SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [द्वितीयं काण्डम् (भ्वा०प० अ०)। भावे घञ् (३।३।१८) आरं कूटयते ॥ इति वनः । 'तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके । क्लीबं, 'कूट दाहे' (चु० उ० से.)। अच् (३।१।१३४) । 'आर- यवाग्रके पुंसि तिग्मात्मत्यागिनोस्त्रिषु' (इति मेदिनी) ॥ (२) कूटोऽस्त्रियां द्रव्यं रीतिस्तु रीतिकोमलम्' इति रभसः ॥॥॥ पिण्डते, पिण्ड्यते वा । 'पिडि संघाते' (भ्वा० आ. (२)॥॥ 'पित्तलस्य॥ से.) । अच् (३।१।१३४)। घञ् (३।३।१९) वा । 'पिण्डो अथ ताम्रकम् । बोले बले सान्द्रे देहागारैकदेशयोः । देहमाने निधापे च गोल. सिहकयोरपि । ओण्डपुष्पे च पुंसि स्यात् क्लीवमाजीवनाशुल्वं म्लेच्छमुखं द्यष्टवरिष्ठोदुम्बराणि च ॥९७॥ यसोः । पिण्डी तु पिण्डतगरेऽलाबूखजूरभेदयोः' (इति मेदि अथेति ॥ ताम्यति, तम्यते, वा। 'तमु काङ्खायाम्' नी) ॥ (४) ॥ ॥ कालं च तदयश्च । 'अनोश्मायःसरसाम्-' (दि०प० से.)। 'अमितम्योर्दीघश्च' (उ० २।१६) इति (५।४।९४) इति टच् ॥ (५) ॥*॥ एति, अयते वा। असुन रक । खार्थे कन् (ज्ञापि० ५।४।५) ।-'तम्यमिचमां दीर्घश्च' (उ० ४।१८९)॥ (६)॥*॥ अश्मनः सारः। 'अश्मसारं च इति रक्-इति मुकुटस्त्वपाणिनीयः ॥ (१) ॥१॥ शलति । शस्त्रकम्' इत्यमरमाला ॥ (७) ॥*॥ सप्त 'लोहस्य' ॥ 'शल गतौ' (भ्वा० प० से.)। 'उल्यादयश्च' (उ० ४।९५) अथ मण्डूरं शिक्षाणमपि तन्मले ॥९८॥ इति, साधु । यद्वा,-शुल्वयति, शुल्व्यते, वा । 'शुल्ब माने' (चु०प० से.)। अच् (३।१।१३४) धन (३।३।१९) रच अथेति ॥ मण्डते(ति)। 'मडि भषायाम्' (भ्वा०प० से.)। (३।३।५६) वा । 'शुल्यं ताभ्रे यज्ञकर्मण्याचारे जलसं- खर्जादित्वात् (उ० ४।९०) ऊरन् ।। (१) ॥॥ शिवयते । निधी' इति हेमचन्द्रः ॥ (२) ॥*॥ म्लेच्छदेशे मुखमुत्प- 'शिघि आघ्राणे' (भ्वा०प० से.) । 'आणको लूधूशिशित्तिरस्य । म्लेच्छस्य मुखमिव, इति वा ॥ (३) ॥*॥ द्वे हेम- धाभ्यः ' (उ० ३।८३)। पृषोदरादिः (६।३।१०९)। रूप्ये अश्नुते स्म । 'अशु व्याप्तौ (खा० आ० से.)। सिंहमाणयति वा।'कर्मण्यण' (३।२।१)। ('शिवाणं काचपात्रे 'गत्यर्था-' (३।४।७२) इति क्तः ॥ (४) ॥*॥ अतिशयेन च लोहनासिकयोर्मले' इति मेदिनी)* 'सिंहानम्' इति वरम् , उरु, वा अतिशायने इष्ठन् । (५।३।५५)। 'प्रियस्थिर- पाठे-सिंहवदनिति । 'अन प्राणने' (अ० प० से.)। अच् (६।४।१५७) इत्युरोर्वर् । 'वरिष्ठं ताम्रके क्लीबम्' इति टवर्ग-(३।१।१३४)। सिंहमानयति वा । 'कर्मण्यण' ( ३।२।१)। द्वितीयान्ते रुद्रः । 'वरिष्ठं मरिचेऽपि च । तामे क्लीबं तित्तिरौ (२) ॥*॥ तस्य लोहस्य मले ॥॥ द्वे 'लोहकिदृस्य॥ ना वरोरुतमयोस्त्रिषु' इति विश्वः (मेदिनी)॥ (५) ॥॥ उं| सर्व स्यात्तैजसं लोहम् शंभुं वृणोति। 'वृञ् वरणे' (खा० उ० से.) । 'संज्ञायां पा । सेति ॥ तेजसो विकारः। तस्य विकारः' (४॥३।१३४) भृतृवृजि- (३।२।४६) इति खच् । 'असर्द्विषत्- (६।३।६७) | इत्यण् । यद्वा,-तेजोऽस्त्वस्य । ज्योत्स्नाद्यण् (वा० ५।२।१०३) इति मुम् । उत्कृष्टमुंवरम् । प्रादिसमासः (वा० २।२।१८)। ॥॥ एकं 'सर्वधातूनाम् ॥ 'उदुम्बरस्तु देहल्यां वृक्षभेदे च पण्डके । कुष्ठभेदेऽपि च पुमांस्ताने तु स्यान्नपुंसकम्' (इति मेदिनी) ॥॥ प्रज्ञाद्यणि विकारस्त्वयसः कुशी। (५।४।३८) तु 'औदुम्बरं भवेत्ताने फलादौ यज्ञशाखिनः' पीति ॥ कुं भूमि श्यति । 'शो जनूकरणे' (दि. ५० इत्यजयः। (६)॥*॥ षट् 'ताम्रस्य॥ अ.)। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । 'जानलोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी। पद-' (४।१।४२) इति कीए । 'कुशी फालेऽपि वल्गाया अश्मसारः (कुशा, पापिष्ठमत्तयोः । कुशो वाच्यवदाख्यातः) इति विश्वः । 'कुशो रामसुते दर्भे पापिष्ठे योक्रमत्तयोः। कुशी लोह इति ॥ लोहति, लुह्यते, वा । 'लुह गाये' ( )। लोहविकारे स्यात् कुशा वल्गा कुशं जले' (इति हैमः) । अच् (३।१।१३४)। धञ् (३।३।१९) वा। लूयतेऽनेन वा। (१) *॥ एकम् 'अयोविकारस्य॥ 'लून् छेदने' (ज्या० उ० से.)। बाहुलकाद् हः। रुह्यते, रोहति वा । 'रुह प्रादुर्भावे' (भ्वा०प० अ०)। घञ् (३। क्षारः काचः ३।१९)। अच् (३।१।१३४) वा। कपिलिकादित्वात् (वा० क्षेति ॥ क्षरति । 'क्षर संचलने' (भ्वा०प० से.)। ८।२।१८) लत्वम् । 'लोहोऽस्त्री शस्त्रके लोहं जोङ्गके सर्व- 'ज्वलिति-' (३।१।१४०) इति णः। 'क्षारः काचे रसे तैजसे' (इति मेदिनी)॥*॥ प्रज्ञाद्यणि 'लौहम् ॥ (१) गुडे : भस्मनि धूर्ते लवणे' इति हेमचन्द्रः॥ (१) ॥४॥ ॥*॥ शस्यतेऽनेन। 'शसु हिंसायाम्' (भ्वा०प० से.)। कचते । 'कच बन्धने दीप्तौ च' (भ्वा० आ० से.)। अन् 'दानीशस्- (३।२।१८२) इति ष्ट्रन् । खार्थे कन् (ज्ञापि० (३।१।१३४)। प्रज्ञायण (५।४।३८) काचयति वा। अच् ५।४।५)॥ (२) ॥*॥ तेजयति, तेज्यते वा, अनेन वा। (३।१।१३४)। 'काचः शिक्ये मणौ नेत्ररोगभेदे मृदन्त 'तिज निशाने' (चु०प० से.)। "तिजेदीर्घश्च' (उ० ३.१८)। इति विश्वः (मेदिनी)॥ (२) ॥*॥ द्वे 'काचस्य॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy