SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ शूद्रवर्गः १० ] व्याख्यासुधाख्यव्याख्यासमेतः। ३३९ गोलोमी भूतकेशो नां करणश्च । अम्बष्ठकरणावादी येषां ते । आदिना उग्रादिग्रहः गविति ॥ गोलोम्नामियम् । अण् ( ४।३।१२०)। संज्ञा-एकम् 'संकराणाम् ॥ पूर्वकत्वादृयभावोऽपि । 'गोलोमी श्वेतदूर्वायां स्याद्वचाभूत-शद्राविशोस्तु करणः केशयोः' इति विश्वः (मेदिनी)॥ (१)॥*॥ भूतानां केश इव। विति॥ शुद्रा च विद च, तयोः सुतः ॥*॥ किरति, भूतः केशोऽस्य वा ॥ (२) ॥*॥ द्वे 'भूतकेशस्य' ॥ | कीर्यते, वा। 'कृ' (तु. प० से.)। 'बहुलमन्यत्रापि (उ. पत्राङ्गं रक्तचन्दनम् ।। २१७८ ) इति मुच् । 'कृत्यल्युटः- (३।३।११३) इति वा । पेति ॥ पत्राण्यङ्गेऽस्य । “पत्राङ्गं न द्वयोर्भूर्जे पद्मके रक्त- 'करणं हेतुकर्मणोः। वालवादी हसे लेपे नृत्यगीतप्रभेदयोः। चन्दने' इति विश्वः (मेदिनी) ॥ (१) ॥॥ रक्तं चन्दन- क्रियाभेदेन्द्रियक्षेत्रकायसंवेश्नेषु च । कायस्थे साधने क्लीबं मिव । रक्तसारत्वात् ॥ (२) ॥*॥ द्वे 'रक्तसारद्रव्यस्य' | पुंसि शूद्राविशोः सुते' इति विश्वः ॥ (१)॥*॥ एकं 'वैश्या'पतङ्ग' इति ख्यातस्य ॥ च्छूद्रायां जातस्य॥ त्रिकटु त्र्यूषणं व्योषम् अम्बष्ठो वैश्याद्विजन्मनोः। त्रीति ॥ त्रयाणां कटूनां समाहारः॥ (१)॥॥ ऊषति। अम्बेति ॥ वैश्या च द्विजन्मा च, तयोः सुतः ॥ॐ॥ 'उष दाहे' (भ्वा०प० से.)। ल्युट (३।१।१३४) । त्रयाणां | अम्बे तिष्ठति । 'ठा' (भ्वा०प० अ०)। 'सुपि-' (३।२।४) भूषणानां समाहारः । पात्रादिः (वा० २।४।३१) ॥ (२)| इति कः । 'अम्बाम्ब-' (८३।९७) इति षत्वम् । 'अम्बष्ठो ॥॥ विशेषेण ओषति । 'उष दाहे' (भ्वा०प० से.)।। देशभेदेऽपि विप्राद्वैश्यासुतेऽपि च । अम्बष्ठाऽप्यम्ललोण्या अच (३।१।१३४)॥ (३)॥*॥ त्रीणि 'शुण्ठीपिप्पली- स्यात् पाठायूथिकयोरपि' इति विश्वः (मेदिनी)॥ (१) ॥४॥ मरीचानां समाहारस्य'। एकम् 'वैश्याब्राह्मणाभ्यामुत्पन्नस्य' ॥ त्रिफला तु फलत्रिकम् ॥११॥ शूद्राक्षत्रिययोरुनः त्रीति ॥ त्रयाणां फलानां समाहारः । अजादिः (४।१४) श्विति ॥ शूद्रा च क्षत्रियश्च, तयोः सुतः ॥*॥ उच्यति । तफति । 'तफ तृप्तौ' (तु. प. से०) ।-'तृफश्च''उच समवाये (दि०प० से.)। 'ऋजेन्द्र- (उ० २।२८) (उ० १।१०४) इति कलः । त्रिफला तृफलाऽपि च' इति इति निपातनात्साधुः । “उग्रः शूद्रासुते क्षत्राद्वदे पुंसि त्रिषूत्रिकाण्डशेषः ॥ (१) ॥॥ फलानां त्रिकम् ॥ (२)॥*॥ द्वे | स्कटे । स्त्री वचाक्षुतयोः' (इति मेदिनी)॥ (१)॥*॥ एकम् 'हरीतक्यामलक बिभीतकफलानां समाहारस्य' ॥ | 'शूद्राक्षत्रियाभ्यामुत्पन्नस्य' ॥ इति वैश्यवर्गविवरणम् ॥ मागधः क्षत्रियाविशोः ॥२॥ मेति ॥ क्षत्रिया च विट् च । तयोः सुतः ॥*॥ मगशूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः। ध्यति । 'मगध वेष्टने' कवादिः । अच् (३।१।१३४)। श्चिति ॥ शोचति । 'शुच शोके' (भ्वा० प० से.)। 'यस्य हलः' (६।४।४९) इति यलोपः। प्रज्ञाद्यण (५।४।'शुचेर्दश्च' (उ० २११९) इति रक् दीर्घश्च ।-'शदे रक्स )। 'मागधो मगधोद्भते शुक्लजीरकवन्दिनोः । वैश्यतः चात ऊत्वं च'-इति सुभूतिरपाणिनीयः ॥ (१) ॥*॥ क्षत्रियापुत्रे मागधी स्यात्तु पिप्पली। यूथी भाषाविशेषश्च' अवरोऽधमो वर्णोऽस्य । अवरश्चासौ वर्णश्च, इति वा ॥ (२) इति हेमचन्द्रः ॥ (१) ॥*॥ एकम् 'क्षत्रियावैश्याभ्या॥ ॥ वृष्यते, वर्षति वा । 'वृषु सेचने' (भ्वा० प० से.)। मुत्पन्नस्य॥ 'वृषादिभ्यश्च' ( उ० ११०६) इति कलच् । वृषं धर्म लुनाति माहिष्योऽर्याक्षत्रिययोः वा । 'लूञ् छेदने (श्या० उ० से.)। 'अन्येभ्योऽपि-' (वा. मेति ॥ अर्या च क्षत्रियश्च, तयोः सुतः ॥॥ महिष्या ३।२।१०) इति डः । वृष लाति वा । कः ( ३।२।३)॥ (३) ॥*॥ जघन्यात् पादाजाताः। 'जनी प्रादुर्भावे' (दि. आ० साधुः । 'तत्र साधुः' (४।४।९८) इति यत् । खार्थेऽण (२।४।३८)। यद्वा,-मह्यते, महति वा । 'मह पूजायाम्' से.)। 'पञ्चम्याम्-' (३।२।९८) इति डः । 'जघन्यं मेहने क्लीबे चरमे गर्हितेऽन्यवत्' (इति मेदिनी)॥ (४) ॥*॥ (भ्वा०प० से.) 'अविमह्योष्टिषच्' (उ० १।४५)। चतुर्वर्णाचत्वारि 'शूद्रस्य॥ | दित्वात् (वा० ५।१।१२४) स्वार्थे व्यञ् ॥ (१)॥*॥ एकम् 'वैश्याक्षत्रियाभ्यां जनितस्य' ॥ आचाण्डालात्तु संकीर्णा अम्बष्ठकरणादयः॥१॥ आचेति ॥ संकीर्यते स्म । 'कृ विक्षेपे' (तु० प० से.)। क्षत्तार्याशूद्रयोः सुतः। क्तः (३।२।१०२)। 'ऋत इद्धातोः' (।१।१००) 'रदा- क्षेति ॥ अर्या च शूद्रश्च, तयोः सुतः ॥॥ क्षदति, भ्याम्-' (८।२।४२) इवि नत्वम् ॥ (१)॥॥ अम्बष्टश्च क्षद्यते, वा । 'क्षद संभूतौ (,)। '-शंसिक्षदादिभ्यः
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy