SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ शूद्रवर्गः १०] व्याख्यासुधाख्यव्याख्यासमेतः। ३४७ वेजो भावे घञ् । 'आतो युक्-' (७३३३३) । वायस्य दण्डः॥ मुकुटः । तत्र पिण्डते। 'पिडि संघाते' (भ्वा० आ० से.)। (२) ॥ ॥ द्वे 'वस्त्रव्यूतिदण्डस्य ॥ अच् (३।१।१३४) । अनित्यत्वान्न नुम् ॥*-'पीडा'-इति सूत्राणि नरि तन्तवः। खामी। तत्र पीडयति । 'पिड अवगाहने (चु०प० से.)। खिति ॥ सूत्र्यते । 'सूत्र वेष्टने' (चु० उ० से०)| अच् (३।१।१३४) ॥ (३) ॥*॥ मज्जति, अत्र वा । 'टुअदन्तः। “एरच्' (३।३।५६) । सीव्यते, अनेन वा । 'षिवु मस्जो शुद्धौ' (तु. प० अ०)। 'मस्जेर्नुम् च' (उ० ४।७७) तन्तुसंताने'। (दि०प० से.)। 'सि विमुच्योष्टरू च' (उ०४/- इत्यूषन् । यत्तु-द्विजकारः-इति मुकुटः। तन्न । 'मस्जेरन्त्या१६३) चात् कित् ष्ट्रन् प्रत्ययः । 'सूत्रं तु सूचनाकारिग्रन्थे | त्पूर्वो वा नुम् (१।१।४७ सूत्रे) इति वार्तिकविरोधात् ॥ (४) तन्तुव्यवस्थयोः' इति हैमः ॥ (१) ॥*॥ नरि=पुंसि ॥॥॥॥ चत्वारि 'वस्त्रालङ्कारादिस्थापनमञ्जूषायाः' तन्यते । 'तनु विस्तारे' (त. उ० से०)। 'सितनि-' (उ० 'पेटी' इति ख्यातायाः। मुकुटस्तु-आद्यद्वयम् 'झायी' इति १६९) इति तुन् ॥॥ 'सूत्रतन्तुः' इति हारावल्याः ख्यातायाः, अन्त्यद्वयं 'मञ्जूषा' इति ख्यातायाः-इत्याह ॥ संहतोऽपि ॥ (२) ॥ॐ॥ द्वे "सूत्राणाम्॥ अथ विहंगिका ॥२९॥ वाणिय॒तिः स्त्रियौ तुल्ये भारयष्टिः वेति ॥ वाणनम् । 'वण शब्दे' चुरादिः । 'अच इ:' (उ. अथेति ॥ विहंगस्य प्रतिकृतिः । 'इवे प्रतिकृतौ' (५।३।४११३९) ॥ (१)॥*॥ विशिष्टा ऊतिः । वेञः 'ऊतियूति- ९६) इति कन् । विहायसा गच्छति वा। 'गमश्च' (३।२।(३।३।९७) इत्यादिना क्तिनि निपातितः ॥ (२) ॥॥ द्वे | ४७) इति खच् । 'विहायसो विह च' 'खच्च डिद्वाच्यः' 'वस्त्रादिवानस्य' ॥ (वा० ३।२।३८)। यावादित्वात् (५।४।२९) कन् ॥*॥ पुस्तं लेप्यादिकर्मणि ॥ २८॥ | मुकुटस्तु-'विहंगमा'-इति पठति ॥ (१)॥*॥ भारस्य प्विति ॥ पुस्त्यते। 'पुस्त आदरादौ' (चु०प० से.) यष्टिः ॥ (२) ॥*॥ द्वे 'शिक्याधारलगुडस्य' । णिच् । ‘एरच्' (३।३।५६) ॥ (१) ॥*॥ 'मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्मणा । लोहरत्नैः कृतं वापि पुस्तमित्यभि तदालम्बि शिक्यं काचः धीयते' । लेप्यमादिर्यस्य । तच्च तत्कर्म च। आदिना काष्ठ- तेति ॥ तामालम्बितुं शीलमस्य । 'लबि अवस्रंसने' पुत्तलिकादि ॥॥ एकम् 'वस्त्रादिलेप्यस्य॥ (भ्वा० आ० से.)। 'सुपि-' (३।२।७८) इति णिनिः॥ (१) पञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता। ॥*॥ संसतेऽस्मात् । 'संसु अधःपतने' (भ्वा० आ० से.)। पेति ॥ पञ्चभिर्वणैरल्यते। 'अल भूषणादो' (भ्वा०प० 'संसेः शिः कुहू किच्च' (उ० ५।१६) इति यत्, धातोः से०)। घञ् (३।३।१९)। खार्थे कन् (ज्ञापि० ५।४।५)। | शिरादेशो यतः कुद् ।-शक्नोति वोढुम् । अभ्यादिः टाप् (४।१।४) । 'प्रत्ययस्थात्-' (१३॥४४) इति इत्वम् । (उ० ४।११२) इति मुकुटस्त्वेतत्सूत्रादर्शनमूलकः । कच्य'संज्ञायाम्' (३।३।१०९) इति ण्वुल् वा । 'संज्ञापूर्वकत्वान्न तेऽत्र । 'कच बन्धे' (भ्वा० आ० से.)। 'हलश्च' (३।वृद्धिः ॥॥ 'पाञ्चालिका' इति पाठे पञ्चालदेशे भवा । | ३।१२१) इति घञ्। काचः शिक्ये मणौ नेत्ररोगभेदे मृद'जनपदतदवध्योश्च' (४।२।१२४) इति वुञ् । आदिवृद्धिः न्तरे' इति विश्व-मेदिन्यौ । (२)॥॥द्वे 'शिक्यस्य॥ (१२।११७)। 'पाञ्चालिका स्त्रियां वस्त्रपुत्रिकागीतिभेदयोः' अथ पादुका। (इति मेदिनी)॥ (१)॥*॥ पुत्रीव । 'इवे-' (५।३।९६) | पादूरुपानत्स्त्री इति कन् । यावादित्वात् (५।४।२९) वा । 'स्यात् पुत्रिका ___अथेति ॥ पद्यतेऽनया । ‘पद गतौ' (दि. आ० अ०)। पुत्तलिकादुहिनोर्यावतृलिके। ना पुत्रे शरभे धूर्ते शैलवृक्ष- 'णित्कसिपद्यर्तेः' (उ० ११८५) इत्यूः । खार्थे कन् (ज्ञापि० प्रभेदयोः' इति विश्व-मेदिन्यौ ॥ (२)॥*॥ आदिना काष्ठ- ५।४।५) वा ॥ (१) ॥*॥ (२)॥*॥ पादं उपनह्यते, पादमृच्छिलादिकृता ॥*॥द्वे 'लेप्यादेः'॥ मुपनह्यति वा । 'णह बन्धने' (दि. उ० अ०)। संपदादिपिटकः पेटकः पेटा मञ्जषा त्वात् (वा० ३।३।१०८) 'विप् च' (३।२।७६) इति वा पीति ॥ पेटति । 'पिटे संघाते' (भ्वा० ५० से.)। क्विप् । 'नहिवृति-' (६।३।११६) इति दीर्घः ॥ (३) ॥१॥ कुन् (उ० २।३२)। 'पिटकस्त्रिषु विस्फोटे मञ्जषायां पुनः | त्रीणि 'पादत्राणस्य॥ पुमान्' (इति मेदिनी)॥ (१) ॥*॥ ण्वुल् (३।१११३३)। सैवानुपदीना पदायता ॥३०॥ 'पेटकः पुस्तकादीनां मञ्जूषायां कदम्बके' इति विश्वः सैवेति ॥ पदस्यानु । 'यस्य चायामः' (२।१।१६) इत्य(मेदिनी)॥ (२)॥ ॥ अच् (३।१।१३४)॥*॥ 'पेडा' इति व्ययीभावः । अनुपदं पादायामप्रमाणा बद्धा । 'अनुपद १-बुलि वृद्धावपि धात्वकारस्य सवर्णदीर्येण क्षत्यभावादत्रास्य १-भाष्ये तु 'अन्त्यात्पूर्वो मस्जेमिन्-' इति पाठः । अयं तु लेखोपयोगो दुनिः। सिद्धान्तकौमुदीस्थः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy