SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [द्वितीयं काण्ड - - - शशोर्ण शशलोमनि । यवक्षारो यवाग्रजः॥ १०८॥ शेति ॥ शशस्य ऊर्णा । 'शशोण कारणं करम्' इति चन्द्र- पाक्यः गोमिलिङ्गानुशासनात् क्लीबत्वम् ॥ (१) ॥*॥ शशस्य लोम ॥ येति ॥ यवानां क्षारः। (१) ॥४॥ यवाग्राज्जायते स । (२)॥॥ द्वे 'शशलोम्नः' ॥ 'पञ्चम्याम्-' (३।२।९८) इति डः ॥ (२) ॥॥ पाके साधुः। मधु क्षौद्रं माक्षिकादि 'तत्र साधुः' (४।४।९८) इति यत् ॥ (३) ॥॥ त्रीषि मेति ॥ मन्यते । 'मन ज्ञाने' (दि० आ० अ०)। 'फलि- 'यवक्षारस्य' ॥ पाटि-' ( उ० १११८) इति साधु । 'मधु पुष्परसे क्षौद्रे मद्ये अथ स्वर्जिकाक्षारः कापोतः सुखवर्चकः । ना तु मधुद्रुमे। वसन्तदैत्यभिच्चत्रे स्याज्जीवन्त्यां तु योषिति' | सौवर्चलं स्याद्रचकम् इति विश्व मेदिन्यौ ॥ (१) ॥*॥ क्षुद्राभिर्मक्षिकाभिः कृतम् । अथेति ॥ स्वर्जिकारसजः क्षारः । शाकपार्थिवादिः 'क्षुद्राभ्रमर-' (४।३।११९) इत्यञ् । 'क्षौद्रं तु मधुनीरयोः' (वा० २।१।७८)॥ (१)॥॥ कपोतवर्णोऽस्यास्ति । ज्योत्स्नाइति हेमचन्द्रः ॥ (२) ॥*॥ मक्षिकाभिः कृतम् । 'संज्ञायाम्' दित्वात् (वा० ५।२।१०३) अण् ॥ (२) ॥*॥ सुखं वर्च (४।३।११७) इत्यण् ॥ (३) ॥*॥ आदिना भ्रामर- यति । 'वर्च दीप्तौ (भ्वा० आ० से.) । कुन् (उ० २।३२)॥ वाटक-पौतिकादिग्रहः ॥ ॥ त्रीणि 'मधुनः' ॥ (३) ॥*॥ सुवर्चलाया इदम् । 'तस्येदम्' (४।३।१२०) मधूच्छिष्टं तु सिक्थकम् ॥१०७॥ इत्यण् । 'अथ सौवर्चलं सर्जक्षारे च लवणान्तरे' (इति मेदिनी)॥ (४)॥*॥ रोचतेऽनेन । 'रुच दीप्तावभिप्रीतौ च' मेति ॥ मधुन उच्छिष्टम् ॥ (१)॥*॥ सिञ्चति, सिच्यते, (भ्वा० आ० से.) । कुन ( उ० २।३२)। 'रुचको बीजया। 'पिच क्षरणे' (तु० उ० अ०) 'पातृतुदिवचिरिचि सिचि परे च निष्के दन्तकपोतयोः । न द्वयोः सर्जिकाक्षारेऽप्यश्वाभ्यस्थक्' (उ० २१७) । खार्थे कन् (ज्ञापि० ५।४।५) ।। (२)। भरणमाल्ययोः। सौवर्चलेऽपि मङ्गल्यद्रव्येऽपि कटकेऽपि च' ॥*॥ द्वे 'मधूच्छिष्टस्य' 'मोम' इति ख्यातस्य ॥ (इति मेदिनी)॥ (५)॥॥ पञ्च 'क्षारमेदस्य' 'साजीमनःशिला मनोगुप्ता मनोह्वा नागजिबिका। क्षार' इति ख्यातस्य ॥ नेपाली कुनटी गोला त्वक्षीरी वंशरोचना ॥१०॥ मेति ॥ मनःशब्दवाच्या शिला। शाकपार्थिवादिः (वा० खेति ॥ त्वचो वंशात् क्षीरमस्याः । गौरादिः (४।१।४१)॥ २।१।७८) । (१) ॥॥ मनसा गुप्ता । 'कर्तृकरणे-' (२।१।- (1)॥॥ रोचते। नन्द्यादिः (३।१।१३४) वंशस्य रोचना। ३२) इति समासः ॥ (२) ॥*॥ मनःशब्देन हूयते कथ्यते । | 'स्याद्वंशरोचना वांशी तुकाक्षीरी तुकाशुभा)। त्वक्क्षीरी हृञ् (भ्वा० उ० से.) । 'आतश्चोपसगे' (३।३।१०६) वंशजा शुभ्रा वंशक्षीरी तु वैणवी' इति शाश्वतः ॥ (२) इत्यङः ॥ (३) ॥*॥ नागानां जिह्वेव । स्वार्थे कन् (ज्ञापि० ॥*॥ द्वे 'वेणुजन्यस्यौषधिविशेषस्य॥ ५।४।५)॥ (४)॥*॥ नेपाले भवा । 'तत्र भवः' (४।३।५३) | शिग्रुजं श्वेतमरिचम् इत्यण् । 'नेपाली नवमालीमनःशिलासुवहास च' इति विश्वः॥ | शीति ॥ शिग्रोर्जायते स्म । 'पञ्चम्याम्-' (३३२१९८) (५)॥*॥ को नटति । 'नट अवस्यन्दने' (चु० प० से.)। | इति डः ॥ (१) ॥*॥ श्वेतं मरि चमिव ॥ (२) ॥॥ द्वे अच् (३।१११३४)। गौरादिः (४.१।४१)। यद्वा,-कुत्सिता 'शोभाञ्जनबीजस्य । नटीव ॥ (६)॥*॥ गां दीप्ति लाति । कः ( ३।२।३)। गुड्यते . मोरटं मूलमैक्षवम् । वा । 'गुड वेष्टने' (तु. ५० से०)। घञ् ( ३।३।१९)। डलयोरेक्यम् । 'गोला गोदावरीसख्योः कुनटीदुर्गयोः स्त्रियाम् ।। मोरेति ॥ मुरति। 'मुर वेष्टने (तु०प० से.) 'शका. पात्राजने मण्डने चालिञ्जरे वालखेलने' +'चला लक्ष्म्यां पुमान् दिभ्योऽटन्' (उ० ४८१) ॥ (१) ॥*॥ इक्षोरिदम् ॥१॥ कम्पे कम्पयुक्तेऽभिधेयवत्- (इति मेदिनी) ॥ (७) ॥*॥ एकम् 'इक्षुविकारस्य॥ सप्त 'मनःशिलाया'॥ अन्थिकं पिप्पलीमूलं चटकाशिर इत्यपि ॥ ११० ॥ ग्रेति ॥ ग्रन्थेः प्रतिकृतिः । 'इवे-' (५।३।९६) इति १-इदमसंगतम् । अत्रोपसर्गाभावेनैतत्सूत्राप्राप्तेः । तस्मात् कन् । 'ग्रन्थिकं पिप्पलीमूले गुग्गुलुग्रन्थिपर्णयोः । करीरे 'कृतो बहुलम्-' (वा० ३।३।११३) इति न्यासे 'सुपि-' (२४) पुंसि दैवज्ञे सहदेवाख्यपाण्डवे' इति विश्वः ( मेदिनी ) ॥ (१) इति योगविभागेन के प्राप्ते 'कविधौ संप्रसारणिभ्यो डः' (वा० ३ ॥॥ पिपल्या मूलम् ॥ (२) ॥*॥ चटकायाः शिर इब २।३) इति डप्रत्ययो बोध्यः ।। २-अत्र 'चलम्' इत्यस्य स्थाने 'द्वयोः' इति पाठं कल्पयित्वा अत्र पाठः प्रामादिकः, मूले हैम-विश्व 'शिरः अपि । 'शिरो ना पिप्पलीमूले' इति रभसः । योश्च लक्ष्म्यादीनां गोलाशब्दार्थेऽनुपलम्भात् । किंतु मूलानुसारेण ("शिरो ना पिप्पलीमूले स्याद्धमन्यां च योषिति' इति रान्ते चलशब्दार्थकथनम्।। ! मेदिनी)॥ (३)॥१॥ त्रीणि 'पिप्पलीमूलस्य॥ .
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy