SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । [ द्वितीयं काण्ड सर्वा-' (५।२।९) इति खः ॥ (१) ॥ * ॥ एकम् ' विस्तृत - (वा० प० से० ) । अच् (३।१।१३४) । —निकथ्यतेऽत्र । पादत्राणस्य' ॥ नत्री वर्धी वरत्रा स्यात् ‘गोचर-’ (३।३।११९) इत्यादिना घः - इति मुकुटश्चिन्त्यः। तत्र कषेरपाठात् । नेर्ग्रहणमुपसर्गान्तरनिवृत्त्यर्थम् । 'निकष: शाणफलके ( निकषा यातुमातरि ) ' इति विश्व मेदिन्यैौ ॥ ( २ ) ॥*॥ (३) ॥* ॥ त्रीणि 'सुवर्णपरीक्षणपाषाणस्य' । 'खनादितीक्ष्णीकरणयन्त्रस्य ' — इत्यन्ये ॥ वृश्चनः पत्रपरशुः नेति ॥ नह्यतेऽनया । 'ह बन्धने' ( दि० उ० अ० )। 'दाम्नी - ' ( ३।२।१८२) इति ष्ट्रन् ॥ (१) ॥* ॥ वर्धते । 'वृधु वर्धने' ( भ्वा० आ० से० ) । ' वृधिवपिभ्यां रन्' ( उ० २। २७)। गौरादित्वात् (४।१।४१ ) ङीष् ॥ ( २ ) ॥ * ॥ त्रियते Sनया । 'वृञ् वरणे' (खा० उ० से० ) । 'वृत्रश्चित् ' ( उ० ३/१०७) इत्यन्त्रन् ॥ (३) ॥ * ॥ त्रीणि 'चर्ममयरजोः ॥ अश्वादेस्ताडनी कशा । अश्वेति ॥ ताज्यतेऽनया । 'तड आघाते' ( चु०प० से ० ) ण्यन्तः । ल्युट् ( ३ | ३|११७ ) ॥* ॥ कशति । 'कश शब्दे' ( ), 'कश गतिशासनयो:' (अ० आ० से०) घा । अनित्यो नुम् । अच् (३।१।१३४) ॥ (१) ॥*॥ आदिना उष्ट्रगर्दभचौरादिग्रहः ॥*॥ एकम् ' प्रतोदस्य' ॥ चण्डालिका तु कण्डोलवीणा चण्डालवल्लकी ॥३१॥ त्रिति ॥ वृश्यतेऽनेन । 'ओत्रश्चू छेदने' (तु० प० से० ) ‘करणाधि-' (३।३।११७) इति ल्युट् ॥ (१) ॥*॥ पत्रमिव परशुः ॥ (२) ॥*॥ द्वे ‘सुवर्णादिच्छेदनद्रव्यस्य' ॥'लघुकरवतस्य' - इत्यन्ये ॥ 1 ३४८ चेति ॥ चण्डालस्येयम् । 'तस्येदम्' (४।३।१२० ) इत्यण् । 'टिड्डा-' ( ४।१।१५ ) इति ङीप् । खार्थे कन् ( ज्ञापि० ५/४/५ ) चण्डालेन कृता वा । 'कुलालादिभ्यो वुञ्' (४|३|११८ ) 'चाण्डालिका किंनरायामुमायामोषधीभिदि' (इति मेदिनी) ॥ (१) ॥*॥ कण्डते । 'कडि मदे' ( वा० प० से०)। बाहुलकादोलच् । - ' कडिकपि - ' - इति मुकुटस्त्वपाणिनीयः। कण्डोलस्य चण्डालस्य वीणा ॥*॥ 'कटोलवीणा' इति पाठे तु कटति । 'कटे वर्षादो' (भ्वा० प० से०) । ‘कपिगडि–’(उ० १।६६) इत्योलच् ॥ ( २ ) ॥ ॥ चण्डालस्य वल्लकी ॥ (३) ॥ * ॥ त्रीणि 'चाण्डालिकायाः' 'किंगरि' इति ख्यातायाः ॥ नाराची स्यादेषणिका नेति ॥ खल्पो नाराचो बाणभेदः । गौरादिः (४।१।४१ ॥ (१) ॥*॥ इष्यतेऽनया । 'इष गतौ' ( दि० प० से ० ) । ल्युट् ( ३।३।११७) । कन् (ज्ञापि ० ५/४/५) | ( २ ) ॥*॥ द्वे 'सुवर्णतुलाया:' ॥ ) निकषः कषः । शाणस्तु शेति ॥ शण्यते । 'शण दाने' (स्वा० प० से० ) । 'अकर्तरि' (३।३।१९) इति घञ् । श्यति वा । 'शो तनूकरणे' ( दि० प० अ० ) । बाहुलकाण्णः । पुंसि " स्यात्, शाणो मासचतुष्टये । लोहादीनां च निकषे शाणी प्रावरणान्तरे' ( इति मेदिनी ) ॥ (१) ॥*॥ _ निकषति । 'कष हिंसायाम्' १ - सिद्धान्तकौमुद्यादिषु कशेर निदित्वाङ्गीकाराद्व्यर्थमिदम् । २‘पुंसि स्यात्' इत्यस्य स्वयमपि वेणुशब्दव्याख्यायां तच्छेषत्वेनैव व्याख्यातत्वेनात्र लेखोऽनुचित इव भाति ॥ | एषिका तूलिका समे ॥ ३२ ॥ एषीति ॥ इष्यते । 'इष गत्यादौ' ( दि० प० से० ) । कृजादिभ्यो वुन् ( उ० ५।३५) ॥*॥ 'ईषिका' इति पाठे - ईष्यते, ईषति वा । 'ईष उञ्छे' ( भ्वा० प० से० ) । कुन् ( उ० २।३२ ) ॥ (१) ॥*॥ तूलति । 'तूल निष्कर्षे' (भ्वा० प० से०) । क्कुन् (उ० २।३२ ) ॥ (१) ॥ ॥ द्वे 'वीरणादिशलाकायाः ॥ तेजसावर्तनी मूषा तेजेति ॥ तेजसो विकारः सुवर्णादिरावर्त्यतेऽस्याम् । 'ऋतु वर्तने' (भ्वा० आ० से० ) । ण्यन्तः। अधिकरणे ल्युट् (३|३|११७ ॥ (१) ॥*॥ मूषति । 'भूष स्तेये' (भ्वा० प० से०)। 'इगुपध - ' ( ३।१।१३५) इति कः ॥ ॥ 'मुए स्तेये' (क्र्या० प० से० ) इत्यस्मात् भिदाय ङि (३।३।१०४) हखादिरपि हखा मुषा मुषी। गौरादिः (४।१।४१) । मूषा । 'मुषा त्वावर्तनी मुषी' इति शब्दार्णवः । यत्तु - 'मुष स्तेये' (क्र्या० प० से०) 'गुरोश्च हलः' (३।३।१०३ ) इत्यकारप्रत्ययः । टापि 'अन्ये षामपि - ' ( ६।१।१३७ ) इति दीर्घत्वे मूषा मुषा च - इति मुकुटः । तन्न । गुरुत्वाभावात् । दीर्घस्य धातोः सत्वेन 'अन्ये • षामपि -' इत्यस्यानुपयोगाच्च ॥ (२) ॥*॥ द्वे 'भूषायाः ॥ भस्त्रा चर्मप्रसेविका । भेति ॥ भस्यतेऽनया । 'भस दीप्तौ' ( जु० प० से० ) 'हुयामाश्रुभसि भ्यस्त्रन् ' ( उ० ४।१६८ ) । 'तितुत्र' (७२९) इति नेट् । अजादिः (४/१/४ ) ॥ (१) ॥* ॥ चर्मणा सीव्यते । 'षिवु तन्तु संताने ' ( दि० प० से० ) । कृञादिभ्यो वुन् (उ० ५१३५) । 'संज्ञायाम् ' ( ३।३।१०९) इति ण्वुल् वा ॥ (२) ॥*॥ द्वे 'अग्निज्वलनार्थस्य' ॥ आस्फोटनी वेधनिका स्फविति ॥ आस्फोट्यतेऽनया । 'स्फुट भेदने चुरादिः । करणे ल्युट् ( ३।३।११७) ॥*॥ ललन्ती स्फोटक• तीति 'लास्फोटनी' । पृषोदरादिः ( ६ | ३ | १०९ ) इति मुकुटः ॥ (१) ॥*॥ विध्यतेऽनया । 'विध विधाने' (तु०प० से० ) । ल्युट् ( ३।३।११७) । स्वार्थे कन् ( ज्ञापि० ५/४/५ )
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy