SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमेतः। ३३७ कर्मणि' (दि. प. अ.)। 'आतोऽनुप-' (३।२।३) इति | इति रुद्रः॥ (१)॥*॥ पिच्चयति, पिच्चते वा । 'पिच्च छेदने' कः । गोसः इति मुकुटः ॥*॥ 'गोप:'-इति खामी । गो- (भ्वा० )। अच (३।१।१३४) पिच्चं टोकते । 'टौकृ र्जलात् पाति । 'पा रक्षणे' (अ०प० अ०)। 'सुपि-' (३।२।४) | गतौ' (भ्वा० आ० से.)। 'अन्येभ्योऽपि-' (वा० ३।२।इति कः ॥ (५) ॥॥ रसयति, रस्यते, अनेन वा। 'रस १०१) इति डः। पिञ्चयति । 'शकादिभ्योऽटन्' (उ० ४।आस्वादने (चु० उ० से.)। अच् (३।१।१३४)॥ ॥ गोपे ८१) वा । 'पिच्चटो नेत्ररोगे स्याक्लीबं सीसकरङ्गयोः' इति उत्पत्तौ रसोऽस्य । 'गोपरसः' इति समस्तमपि-इति | विश्वः ( मेदिनी)॥ (२)॥*॥ रङ्गति । 'रगि गतौ' (भ्वा० खामी ॥ (६) ॥*॥ षद् 'गन्धरसस्य' 'वोर' इति प० से.)। अच् (३।१।१३४)। ('रङ्गो ना रागे नृत्यरणख्यातस्य ॥ क्षितौ। अस्त्री त्रपुणि' इति मेदिनी) ॥ (३) ॥॥ वङ्गति । हिण्डीरोऽब्धिकफः फेनः 'वगि गतौ' (भ्वा० प० से.)। अच् (३।१।१३४)। 'वङ्गं हीति ॥ 'हिण्डि' इति 'हिण्डी' इति वा शब्दमीरयति ।। सीसकरगयोः । वार्ताकेऽपि च कार्पासे 'भूम्नि नीवृदन्तरे' इति 'ईर गती कम्पने च' (अ० आ० से.)। अच् (३।३।१३४)। मेदिनी)। 'वङ्गः कार्पासे वृन्ताके वङ्गा जनपदान्तरे। वर्ष अण् (३।२।१) वा। हादिः ॥*॥ ('डिण्डीरः' इति) डादिर्वा | त्रपुणि सीसे च' इति हैमः ॥ (४) ॥*॥ चत्वारि 'वङ्गस्य' पाठः ॥ (१)॥ॐ॥ अब्धेः कफ इव ॥ (२)॥*॥ स्फायते। 'रोग' इति ख्यातस्य । 'स्कायी वृद्धौ' (भ्वा० आ० से.)। 'फेनमीनौ' (उ० ३।३) अथ पिचुस्तूलः इति साधुः ॥ (३)॥*॥ त्रीणि 'समुद्रफेनस्य'॥ अथेति ॥ पिचति । 'पिचु मर्दने' ( ) पचति वा । सिन्दरं नागसंभवम। मृगय्बादिः (उ० १।३७)। ' पिचुना' कुष्ठभेदे च कर्षे तूले. सीति ॥ स्यन्दते । 'स्यन्दू प्रस्रवणे' (भ्वा० आ० से.)। ऽसुरान्तरे' इति विश्व-मेदिन्यौ। (१) ॥*॥ तूलयति । तूल्यते, 'स्यन्देः संप्रसारणं च' (उ० १।६८) इत्यूरन् । 'खर्जादित्वा वा । 'तूल निष्कर्षे' (भ्वा० प० से.) 'इगुपध-' (३।१।१३५) | इति कः। घञ् (३।३।१९) वा। 'तूलं स्याब्रह्मदारुणि । दूरः' बाहुलकात्संप्रसारणं च-इति मुकुटोऽपाणिनीयः ।। आकाशेऽथ पिचौ न स्त्री' इति विश्वः (मेदिनी)॥*॥ 'पिचु'सिन्दूरस्तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके । सिन्दूरी रोच तूलः' इति रभसात् संघातोऽपि ॥ (२)॥*॥ द्वे 'कार्पासस्य' नारक्तचेलिकाधातकीषु च' (इति मेदिनी) ॥ (१) ॥*॥ नागं सीसं संभवः (उत्पत्तिस्थानम् ) अस्य ॥ (२)॥॥ द्वे 'रूई' इति ख्यातस्य ॥ अथ कमलोत्तरम् । 'सिन्दूरस्य' ॥ नागसीसकयोगेष्टवप्राणि स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि ॥ १०६॥ नेति ॥ नगे भवः। 'तत्र भवः' (४।३।५३) इत्यण् । अथेति ॥ कमलादुत्तरम् ॥ (१) ॥*॥ कुस्यति । 'कुस संश्लेषणे' (दि. प० से.)। 'कुसेरुम्भोमेदेताः' (उ०४।१०६) 'नागं नपुंसकं रके सीसके करणान्तरे। नागः पन्नगमातङ्गक्रूराचारिषु तोयदे। नागकेसरपुंनाग(नागदन्तप्रभेदके। 'देहा इत्युम्भः । बाहुलकान्न गुणः । 'कुसुम्भं हेमनि महारजने ना कमण्डलो' (इति मेदिनी)॥ (२) ॥॥ वह्निवत् शिखाऽस्य ॥ निलप्रभेदे च श्रेष्ठे स्यादुत्तरस्थितः' इति मेदिनी) ॥ (१) (३) ॥*॥ रज्यतेऽनेन । ल्युट ( ३।३।११५)। 'रजकरजन॥॥ सिनोति । 'षिञ् बन्धने' (खा० उ० अ०)। क्विप् रजःसूपसंख्यानम्' (वा० ६।४।३४) इति नलोपः। 'रजेः (३।२।१७८)। अनित्यत्वान्न तुक् । ईस्यति । 'षोऽन्तकर्मणि' (दि. ५० अ०)। 'आतोऽनुप-' (३।२।३) इति कः । सि च | क्युन्' (उ० २।७९) वा । महच्च तद्रजनं च। 'सन्महत्-' (२।१।६१) इति समासः। 'महारजनमुद्दिष्टं शातकुम्भतदीसं च । खार्थे कन् (ज्ञापि० ५।४५)॥ (२)॥*॥ योगे धातुसंबन्धे इष्टम् । 'सप्तमी- (२।१।४०) इति समासः ॥ कुसुम्भयोः' (इति मेदिनी)॥ (४)॥*॥ चत्वारि 'कुसुम्भस्य' 'कुसुम्भ' इति ख्यातस्य ॥ (३) ॥ ॥ उप्यते । 'डुवप् बीजसंताने' (भ्वा० उ० अ०)। 'वृधिवपिभ्यां रन्' (उ० २।२७)॥*॥-'वर्ध'-इति मुकुटः ।। । मेषकम्बल ऊर्णायुः वर्धते । 'वृधु वर्धने (भ्वा० आ० से.)। रन् (उ० २।२७)। मेषेति ॥ मेषलोमकृतः कम्बलः । शाकपार्थिवादिः ('वर्धः सीसवरत्रयोः' इति हैमः) । (४) ॥*॥ चत्वारि (वा० २।१।७८)॥ (१) ॥॥ ऊर्णाऽस्यास्ति । 'ऊर्णाया युस्' 'सीसस्य' 'सीसो' इति ख्यातस्य । (५।२।१२३)। 'ऊर्णायुर्ना क्षणाभङ्गे मेषकम्बलमेषयोः' इति त्रपु पिच्चटम् ॥१०॥ विश्वः ( मेदिनी)॥ (२) ॥॥ द्वे 'कम्बलस्य॥ १-अत्र 'रङ्गः' इति पाठः प्रामादिकः। रङ्गार्थकथने उद्देश्यतावत्रेति ॥ त्रपते । 'त्रपूष लज्जायाम्' (भ्वा० आ० से.)। च्छेदकविधेययोरैक्येन शाब्दबोधाजनकत्वात् । वार्ताकादिवाचकत्वा'शस्वृनिहि- (उ० ११०) इत्युः । 'रासीसकयोस्त्रपुः' भावाच्च । मूलपुस्तके तथा पाठस्यानुपलम्भाच्च । अमर. ४३
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy