसि' 'इगुपध-' (३।१।१३५) इति कः । 'वष्टि भागुरि | इत्यकारलोपः ॥ (१)॥॥ मृगो बध्यतेऽनया। 'बन्ध बन्धने' इति हैमः (मेदिनी) ॥ (४) ॥*॥ तत् करोति । 'किंयत्तद्बहुषु' (वा० ३।२।२१) इत्यच् । 'तद्बहतोः करपत्योः-' (ग. (क्या० प० अ०)। 'करणा-' (३।३।११७) इति ल्युट् ॥ (२)॥*-वातेर्भद्रादित्वाद्रण गुक् चागमः-इति मुकुटस्त्व ६।१।१५७) इति सुट्तलोपौ ॥ (५) ॥*॥ मुष्णाति । 'मुष स्तेये' (त्र्या० प० से.) । ण्वुल् (३।१।१३३)॥ (६)॥॥ पाणिनीयः ॥*॥ द्वे 'जालविशेषस्य'॥ प्रतिरोर्बु शीलमस्य । 'रुधिर आवरणे' (रु० उ० अ०)। शुल्वं वराटकः स्त्री तु रज्जुस्त्रिषु वटी गुणः। 'मुपि-' (३।२।७८) इति णिनिः ॥ (७) ॥*॥ परान् श्चिति ॥ शुल्व्यते, शुल्वयति वा । 'शुल्व विसर्गे' (चु०प० आस्कन्तुं शीलमस्य । 'स्कन्दिर् गत्यादौ' (भ्वा० प० अ०)। से०) ण्यन्तः । 'एरच्' (३।३।५६)। अच् (३।१।१३४) वा । 'सुपि-' (३।२।७८) इति णिनिः॥(८)॥*॥ पाटयंश्चरति । 'रजुः शुल्वा वराटो ना' इति रत्नकोषात् ख्यपि। 'शुल्वं ताने अच् (३।१।१३४)। पृषोदरादिः (६।३।१०९)॥*॥ चौर- यज्ञकर्मण्याचारे जलसंनिधौ' इति विश्वः (मेदिनी) ॥॥ खामी जीर्णपटयोः पटच्चरः' इति नामानुशासनम् ॥ (९)॥*॥ तु-'सुम्यं वटाकरः' इति पठति । सु पूजितं मीयते। मल्यते । 'मल धारणे' (भ्वा० आ० से.)। इन् (उ० ४।- 'मीङ् गत्या(हिंसाया)म्' (दि. आ० अ०)। 'एरच्' (३।३।५६)। ११८)। मलिं धृतं म्लोचति । 'म्लुच स्तेये' (भ्वा०प० | बाहुलकाद्यण् । सुमे पुष्पे साधु । 'तत्र साधुः' (४।४।९८) इति से.)। मूलविभुजादिकः (वा० ३।२।५)। 'मलिम्लचो | यत् ॥ (१) ॥॥ वटं वेष्टनमाकरोति । पचाद्यच (३।१।१३४) मांसभेदे चौरज्वलनयोः पुमान्' इति विश्वः (मेदिनी)॥॥ (२) ॥॥ सुज्यते । 'सृज विसर्गे' (तु. आ० अ०)। (१०)॥*॥ दश 'चोरस्य॥ 'सृजेरसुम् च' (उ० १।१५) चात् सलोपः ॥-सृजेः कुरचौरिका स्तन्यचौर्ये च स्तेयम् । सुगागमश्च-इत्यादिमुकुटस्त्वपाणिनीयः । 'रजर्वेण्यां गुणे चाविति ॥ चौरस्य भावः, कर्म वा । मनोशादित्वात् योषित' इति विश्व-मेदिन्यौ ॥ (३) ॥४॥ वटति । 'वट वेष्टने (५।१।१३३) वुञ् ॥ (१) ॥*॥ स्तनस्य भावः, कम वा। (भ्वा० प० से.)। अच् (३।१।१३४ ) । गौरादिः (४।१'स्तेनाद्यन्नलोपश्च' (५।१।१२५) इत्यत्र 'स्तेनात्' इति योग ४१)। वठ्यते वा। 'खनो घ च' (३।३।१२५) इति घः। विभागात् ष्यञ् ॥ (२) ॥॥ (यन्नलोपौ) ॥ (४) ॥१॥ *!! | 'वटी त्रिषु गुणे पुंसि स्यान्यग्रोधकपर्दयोः' (इति मेदिनी)। चौरस्य कर्म । ष्यञ् (५।१।१२४) ॥ (३) ॥*॥ 'स्तेयं स्तैन्यं | च चौर्ये स्याचौरिकाचोरिके स्त्रियाम्' इति वाचस्पतिः ॥॥ (४) ॥*॥ गुण्यते । 'गुण आमन्त्रणे' (चु० उ० से.) अदन्तः । 'एर' (३१३५६) 'गुणो मौामप्रधाने रूपादौ चत्वारि 'चोरकर्मणः'॥ लोप्नं तु तद्धनम् ॥२५॥ सूद इन्द्रिये । त्यागे शौर्यादिसंध्यादिसत्त्वाद्यावृत्तिरजुषु । लविति ॥ लुप्यते। 'लुपु छेदने' (तु. उ० से.)। शुक्लादावपि वट्यां च' (इति मेदिनी)॥ (५) ॥४॥ पञ्च 'रजोः ' ॥ ष्ट्रन् (उ० ४।१।१५९) ॥*॥ लूञः ष्ट्रनि 'लोत्रम् अपि । 'लोत्रमश्रुणि चोरिते' इति विश्वः ॥ (१) ॥*॥ तस्य चोरस्य । | उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः ॥२७॥ धनम् ॥*॥ एकम् 'स्तेयद्रव्यस्य'॥ उद्धेति ॥ उद्धाट्यते, अनेन वा । 'घट संघाते' (चु. वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् । उ० से.) ण्यन्तः। ल्युट् ( ३।३।११३,११७) ॥ (१) ॥४॥ वीति ॥ वितंस्यते । 'तसि अलंकारे' (चु०प० से.)। घटीनां यन्त्रम् ॥ (२)॥ॐ॥ प्रहे: कृपात् । सलिलमुद्वाह्यतेऽनेन घञ् (३।३।१९)। 'उपसर्गस्य- (६।३।१२२) इति दीर्घः । ॥*॥ द्वे 'अरट' इति ख्यातस्य । 'वीतंसो बन्धनोपाये मृगाणामपि पक्षिणाम् । तेषामेव च पुंसि वेमा वापदण्डः विश्वासहेतोः प्रावरणेऽपि च' इति विश्वः (मेदिनी) ॥ (१) पुंसीति ॥ वयत्यनेन । 'वेञ् तन्तुसंताने' (भ्वा० उ० ॥*॥ एकं 'मृगादिबन्धनसाधनस्य' ॥ अ०) 'वेञः सर्वत्र' (उ०४।१५०) इति मनिन् ॥ (१), १-'यजिमनिशुन्धिदसिजनिभ्यो युच्' इति तूणादिषु पाठः समु ॥*॥ वपनम् । 'डुवप्' (भ्वा० उ. से.)। घञ् (३।३।१८)। पलभ्यते । | वापस्य दण्डः ॥*॥ 'वायदण्डः ' इति क्वचित् पाठः। तत्र ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy