SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २५८ अमरकोषः। [द्वितीयं काण्डम् ध्रुवोपभृजुहूर्ना तु सुवो मेदाः घुचः स्त्रियः। परंपराकं शमनं प्रोक्षणं च वधार्थकम् । धुवेति ॥ ध्रुवति 'ध्रुव स्थैर्य (तु.प.से.) 'दुग- पेति ॥ अकनम् । आकः । परम्पराया आकम् । 'अक पध-' (३।१।१३५) इति कः । यद्वा,-'ध्रु स्थैर्ये' (तु. प. कुटिलायां गतौ' (भ्वा० प० से.)। भावे घञ् (३।३।१८)। अ.)। अच् (३।१।१३४)। कुटादित्वात् (१।२।१) ङित्वम् । | अञ्चतेर्घञ् वा । यद्वा,-'परम्' अतिशयेऽव्ययम् । परं परः श्रेष्ठ उवङ् (६।४।७७)। 'ध्रुवः शङ्कौ हरे विष्णौ वटे चोत्तान आकोऽस्य, अस्माद्वा ॥ (१)॥*'शमु उपशमे' (दि. ५० पादजे। वसुयोगभिदोः पुंसि क्लीबं निश्चिततर्कयोः। स्त्री मूर्वादयोः । स०) भाव ल्युट् (३।३। से०) भावे ल्युट (३।३।११५)। 'शमनं शान्तिवधयोः शालपा गीतीमुग्भेदयोस्त्रिषु । संतते शाश्वते च' (इति शमनः श्राद्धदैवते' इति विश्व-मेदिन्यौ। 'शमनस्तु यमे मेदिनी)॥ (१) ॥*॥ उपबिभर्ति । 'डुभृञ्' (जु० उ० | प्रोक्तः शमनं शान्तिहिंसयोः' इति हैमः ॥ॐ॥-'शसनम् अ०) क्विप (३।२।७६)॥ (१) ॥ ॥ जुहोति । 'द्युतिगमि -इति खामी । 'शसु हिंसायाम्' (भ्वा० प० से.)। ल्युद जुहोतीनां द्वे च' 'जुहोतेर्दीर्घश्च' (वा० ३।२।१७८) इति (३३।११ (३।३।११५)॥*॥ 'ससनम्' इत्यन्ये । 'षस खप्ने' (अ. क्विप दीर्घश्च ॥ (१) ॥*॥ स्रवति । 'सु स्रवणे' (भ्वा०प० | प० से.)। (२) ॥*॥ प्रकृष्टमुक्षणम् । 'उक्ष सेचने' (भ्वा. अ०)। 'सुवः कः' (उ० २१६१)। 'सवः पुमान् । यो प० से.)। ल्युद (३।३।११५)। 'प्रोक्षणं सेकवधयोः' द्वयोर्होमपात्रे शल्लकीपूर्वयोः स्त्रियाम्' (इति मेदिनी)॥ इति हैमः ॥ (३) ॥*॥ वधो हिंसार्थोऽस्य ॥॥ त्रीणि ॥*॥ 'चिक् च' (उ० २१६२) इति स्रवतेश्चिकप्रत्ययः । 'यज्ञार्थ पशुहननस्य' ॥ उक् चान्ता ॥ (१) ॥॥ एते च सूचो विशेषाः स्त्रियः | वाच्यलिङ्गाः प्रमीतोपसंपन्नप्रोक्षिता हते ॥२६॥ स्त्रीलिङ्गाः । सुवस्तु पुंलिङ्गः । मुकुटस्तु-'अन्येभ्योऽपि दृश्यते' | वेति ॥ प्रमीयते स्म । 'मी' (दि. आ० अ०) 'मी' (३।२।१७८) इति क्विप्। दृशिग्रहणाद्विध्यन्तरोपसंग्रहणार्थ- (त्या० उ० अ०) वा हिंसायाम् । क्तः (३।२।१०२)। त्वात् । धातोश्चुगागमः-इति व्याख्यत् । तन्न । 'चिक् च' | 'प्रमीतं वाच्यलिङ्गं स्यात्प्रोक्षितेऽपि मृतेऽपि च' इति मेदिनी ॥ (उ० २१६२) इति सूत्रस्य जागरूकत्वात् । किबविधानाच । (१)॥॥ उपसंपद्यते स्म । ‘पद गती' (दि. आ० अ०)। यदपि–'सुचः' इति बहुवचननिर्देशाद्वहुत्वम्-इति । तदपि | कर्तरि (३।४।७२) कर्मणि (३।२।१०२) वा क्तः । 'उपन भेदापेक्षया सुचः षष्ठ्यन्तत्वात् । यदपि-ध्रुवासाहचर्या- संपन्नमद्दिष्टं निहते च सुसंस्कृते' इति विश्व-मेदिन्यौ ॥ (२) इयोः स्त्रीत्वमेव-इति । तदपि न 'स्त्रियः' इति विशेषविधेः प्रोक्ष्यते स्म । 'उक्ष सेचने' (भ्वा०प० से.)। सत्त्वात् । यथा 'सुवः' इति रूपभेदात्पुंस्त्वे सिद्धे 'ना' इति क्तः ( ३।२।१०२)। 'प्रोक्षितं निहते सिक्ते' इति रभसः॥ पुंस्त्वविधिः। तथा 'स्त्रियः' इति स्त्रीत्वविधिर्बोध्यः । न च-(३)॥॥ त्रीणि 'यज्ञहतपशोः॥ सूचो विधानाभावे पृथ्यानुवादः कथम् । 'चण्डांशोः पारि-सांनाय्यं हविः .. पार्श्वकाः', 'मुष्ट्या तु बद्धया' इत्यादिवदुपपत्तेः । 'स्त्रियाः' सामिति ॥ संनीयते । 'णी प्रापणे' (भ्वा० उ० अ०)। इत्यस्य षष्ठ्यन्तत्वकल्पनं व्यर्थम् ॥*॥ क्वचित् 'खुवः' इति | 'पाय्यसांनाय्य-' (३।१।१२९) इति साधुः ॥ (१) ॥१॥ षष्ठ्यन्तपाठः । स्रवति । 'क्विब्वचिपच्छिश्रिखुद्रुघुज्वां दीर्घोऽ- इयते । 'अर्चिशचि-' (उ० २११०८) इतीसिः ॥ (२) ॥१॥ संप्रसारणं च' (उ० ६।५७) इति क्विब्दीघौ । (खुः) ॥॥ | सानाय्यं हविर्विशेषः ॥ ॥ द्वे 'हविषः ॥ 'यज्ञपात्राणां' पृथक् पृथक् ॥ . अग्नौ तु हुतं त्रिषु वषट्कृतम् । उपाकृतः पशुरसौ योऽभिमन्य ऋतौ हतः॥ २५॥ अग्नाविति ॥ हुतं प्रक्षिप्तम् ॥ (१) ॥*॥ 'वषट्' इति उपेति ॥ उपाक्रियते स्म । 'कृञ् हिंसायाम' (स्वा० मन्त्रोपलक्षणम् । वषमन्त्रेण कृतं प्रक्षिप्तम् ॥ (२) ॥॥ उ० अ०)। क्तः (३।२।१०२)। 'कृपाकृतोऽध्वरहते पशो 'हुतस्य ॥ नोपद्रुते त्रिषु' इति विश्व-मेदिन्यौ ॥ (१) ॥*॥ अभितो | दीक्षान्तोऽवभृथो यज्ञः मन्त्रयित्वा । 'मत्रि गुप्तभाषणे' (चु. प० से.)। क्त्वा दीति ॥ अवभ्रियतेऽनेन । 'डमृ' (जु० उ. अ.)। (३।४।२१)। ल्यप् (७१।३७)। हतो हन्तुमारब्धः ॥* 'भृञ् भरणे' (भ्वा० उ० अ०) वा। 'अवे मृजः' (उ. एक 'ऋतावभिमन्त्रितपशोः ॥ २१३) इति क्थन् ॥ (१) ॥॥ दीक्षाया अन्तः प्रधानकर्म समाप्तौ क्रियमाणो यो यज्ञः इष्टिविशेषस्तस्य । एकम् 'अव..१-ध्रुवा वटपत्राकृतिः । उपभृच्चक्राकृतिः । जुहूरर्धचन्द्राकृतिः भृथस्नानस्य ॥ -इति मुकुटः॥ २-'किमर्थमिदमुच्यते । न किए च' (३।२। तत्कर्माहं तु यज्ञियम् ॥ २७॥ ७६) 'अन्येभ्योऽपि दृश्यते' इत्येव सिद्धम् । 'किब्विधिरनुपपदार्थः। अनुपपदार्थोऽयमारम्भः' इति भाष्यत एव किब्विधानाङ्गीकारेण त्रिषु अकिंचित्करमेतत् ॥ | तदिति ॥ तस्य यज्ञस्य क्रियामर्हति। 'भर्हः' (३२.
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy