SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३४० अमरकोषः। [द्वितीयं काण्डम् (उ० २।९४) इति तृच् । 'क्षत्ता शूद्रान्क्षत्रियाजे प्रतीहारे कुलकः स्यात्कुलश्रेष्ठी च सारथौ । भुजिष्यातनयेऽपि स्यान्नियुक्तवेधसोः पुमान्' विति ॥ कोलति । 'कुल संस्त्याने बन्धुषु. च' (भ्वा० (इति मेदिनी)॥ (१) ॥*॥ अयो-स्वामिनी । सा च क्षत्रिया | प० से.) वन् ( उ० २।३२)। "कुलकं तु पटोले स्यात्संयोग्यत्वात् । तेन 'क्षत्रियायां च शूद्रजे' इत्यनेनाविरोधः॥॥ बद्धश्लोकसंहतौ । पुंसि वल्मीककाकेन्दुकुलश्रेष्ठेषु कथ्यते' ( इति एकम् 'अर्याशूद्राभ्यामुत्पन्नस्य॥ मेदिनी)॥*॥ 'कुलिकः' इति पाठे कुलमधीनत्वेनास्यास्ति । ब्राह्मण्यां क्षत्रियात्सूतः ठन् (५।२।११५)। 'कुलिको नागभेदे स्याद्रुमेदे कुलसब्रेति ॥ सूयते स्म । 'घूङ् प्रसवे' (दि० आ० से.)। क्तः त्तमे' (इति मेदिनी)॥ (१)॥*॥ कुलश्रेष्ठत्वमस्यास्ति । इनिः (३।४।७२)। 'सूतः पारदसारथ्योः प्रसूतेरितबन्दिषु । (५।२।११५)॥ (२) ॥*॥ द्वे 'कारुसङ्के मुख्यस्य' ॥ ब्राह्मण्यां क्षत्रियाजाते तक्षिण' इति हैमः ॥ (१) ॥*॥ एकम् मालाकारस्तु मालिकः ॥५॥ 'ब्राह्मण्यां क्षत्रियाजातस्य'॥ | मेति ॥ मालां करोति । अण् ( ३।२।१)॥ (१) ॥१॥ तस्यां वैदेहको विशः॥३॥ | मालाऽस्यास्ति । 'व्रीह्यादिभ्यश्च' (५।२।११६) इति ठन्। यद्वा,तेति ॥ विदेहेषु भवः । 'तत्र भवः' (४।३।५३) इत्यण् । माला शिल्पमस्याः। 'शिल्पम्' (४।४।५५) इति ठन् । विदेहस्यापत्यम् । 'जनपद-' (४।१।१६८) इत्यञ् । खार्थे कन् 'मालिका सप्तलापुत्री ग्रीवालंकरणेऽपि च। पुष्पमाल्ये नदी(ज्ञापि० ५।४।५)। 'वैदेहको वाणिजके शूद्राद्वैश्यासुतेऽपि भेदे पक्षिभेदे च मालिकः' (इति मेदिनी)॥ (२) ॥ ॥ द्वे च' इति विश्वः (मेदिनी)॥ (१) ॥॥ एकम् 'ब्राह्मण्यां 'मालाकारस्य' 'माली' इति ख्यातस्य ॥ वैश्याजातस्य॥ कुम्भकारः कुलालः स्यात् रथकारस्तु माहिप्यात्करण्यां यस्य संभवः। क्विति ॥ कुम्भं करोति । अण् (३।२१) “कुम्भकारी रेति ॥ माहिध्याद्वैश्याक्षत्रियसुतात् करण्यां शुदायां | कुलत्थ्यां च पुंसि स्याद्धटकारके' इति विश्वः (मेदिनी)॥ (१) ॥*॥ कुं भूमि लालयति । 'लड विलासे' (भ्वा० प० से.)। वैश्यादुत्पन्नायाम् ॥*॥ रथं करोति । 'कृ' (त० उ० अ०)। 'कर्मण्यण' (३।२।१)। 'रथकारस्तु माहिध्यात् करणी च अण् ( ३।२।१)। डलयोरेक्यम् । कुलमालाति वा । कः (वा. तक्षणि' (इति मेदिनी) ॥ (१) ॥*॥ एकम् 'करण्यां ३।२।५)। कुलमलति वा । अण् ( ३।२।१)। कुलमालुनाति माहिष्यादुत्पन्नस्य' ।। वा । डः (वा० ३।२।१०१)। 'घूके कुलालः कुक्कुभे कुम्भ कारेऽञ्जनान्तरे' ॥ (२)॥*॥ द्वे 'कुलालस्य॥ स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः॥४॥ स्येति ॥ चण्डति । 'चडि कोपे' (भ्वा०प० से.) पति पलगण्डस्तु लेपकः। पेति ॥ पलं मांसम् । तत्तुल्येन मृदादिना गण्डति वद. चण्डिभ्यामालञ्' (उ० ११११७)॥ (१)॥॥ प्रत्येकमेकैकं नैकदेशमिव करोति । 'गडि वदनैकदेशे' (भ्वा० प० से.) '(संकरविशेषाणाम् ॥ अच् (३।१।१३४ ) ॥ (१) ॥* लिम्पति । “लिप उपदेहे कारुः शिल्पी (तु० उ० से.)। ण्वुल् (३।१।१३३) ॥ (२) ॥ केति ॥ करोति । 'कृवापा- (उ० ११) इत्युण् । 'गृहादी लेपकारस्य' ॥ 'कारुस्तु कारके शिल्पे विश्वकर्मणि शिल्पिनि' इति हेमचन्द्रः॥ तन्तुवायः कुविन्दः स्यात् (१)॥*॥ शिल्पमस्यास्ति । अतः- (५।२।११५) इतीनिः । "शिल्पी तु वाच्यवत्कारौ स्त्रियां कोलदलौषधौ' (इति तेति ॥ तन्तून् वयति । 'वेञ् तन्तुसंताने' (भ्वा० उ. मेदिनी)॥ (२) ॥*॥ 'तक्षा च तन्तुवायश्च नापितो रजक अ०)। 'हावामश्च' (३।२।२) इत्यण् ॥*॥ 'तन्त्रवायः' इति पाठे–तन्तवो वितन्यन्ते यस्मिंस्तत्तत्रम् । तद्वयति ॥ स्तथा । पञ्चमश्चर्मकारश्च कारवः शिल्पिनो मताः' ॥॥ द्वे 'चित्रकारादेः' । 'तन्त्रवापः' इति पाठान्तरम् । तत्र 'डुवप्' (भ्वा० उ० संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः । अ०)। अण् (३।२।१)॥ (१) ॥*॥ कुं भुवम् , कुत्सित वा विन्दति। 'विद् लाभे' (तु. उ० अ०)। गवादिषु (च) विन्देः समिति ॥ श्रयति, श्रीयते, वा 'श्रिञ् सेवायाम्' (भ्वा० संज्ञायाम्' (वा० ३।१।१३८) इति शः । कुप्यति। 'कुर उ० से.)। 'वहिश्रियु-' (उ० ४।५१) इति निः। 'श्रेणिः क्रोधे' (दि. ५० से.)। 'कुपेर्वा बश्च' (उ० ४।८६) इति स्त्रीपुंसयोः पङ्को समानशिल्पिसंहतो' (इति मेदिनी)॥ (१) किन्दच ॥ (२)*॥ द्वे 'पटानां निर्मातरि' ॥ ॥*॥ एक 'सजातीयशिल्पिसंघस्य ॥ तुन्नवायस्तु सौचिकः॥६॥ १-'वैश्यान्मागधवैदेही राजविप्राङ्गनासु च' (१०।११) इति | | त्विति ॥ तुम्नं छिन्नं वयति । 'वे' (भ्वा० उ० अ०)। मनुवाक्यानुकूलमूलविरुद्धोऽनेकार्थकोषो नादरणीयः॥ अण् ( ३।२।१)। (१) ॥॥ सूची शिल्पमस्य । 'शिल्पम्'
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy