SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [द्वितीयं काण्ड क्तः (३।२।१०२) ॥ (१) ॥॥ परिस्कन्दति। 'स्कन्दिर् | भेककभेलयोः। क्रमनिम्नमहीभागे कुलके जलवायसे । जलागत्यादौ' (भ्वा० प० अ०)। पचाद्यच् (३।१।१३४)। 'परेश्च' न्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि' इति हैमः । 'प्लवः (८।३।७४) इति वा षत्वम् ॥ (२) ॥॥ परस्माजातः। परपो- | स्यात्प्लवने भेले भेकेऽवौ श्वपचे कपी । जलकाके च कुलके प्रवणे षित्वात् ॥* 'पराजितः' इति पाठे-परैराजीयते स्म। 'जि| पर्कटीद्रुमे । कारण्डवाख्यविहगे शब्दे प्रतिगतौ पुमान् ) । अभिभवे' (भ्वा० प० अ०)। क्तः (३।२।१०२)। यद्वा,- कैवर्तीमुस्तके गन्धतृणेऽपि स्यान्नपुंसकम्' (इति मेदिनी)। परेषामाजः क्षेपणं जातोऽस्य । तारकादिः (५।२।३६)॥ (२) ॥*॥ मतङ्गस्यापत्यम् । शिवादित्वात् (४।१।११३) (३)॥॥ परैरेधितः संवर्धितः ॥ (४)॥*॥ चत्वारि 'औदा- | अण् । मतङ्गस्यायम् , वा । 'तस्येदम्' (४।३।१२०) इत्यण् ॥ सीन्येन परपोषितस्य' ॥ (३) ॥*॥ दिवा कीर्तिरस्य ।-दिवा अकीर्तिरस्य-इति मन्दस्तुन्दपरिमृज आलस्य शीतकोऽल मुकुटः ॥ (४) ॥*॥ अधार्मिकाजनान् गच्छति, जनेभ्यो गच्छति, वा। 'गमश्च' (३।२।४७) इति खच् ॥ (५) ॥५॥ मेति ॥ मन्दते स्वपिति । 'मदि स्तुत्यादौ' (भ्वा० आ. निषीदति पापमस्मिन् । 'षद् विशरणादौ' (भ्वा० प० से.)। से.)। अच् (३।१।१३४) । 'मन्दाऽताणे च मूर्ख च खरे 'हलश्च' (३।३।१२१) इति घञ् । “निषादः खरभेदेऽपि चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे चण्डाले धीवरान्तरे' (इति मेदिनी)॥ (६)॥*॥ श्वानं पचति। शनी' इति विश्वः ( मेदिनी)॥ (१) ॥*॥ तुन्दमुदरं परि अच् (३।१।१३४) ॥*॥ न्यक्कादित्वात् (ग० ७३५३) मार्टि । 'मृजू शुद्धौ' (अ० प० से.)। 'तुन्दशोकयोः- कुत्वे 'श्वपाकः' अपि ॥ (७) ॥॥ ग्रामादेरन्ते वसति । (३।२।५) इति कः ॥ (२) ॥१॥ न लसति । 'लस श्लेषणे' 'सुप्यजातो-' (३।२।७८) इति णिनिः । 'शयवास-' (६॥३(भ्वा० प० से.)। अच् (३।१।१३४)। (५) ॥*॥ स्वार्थे १८) इत्यलुक् ॥ (८) ॥*॥ खार्थे अञ् (५।३।११७)। प्यञ् (वा० ५।१।१२४)॥ (३) ॥ ॥ शीतं करोति । 'शीतो 'चाण्डालः' अपि।-प्रज्ञाद्यणि चाण्डाल:-इत्येके । तन्न । ष्णाभ्यां कारिणि' (५।२।७२) इति कन् ॥ (४) ॥*॥ "उष्णो 'कुलालवरुडकर्मारनिषादचण्डालमित्रामित्रेभ्यश्छन्दसि' ( ५।४. ग्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गकः' (इति मेदिनी)। उष्णो ३६ सूत्रे) इति वार्तिकेन छन्दस्यविधानालोके तदभावात दक्षः। उष्णादन्यः ॥ (६)॥*॥ षट् 'अलसस्य' ॥ ॥ (९)॥*॥ पुत् कुत्सितं पुण्यं वा (३।१।१३४) मूलविदक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च । भुजादिकः (वा० ३।२।५) वा। पृषोदरादिः (६।३।१०९) | ॥*॥ "पुष्कसी कालिकानील्योः पुष्कसः श्वपचेऽधमे' इति देति ॥ दक्षते । 'दक्ष वृद्धौ शीघ्रार्थे च' (भ्वा० आ० (विश्वे) दर्शनात् पुष्कसोऽपि ॥*॥ (हैमे तु 'वुक्कसीसे०) अच् (३।१।१३४)। 'दक्षः प्रजापतौ रुद्रवृषभे कुकुटे वुक्कस'-शब्दावुपलभ्येते)॥ (१०)॥॥ दश 'चाण्डापटौ । द्रुमे दक्षा तु मेदिन्याम्' इति विश्वः (मेदिनी)॥ (१) लस्य॥ .. ॥*॥ चतति, चत्यते वा। 'चते याचने' (भ्वा० उ० से.) 'मन्दिवाशिमथिचतिचयङ्किभ्य उरच् ।' (उ० ११३८) ॥ भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः ॥२०॥ (२)॥*॥ पेशनम् । 'पिश समाधौ' (तु०प० से.)। घञ् | भयिति ॥ किरातादयस्त्रयो म्लेच्छजातयश्चण्डालभेदाः। (३।३।१८)। पेशं लाति । कः (३३२३)। पेशोऽस्यास्ति । | यत्तु-म्लेच्छशब्दवाच्याः-इति मुकुटः। तन्न । जातिपदसिध्मादित्वात् (५।२।९७) लज् वा ॥ (३)॥*॥ पाटयति । वैयर्थ्यप्रसङ्गात् । 'म्लेच्छाः ' इत्येव वक्तुं युक्तत्वात् ॥॥ णिजन्तः । 'फलिपाटि-' (उ० १।१८) इति साधुः । 'पटु किरति । 'कृ विक्षेपे' (तु. प० से.)। 'इगुपध-' (३।११. दक्षे च नीरोगे चतुरेऽप्यभिधेयवत् । पटोले तु पुमान्क्लीबे १३५) इति कः। अतति । 'अत सातत्यगमने' (भ्वा०प० छत्रालवणयोरपि' (इति मेदिनी)॥ (४)॥॥ सुष्ठ उत्थान-: से.)। अच् (३।१।१३४)। किरश्चासावतश्च । 'किरातो मुद्योगोऽस्य ॥ (५) ॥*॥ उष्णत्वं शीघ्रकारित्वमस्यास्ति । म्लेच्छभेदे स्याद्भनिम्बेऽल्पतनावपि । स्त्रियां चामरवाहिन्यां अर्शआद्यच् (५।२।१२७)। 'उष्णो ग्रीष्मे पुमान् दक्षशीतयोरन्यलिङ्गकः' (इति मेदिनी)॥ (६)॥*॥ षट् 'दक्षस्य॥ १-यद्यपि 'कर्मण्यण' (३२१) सूत्रभाष्ये अनुपपदस्यावं चण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः॥१९॥ काशः । पचतीति पचः । कर्मोपपदस्थावकाशः । कुम्भकारः । निषादश्वपचावन्तेवासिचाण्डालपुकसाः। इहोभयं प्राप्नोति । ओदनपाचः कर्मोपपदो भवति विप्रतिषेधेन' चेति ॥ चण्डते। 'चडि कोपे' (भ्वा० आ० से.)। इत्युक्तम् , तथापि पचादिगणे 'श्वपच' इति प्रतिपदोक्तोपादानादर्ण बाधित्वाजेव भवति ॥ २-अस्य तु बहुत्वे 'चण्ड लाः' इत्येव 'पतिचण्डिभ्यामालम्' (उ० ११११७) ॥ (१) ॥*॥ | रूपम् । 'चाण्डालाः' इति रूपे तु 'तस्येदम्' (४।३।१२०) इत्यायण । प्लवते। 'मुङ् गतौ' (भ्वा० आ० अ०)। अच् (३।१।- बोध्यः। छान्दसा अपि कचिल्लोके. 'सग्धिः ' इत्यादय इव प्रयुज्यन्ते १३४)'प्लव: प्लक्षे प्लुतो कपौ। शब्दे कारण्डवे म्लेच्छजातौ । इति वा बोध्यम् । म्लेच्छशब्दव इति साधुः ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy