SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ शूद्रवर्गः १०] व्याख्यासुधाख्यव्याख्यासमेतः। (४।४।५५) इति ठक् ॥ (२) ॥॥ द्वे 'कञ्चक्यादेर्नि शौल्विकस्ताम्रकुट्टकः॥८॥ तरि'॥ शाविति ॥ शुल्वघट्टनं शिल्पमस्य । 'शिल्पम्' (४॥४रङ्गाजीवश्चित्रकारः ५५) इति ठक् ॥ (१) ॥॥ तानं कुट्टयति । 'कुट्ट छेदने' रेति ॥ रङ्गेणाजीवति । 'जीव प्राणधारणे' (भ्वा० | | (चु० प० से.)। अण् (३।२।१)। खार्थे कन् (ज्ञापि० ५० से.)। 'इगुपध-' (३।१।१३५) इति कः। रङ्ग आजी ५।४।५) ॥ (२) ॥ ॥ द्वे 'ताम्रकारस्य' ॥ वोऽस्य, इति वा ॥ (१) ॥॥ चित्रं करोति। 'दिवाविभा-| तक्षा तु वधकिस्त्वष्टा रथकारश्च काष्ठतः । निशा-' (३।२।२१) इति टः ॥ (२) ॥॥ द्वे 'चित्र- तेति ॥ तक्ष्णोति । 'तष तनूकरणे' (भ्वा०प० से.)। कारस्य' ॥ '-युवृषि-' (उ० १११५६) इत्यादिना कनिन् ॥ (१) ॥॥ शस्त्रमाजोऽसिधावकः । वर्धते । 'वर्ध छेदने' (चु० प० से.)। अच् (३।१।१३४)। शेति ॥ शस्त्रं मार्टि । 'मृजू शुद्धौ' (अ०प० से.)। वधू कषति । 'कष हिंसायाम्' (भ्वा० प० से.) । बाहुलअण् (३।२।१)॥ (१) ॥॥ असिं धावति । 'धावु गति काड्डिः ॥ (२)॥*॥ त्वक्षति। त्वक्षु तनूकरणे' (भ्वा०प० शुद्ध्योः' (भ्वा० उ० से.) । अण् (३।२।१)। खार्थे कन् से०) । तृच् (३।१११३३)। 'त्वष्टा पुमान् देवशिल्पितक्ष्णो(ज्ञापि० ५।४।५) । कुन् (उ० २॥३२) वा ॥ (२)॥*॥ द्वे रादित्यभिद्यपि' (इति मेदिनी) ॥ (३)॥ॐ॥ रथं करोति । अण् 'शस्त्रघर्षणोपजीविनः॥ (३।२।१)॥ (४)॥*॥ काष्ठं तक्षति । क्विप् (३।२।७६)॥ | (५) ॥*॥ पञ्च 'सुतार इति ख्यातस्य'। पादूकच्चर्मकारः स्यात् पेति ॥ पद्यतेऽनया । ‘पद गतौ' (दि. आ० अ०)। ग्रामाधीनो ग्रामतक्षः 'णित्कसिपद्यर्तेः' (उ० १८५) इति ऊः । पादूं करोति । ग्रेति ॥ ग्रामेऽधि । 'सप्तमी' (२।१।४०) इति समासः । क्विप् (३।२।७६) ॥ (१) ॥*॥ चर्म करोति । अण् (३।२। । 'अषडक्ष- (५।४।७) इति खः॥ (१)॥*॥ ग्रामस्य तक्षा। १) ॥ (२)॥*॥ द्वे 'चर्मकारस्य ॥ 'ग्रामकोटाभ्यां च तक्ष्णः ' (५।४।९५) इति टच् ॥ (२) ॥*॥ द्वे 'ग्रामत्वष्टः॥ व्योकारो लोहकारकः ॥७॥ कौटतक्षोऽनधीनकः ॥९॥ व्योकेति ॥ 'व्यो' इत्यत्ययं लोहवीजवाची-इति श्रीभोजः । व्यो करोति । अण् (३।२।१) ॥ (१) ॥*॥ लोहं | । कौटेति ॥ कुट्यां भवः। 'तत्र भवः' (४॥३१५३) इत्यण् । करोति । अण् (३।२।१)। खार्थे कन् (ज्ञापि० ५।४५)। कौटश्चासौ तक्षा च । टच् (५।४।९५) ॥ (१) ॥*॥ 'व्योकारोऽयस्करोऽयस्कारो लोहकारः स्यात्' इति | नाधीनः । स्वार्थे कन् (ज्ञापि० ५।४५)॥*॥ एकम् 'कौटरत्नकोषः ॥ (२) ॥॥ द्वे 'लोहकारस्य' ॥ त्वष्टः॥ नाडिंधमः स्वर्णकारः कलादो रुक्मकारके। क्षरिमण्डिदिवाकीर्तिनापितान्तावसायिनः। नेति ॥ नाडी वंशनली धमति । 'ध्मा शब्दाग्निसंयो- विति ॥ क्षुरोऽस्यास्ति । 'अतः-' (५।२।११५) इतीनिः गयोः' (भ्वा०प० से.) 'नाडीमुष्टयोश्च' (३।२।३०)। ॥ (१) ॥॥ मुण्डं करोति । 'मुण्डमिश्र-' (३।१।२१) इति खश् । 'खित्यनव्ययस्य' (६।३।६६) इति ह्रखः॥ (१) इति णिच् । ग्रह्यादित्वात् (३।१।१३४) णिनिः॥ (२) ॥*॥ ॥॥ स्वर्णं करोति । अण् (३।२।१) ॥ (२) ॥*॥ कलामा दिवा कीर्तिरस्य । 'दिवाकीर्तिस्तु पुंसि स्यान्नापितान्तावसादत्ते । 'डुदाञ्' (जु० उ० अ०)। मूलविभुजादित्वात् (वा. यिना इात विश्वः (मदिना) ॥ (३) ॥*॥ न पियति स्म । 'पि ३।२।४) कः ॥ (३) ॥*॥ रुक्मं करोति । अण् (३।२।१)। गतो' (तु. प. अ.)। 'गत्यर्था-' (३।४।७२) इति क्तः। वार्थे कन् (ज्ञापि० ५।४५) ॥ (४) ॥॥ चत्वारि न-अपितः। निषेधार्थ केन नशब्देन सुप्सुपा (२०१४) स्वर्णकारस्य॥ इति समासः । यद्वा,-नापनम् । 'आपू. व्याप्तौ' (खा०प० अ०)। घञ् (३॥३।१८)। नापो जातोऽस्य । 'तदस्य संजायाच्छालिकः काम्बविकः तम्- (५।२॥३६) इतीतच ॥(४) ॥*॥ नखानामन्तमवसातुं स्येति ॥ शङ्खः शिल्पमस्य । 'शिल्पम्' (४।४।५५) इति | शीलमस्य । 'षोऽन्तकर्मणि' (दि०प०अ०)। षै क्षये' इक् ॥ (१) ॥*॥ कम्बुः शिल्पमस्य । ठक् (४।४।५५)। (भ्वा०प० अ०) वा। 'सुपि- (३।२।७८) इति णिनिः । -शाश्वतिकः' (२०४९) इति निर्देशात्कादेशोऽनित्यः । आतो युक्-' (॥३॥३३)। ('अन्तावसायी श्वपचे मुनिकम्बोर्विकारोऽस्यास्ति, इति वा । ठन् (५।२।११५) ॥ (२) भेदे च नापिते' इति मेदिनी) ॥ (५)॥*॥ पञ्च 'नापि।*॥ द्वे 'शङ्खवादकस्य॥ तस्य॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy