SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ब्रह्मवर्गः ७] व्याख्यासुधाख्यव्याख्यासमेतः । २५७ कः। गौरादिः (४।१।४१)। यद्वा,-गानम् । गायः। घञ् | १८४) इतीत्रः ॥* धुवतेः कुटादित्वेन (१।२।१) ठित्त्वा(३।३।१८)। युक (७१३१३३) गायेन गानेन त्रायते । 'त्रैड | गणाभावावलि 'धवित्रम' इत्येके ॥ (१)। पालने' (भ्वा० आ० अ०)। 'सुपि-' (३।२।४) इति योग- | 'अग्नेः संधुक्षणाय मृगत्वचा रचितस्य व्यजनस्य'॥ विभागात् कः । मूलविभुजादित्वकल्पनमपार्थकम् । तस्याना- | पृषदाज्यं सदध्याज्ये कारान्तार्थत्वात् 'गायत्री त्रिपदादेवीछन्दोभित्खदिरेषु च | (इति मेदिनी)॥ (१) ॥॥ षडक्षरपदा गायत्री। प्रमुखपदेन प्रिति ॥ पर्षति, पृष्यते वा । 'पृषु सेचने' (भ्वा०प० उष्णिगनुष्टुब्बृहतीपङ्कित्रिष्टुब्जगत्यतिजगतीशक्वरीत्यादि एका- से०)। 'वर्तमाने पृषत्-' (उ० २१८४) इति साधुः । पृषच्च क्षरवृद्ध्या बोध्यम् ॥*॥ चन्दते । 'चदि आहादने दीप्तौ च तदाज्यं च । यद्वा,-पृषद्भिः सहितमाज्यम् ॥ (१) ॥॥ दना (भ्वा० आ० से.) 'चन्देरादेश्च छः' (उ. ४॥२१९) इत्यसुन् | सहिते घृते। 'पृषातकं सदध्याज्ये पृषदाज्यं तदुच्यते॥ ॥ (१) ॥॥ प्रथमप्रमुखे चोभे प्रधाने च प्रकीर्तिते' इत्य-॥*॥ एकं 'दधिमिश्रितघृतस्य ॥ जयः ॥॥ एकम् 'छन्दसाम्॥ परमानं तु पायसम् । हव्यपाके चरुः पुमान् ॥२२॥ पेति ॥ परमं च तदनं च । 'सन्महत्- (२।१।६१) : हेति ॥ पच्यते । कर्मणि घञ् (३।३।१९)। हव्यं च तत् इति समासः । यद्वा,-परमाणामुत्तमानामन्नम् ॥ (१) ॥*॥ पाकश्च । यद्वा,-भावे घञ् (३।३।१८)। पचनं पाकः । हव्यस्य | पयसि-संस्कृतम् । 'संस्कृतं भक्षाः' (४।२।१६) इत्यण् । पयसा पाकः । 'अनवस्रावितान्तरूष्मपाक ओदनश्चरुः' इति याज्ञिकाः | इति तु मुकुटस्य प्रमादः । 'तत्रोद्धृतम्-' (४।२।१४) इत्यतः *॥ चर्यते भक्ष्यते । 'चर गतौ भक्षणे च' (भ्वा० प. 'तत्र' इत्यनुवृत्तेः । 'पायसः श्रीवासे च पायसं परमानके' से.)। 'भृमृशीतृचरि-' (उ० १।७) इत्युः। मीमांसकैरपि इति हैमः। 'पायसस्तु क्लीबपुंसोः श्रीवासपरमान्नयोः' (इति त्रिचर्वधिकरणे ( ) अन्नपरत्वं चरुशब्दस्याभ्युपगतम् । मेदिनी)॥ (२) ॥॥ द्वे 'क्षीरान्नस्य' ॥ 'उगवादिभ्यो यत्' (५।१।२) इति सूत्रे कैयटस्तु(टार्थस्तु) 'स्थालीवाची चरुशब्दः तात्स्थ्यादोदने भाक्तः' इत्याह । विश्व- | हव्यकव्ये देवपत्रे अन्ने प्रकाशे तु 'चरुर्भाण्डे च हव्याने' इत्यनेकार्थतोक्ता । 'अथ | हेति ॥ हुयन्ते प्रीण्यन्ते देवा येन । हूयते, प्रक्षिप्यते चरुः पुमान्हव्यान्नभाण्डयोः' इति मेदिनी च । खामी तु-वा । 'हु दानादनयोः' (जु. प. अ.)। 'अचो यत्' पवं होतव्यं चरुः । चर्यते रध्यते इति । स्थाल्यपि चरुः (३।१९७) (१)॥॥ कूयते पितृभ्यः । 'कु शब्दे' (अ. हव्यस्य पाकोऽत्र-इत्याह । एतेन-केचित्तु पच्यतेऽत्रेति। प० अ०)। 'अचो यत्' (३।१।९७)।-'कबृ वणे' (भ्वा० 'हलच' ( ३।३।१२१) इति घञ्। 'पाकं व्युत्पाद्य हव्यपाक- आ० से.)। 'पोरदुपधात्' (३।१।९८) इति यत्-इति मुकुस्थाल्यादिरुच्यते । अन्यत्रौपचारिकः' इत्याहुः। तदसत् ।- टस्य प्रमादः । तस्य चित्ररूपपरस्य प्रकृतेऽन्वयासंभवात् । इति मुकुटः प्रत्युक्तः । प्रयोगदर्शनमपि सूपपादमनेकार्थकता- 'श्विता वर्णे' (भ्वा० आ० से.) 'नील वर्णे' (भ्वा०प० याम् ॥ (१)॥॥ एकम् 'चरो'॥ से.) इत्यादाविव वर्णस्य रूपार्थकत्वात् ॥ (१) ॥॥ देवाआमिक्षा सा शुतोष्णे या क्षीरे स्यादधियोगतः। नामिदम् । पितृणामिदम् 'तस्येदम्' (४।३।१२०) इत्यण् । आमीति ॥ आमिष्यते । 'मिषु सेचने' (भ्वा० ५० 'पिञ्ये' इति पाठे पितरो देवता यस्य । 'वाय्वतु-(४।२।से.) बाहुलकात् सक् । यद्वा,-आ मक्षति । 'मक्ष रोषे संघाते | ३१) इति यत् । देवान्नं हव्यम् । पित्रन्नं कव्यम् । द्वे च' (भ्वा०प० से.)। अच् (३।१।१३४)। पृषोदरादिः॥ 'हव्य-कव्ययोः॥ (9) ॥॥ शृते क्वथिते तप्ते च पयसि दध्नो योजनात् या पात्रं सुवादिकम् ॥ २४॥ स्यात् । यत्तु-'आपून्मिहेदीर्घश्च' इति स उपधादीर्घत्वं | पेति ॥ पाति, पिबत्यनेन वा । ष्ट्रन् (उ० ४।१५९)।च इति दीर्घमध्यं मुकुट आचख्यौ, तच्चिन्त्यम् । उज्वलदत्तादा तादा- 'दादिभ्यः ष्ट्रन्' इति मुकुटश्चिन्त्यः। तादृशसूत्रादर्शनात् । वदर्शनात् । एकम् 'आमिक्षायाः ॥ 'पात्रं तु भाजने योग्ये सुवादौ राजमन्त्रिणि । तीरद्वयान्तरे धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा ॥२३॥ |'च' (इति मेदिनी) ॥ (१) ॥॥ स्रवति घृतादिकम् । 'धु धेति ॥ धूयतेऽनेन । 'धूञ् कम्पने' (क्या० उ० से.)। स्रवणे' (भ्वा० ५० अ०)। 'खुवः कः' (उ० २१६१)।'धू विधूनने' (तु. प० से.) वा । 'अर्तिलूधूस- (३।२।- 'घबर्थे कः' इति मुकुटश्चिन्त्यः । 'सुवः कः' इति पदोकस्य सत्त्वात् । आदिना चमसोलूखलमुसलस्पयादि । १-हन्यान्ने यथा-'हेमपात्रे कृतं दोामाददानः पयश्चरुम्'। भाण्डे यथा-'उत्पल(लः काञ्चनचरुः)कान्तिकचरुः स्वात्मन: १-'पात्रामत्रे त्रिषु की सुवादौ राजमत्रिणि । तीरवान्तरे पार्श्वदाहक-इत्यनेकार्थकैरवाकरकौमुदी। । योग्य इति पाठ॥ अमर.३३
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy