SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ शूद्रवर्गः १०] व्याख्यासुधाख्यव्याख्यासमेतः। - .-...---- n ewspaper कुट्टनीदुर्गयोरपि' (इति मेदिनी)॥ (१)॥*॥ शवति । 'शव घञ् (३।३।१९)। शकन्ध्वादिः (वा. ६।१।९४)। 'अलको गतौ' (भ्वा० प० से.)। बाहुलकादरः। शवं राति वा । धवलार्के स्याद्योगोन्मादितकुक्कुरे' इति विश्वः (मेदिनी) ॥ कः (१२॥३) । 'शवरो म्लेच्छभेदे च पानीये शंकरेऽपि च' | (१) ॥॥ योगो मत्ततोपायो जातोऽस्य । तारकादित्वात् इति विश्वः (मेदिनी)॥ (१) ॥॥ पोलति । 'पुल महत्त्वे' (५।२।३६) इतच् । यद्वा,-योग्यन्ते स्म । 'युगि वर्जने' (भ्वा० (भ्वा०प० से.)। 'कुणिपुल्योः किन्दच्' (उ० ४८५) प० से.)। ण्यन्तः। अनित्यत्वान्न नुम् । क्तः (३।२।१०२) इति मुकुटः। 'पुलिन्दः कथ्यते म्लेच्छे पुलिन्देऽपि निग- *॥ एक 'मत्तशुनः' ॥ द्यते' इति तारपालः । 'पुलिन्दः पञ्चशवरः' इति रत्नकोषः॥ श्वा विश्वकर्मृगयाकुशल: (७) ॥ ॥ म्लेच्छति । 'म्लेच्छ अव्यक्ते शब्दे' (भ्वा०प० श्वेति ॥ विश्वकं सर्व द्रवति । 'दु गतौ' (भ्वा० ५० से.) अच् (३११११३४) म्लेच्छानां जातयोऽवान्तरभेदाः। अ०)। मितद्रादित्वात् (वा० ३।२।१८०) डुः । यद्वा,'गोमांसभक्षको यस्तु लोकबाह्यं च भाषते । सर्वाचारविहीनो- | विश्वं कन्दति । 'कदि आह्वाने' (भ्वा० प० से.)। जवादिः ऽसौ म्लेच्छ इत्यभिधीयते'। सूतसंहितायामपि-'ब्राह्मण्यां (उ० ४।१०२)। 'विश्वकद्रुत्रिषु खले ध्वानाखेटशुनोः वैश्यतो जातः क्षत्ता भवति नामतः। अस्यामनेन चौर्येण म्लेच्छो पुमान्' (इति मेदिनी)॥ (१) ॥ॐ॥ मृगयायां कुशलः ॥ॐ॥ विप्रात्प्रजायते ॥' इति ॥ . | एकम् 'मृगयाकुशलशुनः॥ व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः।। सरमा शुनी ॥२२॥ व्येति ॥ विध्यति । 'व्यध ताडने' (दि० प० अ०)। सेति ॥ सरति । 'सृ गतौ' (भ्वा० प० अ०)। बाहुल'श्याड्यधा-' (३।१।१४१) इति णः ॥ (१) ॥*॥ मृगवधे कादमः। ('सरमा कुकुरीदेवशून्योः स्याद्राक्षसीभिदि' इति नाजीवति । 'इगुपध-' (३।१।१३५) इति कः ॥ (२) ॥॥ मेदिनी)॥ (१) ॥*॥ शुनी गौरादिः (४।१।४१) ॥ (२) मृगान् वधार्थ याति । 'या प्रापणे' (अ. प. से.)। 'मृग- | ॥१॥ द्वे 'शुन्याः ॥ प्वादयश्च' (उ० ११३७) इति कुः । 'मृगयुः पुंसि गोमायौ | विट्चरः सूकरो ग्राम्यः व्याधे च परमेष्ठिनि' (इति मेदिनी) ॥ (३) ॥१॥ लुभ्यते वीति ॥ विषं विष्ठां चरति । 'चर गत्यादी' (भ्वा० प. म। 'लुभ गाये' (दि. प० से.)। क्तः (३।२।१०२)। से.)। अच् (३।१।१३४)। मूलविभुजादिकः (वा० ३।२।५) स्वार्थे (ज्ञापि० ५।४।५) संज्ञायाम् (५।३।७५) वा कन् ॥ वा । विषश्चरो वा ॥ (१)॥॥ एकम् 'ग्राम्यसूकरस्य'॥ (४) ॥ ॥ चत्वारि 'व्याधस्य॥ वर्करस्तरुणः पशुः। कौलेयकः सारमेयः कुकुरो मृगदंशकः ॥२१॥ वेति ॥ वर्कते । 'तृक आदाने' (भ्वा० आ० से.)। शुनको भषकः श्या स्यात् बाहुलकादरन् । 'वर्करः परिहासे स्याच्छागे युवपशावपि' काविति ॥ कुले भवः । 'कुलकुक्षि (४१२१९) इति | इति विश्वः (मेदिनी)। 'वर्करो मेषशावकः' इति रक्षितः ॥ हकन् । 'कोलेयकः सारमेये कुलीने' इति हैमः (मेदिनी)॥ (१) ॥*॥ एकम् 'तरुणपशुमात्रस्य'॥ (6) ॥॥ सरमाया अपत्यम् । 'स्त्रीभ्यो ढक्' (४।१।१२०) आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् २३ ॥ (२) ॥*॥ कोकते। 'कुक आदाने' (भ्वा० आ० से.)। आच्छविति ॥ आच्छिद्यन्तेऽत्र । ल्युट ( ३।३।११७)। क्विप् (३।२।१७८) । कुरति । 'कुर शब्दे' (तु. प० से.)। पृषोदरादिः ( ६।३।१०९)॥ (१)॥॥ मृगा व्यय्यन्तेऽत्र । कः (३।१।१३५)। कुक् चासो कुरश्च । 'कुकरः सारमेये | 'व्यय गतौ' (भ्वा० उ० से.)। 'अन्येभ्योऽपि- (वा० ३।ना ग्रन्थिपणे नपुंसकम्' इति विश्वः (मेदिनी)। (३) ॥* २॥१०१) इति डः ॥ (२) ॥*॥ आखिट्यतेऽत्र । 'खिट मृगान् दशति । ‘दंश दशने' (भ्वा०प० अ०)। अण् (३।- त्रासे' (भ्वा० प० से.)। 'हलच' ( ३।३।१२१) इति घञ् २१)। कन् (ज्ञापि० ५।४।५)॥ (४) ॥ ॥ शुनति । 'शुन ॥ (३) ॥*॥ मृग्यन्तेऽत्र । 'मृग अन्वेषणे' (चु० आ० से.)। गतो (तु०प० से.) कुन् (उ० २।३२)॥ (५) ॥*॥ 'परिचर्यापरिसर्यामृगया- (वा० ३।३।१०१) इति साधुः॥ भषति । 'भष पैशुन्ये' (भ्वा०प० से.)। कुन् (उ० २।३२) (४) ॥ चत्वारि 'शिकार' इति ख्यातस्य ॥ ॥ (६) ॥॥ श्वयति । 'टुओश्वि गतिवृद्ध्योः' (भ्वा० प० | दक्षिणारुलब्धयोगाइक्षिणेर्मा कुरङ्गकः। से०) । 'श्वन्नुक्षन्-' (उ० १।१५७) इति साधुः ॥ (७) ॥॥ देति ॥ दक्षिणेऽरुरस्य ॥*॥ दक्षिणे ईर्ममस्य । 'दक्षिणेर्मा 'कुकुरस्तु शुनिः श्वानः कपिलो मण्डलः शुनः' इति लुब्धयोगे' (५।४।१२६) इति साधुः ॥ (१) ॥*॥ एकम् वाचस्पतिः ॥ ॥ सप्त 'शुनकस्य॥ 'दक्षिणव्रणस्य' ॥ अलर्कस्तु स योगितः। चौरैकागारिकस्तेनदस्युतस्करमोषकाः॥२४॥ अलेति ॥ अलम् अय॑ते । 'अर्क स्तवने' (चु० प० प्रतिरोधिपरास्कन्दिपाटञ्चरमलिम्लुचाः। से०)। अर्च्यते या। 'अर्च पूजायाम्' (भ्वा०प० से.)। चाविति ॥ चोरणम् । 'चुर स्तेये' (चु० प० से.) अमर० ४४
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy