SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमैतः। - - अथ चपलो रसः सूतश्च पारदे ॥९९॥ "गिरिजं गिरिजाबीजममलं गवलध्वजम्' इति वाच स्पतिः ॥ (३) ॥*॥ त्रीणि 'अभ्रकस्य । अथेति ॥ चोपति । 'चुप मन्दायां गतो' (भ्वा०प० पे०) । 'चुपेरचोपधायाः' ( उ० १।१११) इति कलः । यद्वा,- सातोञ्जन तु सावार कापाताञ्जनयामुन ।। १०० चपनम् । 'चप शक्तौ' ( )। ण्यन्तः । 'एरच्' ( ३।३।- रविति ॥ अज्यते नयनमनेन । 'अजू व्यक्त्यादौ' ५६)। चपं लाति । 'ला आदाने' (अ० प० अ०)। कः (रु. प० से.)। करणे ल्युट (३।३।११७)। स्रोतोजमञ्ज(३२२३३)। 'चपलश्चोरके चले। क्षणिके चिकुरे शीघ्र पारदे नम् । शाकपार्थिवादिः (वा० २।१।७८)॥ (१) ॥॥ सुवीरे प्रस्तरान्तरे । मीने च चपला तु स्यात् पिप्पल्या विद्युति देशे भवम् । 'तत्र भवः' (४।३।५३) इत्यण् । 'सौवीरें श्रियाम् । पुंश्चल्यामपि' इति हेमचन्द्रः ॥ (१)॥*॥ रस्यते। काञ्जिके स्रोतोञ्जने च बदरीफले। ना तु नीति' इति विश्वः 'रस आस्वादने' चुराद्यदन्तः । ‘एरच' (३।३।५६)। रसयति (मेदिनी) ॥ (२) ॥* कपोतस्येदम् , कपोतवर्णत्वात् । धातून वा। अच् (३।१।१३४)। 'रसः खादे जले वीर्ये । 'तस्येदम्' (४।३।१२०) इत्यण् । कापोतं च तदञ्जनं च ॥ शृङ्गारादों विषे द्रवे। बोले रागे गृहे धातौ तिक्तादौ पारदे- (३)॥*॥ यमुनायां भवम् । अण् (४।३।५३) । यद्वा,- यमुऽपि च । रसा तु रसनापाठासलकीक्षितिकमुषु' (इति हैमः) | नाया इदम् , तद्वच्छयामत्वात् ॥ (४) ॥॥ चत्वारि 'सौवी॥ (२)॥ ॥ शिवेन सूयते स्म । 'पू प्रसवे' (दि. आ. राञ्जनस्य' 'सुर्मा' इति ख्यातस्य ॥ से०) । क्तः (३।२।१०२)। 'सुतस्तु सारथी तक्षिण क्षत्रि तुत्थाअनं शिखिग्रीवं वितुन्नकमयूरके । याब्राह्मणीसुते । वन्दिपारदयोः पुंसि प्रसूते प्रेरिते त्रिषु' इति त्विति ॥ तुत्थयति, तुत्थ्यते, वा । 'तुत्थ आवरणे' विश्वः ( मेदिनी)॥ (३) ॥*॥ पारं ददाति । 'डदाञ् दाने ( )। पचाद्यच् (३।१।१३४)। 'एरच्' (३।३।५६) वा। (जु० उ० अ०)। 'आतोऽनुप-' (३।२।३) इति कः ॥ॐ॥ | तुत्थं च तदञ्जनं च ॥ (१) ॥॥ शिखिनो ग्रीवा। शिखि'पारते' इति पाठे-पारं तनोति । 'तनु विस्तारे' (त० उ० ग्रीवाऽस्यास्ति । अर्शआद्यच् (५।२।१२७) तद्वद्वर्णत्वात् ॥ (२) मे०)। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः। 'रसे ॥*॥ वितुद्यते स्म । 'तुद व्यथने' (तु० उ० अ०)। क्तः (३।न्द्रः पारदः प्रोक्तः पारतोऽपि निगद्यते' इति तारपालः। २११०२)। स्वार्थे कन् (ज्ञापि० ५।४।५) ॥ (३)॥*॥ मयू'पारतस्तु मनापाण्डुः सूतस्तु रहितो मलात् । पारदस्तु रस्य प्रतिकृतिः । 'इवे प्रतिकृतौ' (५।३।९६) इति कन् । मनाक् शीतः सर्वे तुल्यगुणाः स्मृताः' इति शब्दार्णवः ॥ मयूरं कायति वा, सादृश्यात् । 'कै शब्दे' (भ्वा०प० अ०)। (४) ॥॥ चत्वारि 'पारदस्य ॥ कः ( ३।२।३) ॥ (४) ॥*॥ चत्वारि 'तुत्थाञ्जनस्य', गवलं माहिषं शृङ्गम् 'तूतिया' इति ख्यातस्य ॥ गेति ॥ अलति। 'अल भूषणादौर (भ्वा०प० से.)। कपरी दावका काथाद्भव तुत्थम् अच् (३।१।१३४)। गवामलम् । यद्वा,- गवनम्। 'गुङ् शब्दे केति ॥ कल्पते। 'कृपू सामर्थे' (भ्वा० आ० से.)। (भ्वा० आ० अ०) । अदोरप' (३।३।५७) गवं लाति । बाहुलकादर लत्वाभावश्च ॥ (१) ॥॥ दारू दारुहरिद्रा । कः (३।२।३) ॥ (१)॥*॥ एकं 'महिषशृङ्गस्य॥ तद्विकारोऽपि दावी, अभेदोपचारात् । खार्थे कन् (ज्ञापि० ५/ अभ्रकं गिरिजामले। ४।५) ॥ (२) ॥॥ तत्तुत्थं क्वाथोद्भवमावर्तितं सदुक्तपर्या यम् ॥*॥ तुत्थं चास्य नाम । 'तुत्थं स्यादमृतासङ्गं कर्परी अभ्रेति ॥ अभ्रति, अभ्यते वा। 'अभ्र गतौ' (भ्वा० तुन्नमित्यपि' इति रभसः ॥ (३) ॥*॥ त्रीणि "आवर्तनप० से.) । वन (उ० २।३२)। अभ्रस्य प्रतिकृतिर्वा । 'इवे निष्पन्नस्य रसाञ्जनभेदस्य ॥ प्रतिकृती' (५।३।९६) इति कन् ॥ (१)॥*॥ गिरो जातम् । 'जनी प्रादुर्भावे' (दि. आ० से.)। 'सप्तम्यां जनेर्डः' (३. रसाञ्जनम्॥१०१॥ २१९७)। ('गिरिजं त्वभ्रकेऽपि स्याच्छिलाजतुनि शैलजे। रसगर्भ ताक्ष्यशैलम् लोहेपिरिरिजा गौरीमातलङ्योश्च योषिति' इति मेदिनी) रेति ॥ रसजमञ्जनम् । शाकपार्थिवादिः (वा० २।११. ॥ (२) ॥ ॥ अमति । 'अम गतौ' (भ्वा०प० से.)। वृषा-७८) ॥ (२)॥*॥ रसो गर्भेऽस्य ॥ (२) ॥*॥-तार्क्ष्यदित्वात् ( उ० ११०६) कलच । न मलगस्य, इति वा। शैले भवम् । अभेदोपचारात्-इति मुकुटः ॥ (३) ॥*॥ ('अमलं त्वभ्रके क्लीबं लक्ष्म्यां स्त्री निर्मले त्रिषु' इति मेदिनी)॥ त्रीणि 'रसाअनस्य'। खामी तु-तुत्थाजनादि पञ्च पर्याया नुक्त्वा दार्विकाक्वाथोद्भवादिपञ्चकं रसवतीपर्यायानाह॥ १-रसा प्रायेण माहेषशृङ्गे स्थाप्यतेऽतो रसानन्तरमस्य कथनम् -इति' मुकुटः ॥ २-'गिरिजामलम्-' इत्येकं नाम-इति | १-खामी तु तुत्थाजनादिपञ्चकं कर्पर्यन्तं तुत्थाअनपर्यायमुक्त्वा स्वामि-मुकुटौ ॥ | दार्विकाकायोद्भवे तुत्थरसाजनादित्रयमाद-इति मुकुटः॥ सदुकपर्या उत्थ स्याद । रभसः
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy