SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [द्वितीयं काण्ड mmmmme गन्धाश्मनि तु गन्धकः। भाण्डे च कांस्यस्य त्सरी ताली जटौषधौ। क्लीबं तु हरिताले सौगन्धिकश्च स्यात्' इति विश्वः (मेदिनी) (३) ॥*॥ आलयति । 'अल गेति ॥ गन्धयुक्तोऽश्मा । शाकपार्थिवादिः (वा० २।१। भूषणादौ' (भ्वा०प० से.)। अच् (३।१।१३४)। आलाति ७८) ॥ (१) ॥*॥ गन्धोऽस्यास्ति । अर्शआद्यच् (५।२। वा । 'ला आदाने' (अ० प० अ०)। 'आतश्चोपसर्गे' (३।११. १२७) । खार्थे कन् (ज्ञापि० ५।४५)॥॥'गन्धिकः १३६) इति कः । "आलं स्यादनल्पहरितालयोः' इति हेमइति पाठे-'अत इनिठनौ' (५।२।११५) इति ठन् ॥ (२) चन्द्रः ॥ (४)॥ ॥ हरितं वर्णमालाति । 'आतोऽनुप-' (३॥॥ शोभनो गन्धोऽस्य । विनयादित्वात् (५।४।३४) खार्थे २॥३) इति कः । खार्थे कन् (ज्ञापि० ५।४।५)। 'हरितालठक् ॥ ॥ 'आमोदलेशयोर्गन्धः स सुगन्धः सुगन्धकः' मलं तालवर्णकं नटभूषणम्' इति माधवः। 'हरिताले इति रभसः ॥ (३)॥*॥ त्रीणि 'रसाञ्जनस्य'॥ तु कवरं गोदन्तो नटसंज्ञकः' इति त्रिकाण्डशेषः ॥ (५) चक्षुष्याकुलाल्यौ तु कुलत्थिका ॥१०२॥ *पञ्च 'हरितालस्य' ॥ चेति ॥ चक्षुषे हिता। 'शरीरावयवाद्यत्' ( ५।१६)। गैरेयमर्थ्य गिरिजमश्मर्ज च शिलाजतु। 'चक्षष्यः केतके पुण्डरीकसंज्ञकपादपे । कुलत्थिकासुभगयोः गैरयिति ॥ गिरी भवम । 'नद्यादिभ्यः' (४।२।९७) स्त्रियामक्षि हितेऽन्यवत्' (इति मेदिनी)॥ (१) ॥*॥ कुल- इति ठक् ॥ (१) ॥*॥ अर्थ्यते । 'अर्थ उपयात्रायाम् मलति । 'अल भूषणादौ' (भ्वा०प० से.) ।-'कर्मण्यण' (चु० आ० से.) ण्यन्तः । 'अचो यत्' (३।१।९७)। अर्था(३।२।१)। ङीप् (४।१।१५)। 'चक्षुष्या कुम्भकारी च दनपेतम, वा । 'धर्मपथ्य- (४।४।९२) इति यत् । 'अर्यो कुलाली च कुलस्थिका' इति रत्नकोषः ॥ (२)॥*॥ कुलत्थ विपश्चिति न्याय्ये त्रिष्वयं तु शिलाजतु' इति यान्ते रुद्रः॥ प्रतिकृतिः । 'इवे- (५।३।९६) इति कन् । यद्वा,-कुले (२) ॥॥ गिरेर्जातम् । 'जनी प्रादुर्भावे' (दि. आ० से.)। तिष्ठति । 'सुपि-' (३।२।४) इति कः। खार्थे कन् (ज्ञापि० 'पञ्चम्यामजातो' (३।२।९८) इति डः। गिरिज त्वभ्रकेऽपि ५।४।५) पृषोदरादिः (६।३।१०९) ॥ (३) ॥*॥ त्रीणि | स्याच्छिलाजतुनि शैलजे । लोहेऽपि गिरिजा गौरीमातुलु'तुत्थविशेषस्य' ॥ क्योश्च योषिति' (इति मेदिनी) ॥ (३) ॥*॥ अश्मनो रीतिपुष्पं पुष्पकेतु पौष्पकं कुसुमाञ्जनम् । जातम् ॥ (४)॥*॥ शिलाया जत्विव । षष्ठीतत्पुरुषः ॥ (५) रीति ॥ रीतेः पित्तलस्य पुष्पमिव । तन्मलत्वात् ॥ (१) ॥॥ पञ्च 'शिलाजतुनः' ॥ ॥*॥ पुष्पस्य केतुरिव । नाशकत्वात् । 'उदन्तनपुंसकेषु पुष्पकेतु कुसुमाञ्जनम्' इति रुद्रः ॥ (२)॥*॥ पुष्पस्य प्रतिकृतिः। | वोलगन्धरसप्राणपिण्डगोपरसाः समाः ॥ १०४॥ 'इवे-' (५।३।९६) इति कन् । ततः खार्थेऽण् (५।४।३८) बोलेति ॥ बोलयति । 'बुल मजने' (चु०प० से.) ॥ (३) ॥*॥ कुसुममिव, कुसुमनाशकं वा अजनम् ॥ (४) अच् (३।१।१३४)। वाति, वा। 'वा गतिगन्धनयोः' (अ. ॥॥ चत्वारि 'रीतिकायां ध्यायमानायां जातस्य प. अ.)। पिजादित्वात् (उ० ४।९०) ऊलच् ॥ (१) ॥५॥ मलस्य॥ गन्धवान् रसोऽस्य ॥*॥ राजदन्तादित्वात् (२।२।३१) 'रसपिञ्जरं पीतनं तालमलं च हरितालके ॥ १०३॥ गन्धः ' अपि-इति खामी ॥ (२) ॥४॥ प्राणिति, अनेन वा । 'अन प्राणने' (अ० प० से.)। अच् (३।१।१३४)। पीति ॥ पिजनम् । 'पिजि वणे' (अ० आ० से.)। 'हलश्च' (३।३।१२१) इति घञ् वा । 'प्राणो हृन्मारुते बोले धञ् (३।३।१८)। 'निष्ठायासनिटः- (वा० ७॥३॥५३) इति काव्यजीवेऽनिले बले । पुंलिङ्गः पूरिते वाच्यलिङ्गः पुंभूनि वचनान्न कुत्वम् । पिजं वर्णविशेषं राति । कः ( ३।२।३)। चासुषु' (इति मेदिनी)॥ (३) ॥*॥ पिण्डते । 'पिडि संघाते' 'पिञ्जरोऽश्वान्तरे पीते क्लीबं वर्णे च पीतने ॥ (१) ॥*॥ (भ्वा० आ० से.)। अच् (३।१।१३४) "पिण्डो बुन्दे पीतं वर्ण नयते। 'णय गती' (भ्वा० आ० से.) । 'णी' जपापुष्पे गोले बोलेऽसिहयोः । कबले पिण्डं तु वेश्मैक(भ्वा० उ० अ०) वा । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) देशे जीवनायसोः । बले सान्द्रे पिण्ड्यलाबूखर्जूर्योस्तगरेऽपि इति डः। 'पीतनं पीतदारुणि। कुङ्कुमे हरिताले च (पुमा च' इति हेमचन्द्रः ॥ (४) ॥*॥ गां जलं स्यति । 'षोऽन्त. नाम्रातके मतः)' इति विश्वः (मेदिनी)॥ (२)॥*॥ तालयति, तल्यते वा । 'तल प्रतिष्ठायाम्' (चु०प० से.)। १-अत्राङ् उपसर्गस्य सत्वेनानुपसर्गपदघटितसूत्रस्याप्राप्त्या ण्यन्तः। अच् (३।१।१३४, ३।३।५६)।'तालः कालक्रिया तदुपन्यासो भ्रान्तिमूलकः । अत एवैतज्जनकेनापि सिद्धान्तकौमुयाँ माने हस्तमानदुभेदयोः । करास्फोटे करतले हरिताले त्सरा ल सरा- | 'अनुपसर्गे किम् । गोसंदायः' इत्युक्तम् । तस्मात् 'मूलविभूजादिवपि' (इति हैमः) । 'ताल: करतलेऽङ्गुष्ठमध्यमाभ्यां च | त्वाल्कः' इति व्याख्येयम् । यदा,-हरितमलति । 'कर्मण्यण' (३।२।१) संमिते । गीतकालक्रियामाने करस्फाले द्वमान्तरे । वाद्य- इत्यण् इति बोध्यम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy