SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३४२ अमरकोषः। [द्वितीयं काण्डम् निर्णेजकः स्याद्रजक शैलूषः' इति तालव्यादिमूर्धन्यान्तेषु रभसः ॥ (२) ॥॥ नीति ॥ निणनेक्ति । 'णिजिर शुद्धौ' (जु० उ० से.)। जायया जीवन्ति । 'जीव प्राणधारणे' (भ्वा०प० से.) । ण्वुल् (३।१।१३३)। 'उपसर्गादसमासे- (८४१४) इति 'इगुपध-' (३।१।१३५) इति कः ॥ (३) ॥*॥ कृशाश्वेन णत्वम् ॥ (१)॥*॥ रजति । 'रअ रागे' (भ्वा० उ० अ०)| प्रोक्तं नटसूत्रमधीयते । 'कर्मन्दकृशाश्वादिनिः' (४।३।१११) कुन् (उ० २।३२) ॥ (२) ॥ ॥ द्वे 'रजकस्य ॥ ॥ (४)॥*॥ भरतस्य मुनेः शिष्याः । अण् (४।३।१२०) । संज्ञापूर्वकत्वान्न वृद्धिः । यद्वा,-बिभर्ति स्वाङ्गम् । 'डुभून शौण्डिको मण्डहारकः॥१०॥ (जु० उ० अ०)। 'भृमृदृशि-' (उ० ३।१११) इत्यतच् ।शाविति ॥ ('शुण्डा पानगृहे मता । अम्बुहस्तिनीवे बिदाद्यत्रो (४।१।१०४) वा। 'यअञोश्च' (२।४।६४) इति श्याहस्तिहस्तसुरासु च' इति मेदिनी) । शुण्डा सुरा पण्य- लुकि भरतः इति मुकुटः। तन्न । अबहुवचने बृद्धिप्रसमस्य । 'तदस्य पण्यम्' (४।४।५१) इति ठक् ॥ (१) ॥॥| गात् । पूर्वव्याख्याविरोधाच्च ॥ (५) ॥॥ नटति । 'नट मण्डं सुराग्ररसं हरति । 'कर्मण्यण' (३।२।१)। खार्थे कन् | नृतो' (भ्वा० प० से.) । अच् (३।१।१३४) ॥ (६) ॥॥ (ज्ञापि० ५।४।५)॥ (२) ॥*॥ द्वे 'शौण्डिकस्य'॥ 'रङ्गावतारी शैलूषो नटो भरतभारतौ' इति वाचस्पतिः ॥ जावालः स्यादजाजीवः ॥॥षद् 'नटानाम्॥ जेति ॥ जवमलति, आलाति वा । 'अल भूषणादौ' चारणास्तु कुशीलवाः॥१२॥ (भ्वा०प० से.)। अण् ( ३।२।१)। कः (वा० ३।२।५) चेति ॥ चारयन्ति कीर्तिम् । 'चर गतौ' (भ्वा०प० से.)। वा। जवालोऽजः, तस्यायम् ॥ (१)॥॥ अजा आजीवो | णिजन्तः । नन्द्यादिल्युः (३।१।१३४) (१) ॥॥ कुत्सितं जीविकाऽस्य ॥ (२)॥॥ द्वे "अजाजीवनस्य' ॥ शीलमस्त्येषाम् । 'कुगति-(२।२।१८) इति समासः । 'अन्य देवाजीवी तु देवलः। त्रापि दृश्यते' (वा० ५।२।१०९) इति वा। कुशीलं वान्ति देवेति ॥ देवैराजीवितुं शीलमस्य । 'सुप्यजातौ- (३। वा। 'वा गत्यादौ' (अ० प० अ०)। कः ( ३।२।३) ॥ (२) २।७८) इति णिनिः ॥॥ ('देवाजीवः' इति ) अदन्तपाठे | | ॥*॥ द्वे 'बन्दिविशेषस्य' ॥ देव आजीवोऽस्य ॥ (१) ॥ ॥ देवान् जीविकार्थे लाति । कः | मार्दङ्गिका मौरजिकाः (३।२।३)। देवं लक्षणया तत्खं लाति वा ॥ (२) ॥*॥ द्वे | मेति ॥ मृदङ्गो लक्षणया तद्वादनं शिल्पमेषाम् । 'शिल्पम्' 'देवपूजोपजीविनः' ॥ | (४।४।५५) इति ठक् ॥ (१)॥॥ मुरजः शिल्पमेषाम् । ठक् स्यान्माया शाम्बरी (४।४।५५) ॥ (२) ॥॥ढे 'मृदङ्गवादनशीलस्य' । स्येति ॥ विश्वं माति यस्याम् , मिमीते, वा। 'मा माने पाणिवादास्तु पाणिघाः। (अ०प०अ०)। 'माङ् माने' (जु० आ० अ०) वा। पेतिपाणि वादयन्ति । 'वदेः' (भ्वा०५० से.) । 'माछाससिभ्यो यः' (उ० ४।१०९)। मां याति वा । ण्यन्तादण (३।२।१) (१) ॥*॥ पाणिं नन्ति । 'पाणिघ'आतोऽनुप-' (३।२।३) इति कः। 'माया स्याच्छाम्बरी ताडघौ शिल्पिनि' (३।२।५५) इति साधुः ॥ (२) ॥ ॥ द्वे बुद्ध्योर्मायः पीताम्बरेऽसुरे' (इति मेदिनी) ॥ (१) ॥*॥ 'करतालिकावादनशीलस्य ॥ शम्बराख्यदैत्यस्येदम् । 'तस्येदम्' (४।३।१२०) इत्यण ॥ (२) ॥*॥ द्व 'इन्द्रजालादिमायायाः॥ " वेणुध्माः स्युर्वैण विकाः वयिति ॥ वेणुं धमन्ति । 'ध्मा शब्दादो' (भ्वा०प० मायाकारस्तु प्रातिहारिकः ॥११॥ से.)। 'आतोऽनुप-' (३ २१३) इति कः ॥ (१) ॥*॥ वेणीमेति ॥ मायां करोति । अण् (३।२।१)॥ (१) ॥ विकारः । 'ओरञ्' (४।३।१३९)। वैणवं शिल्पमस्य । ठक् प्रतिहरणम् । 'हृञ्' (भ्वा० उ० अ.)। भावे घञ् (३।३।१८)। (४४५५) ॥ (२) ॥*॥ द्वे 'वेणुवादनशीलस्य'॥ प्रतिहारो व्याजः प्रयोजनमस्य । 'प्रयोजनम्' (५।१।१०९) वीणावादास्तु वैणिकाः ॥ १३ ॥ इति ठक् ॥ (२)॥*॥ द्वे 'इन्द्रजालिकस्य॥ वीति ॥ वीणां वादयन्ति ॥ (१) ॥* वीणा शिल्पमेशलाति जायाजीवाः कृशाश्विनः। षाम् ॥ (२)॥॥ द्वे 'वीणावादनशीलस्य॥ भरता इत्यपि नटाः जीवान्तकः शाकुनिका शायिति ॥ शिलादिना प्रोक्तं नटसूत्रमधीयते । 'पारा- जीति ॥ जीवानामन्तकः ॥ (१)॥॥ शकुनान् हन्ति । शर्यशिलालिभ्याम्-' (४।३।११०) इति णि निः ॥ (१) *॥ 'पक्षिमत्स्य---' (४४३५) इति ठक्॥ (२) ॥॥ 'पक्षिणां शिलषस्य ऋषेरपत्यम् । अण् (४।१।११४)। 'नटे विल्वे च हन्तरि'॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy