SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ४४२ अमरकोषः। [तृतीयं काण्डर उपमायां विकल्पे वा समयान्तिकमध्ययोः॥ २५२ ॥ वाति । 'वा गत्यादौ' (अ०प०अ०)। विप् (३।२।१७८)। समेति । 'इण् गतौ' (अ० प० अ०)। 'आ समिनि'वा स्याद्विकल्पोपमयोर्वितकें पादपूरणे। समुच्चये च' (इति कषिभ्याम् (उ०४।१७५)॥ मेदिनी)। 'वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये' इति समुचय' इति पुनरप्रथमे भेदे विश्वः॥ सामि त्वर्धे जुगुप्सिते ॥२४९॥ पनते। 'पन स्तुतो' (भ्वा० आ० से.)। बाहुलकादरः, | अ(कार)स्योकारः। 'पुनरप्रथमे मतम् । अधिकारे च भेदे सामयति । 'साम सान्त्वप्रयोगे' (चु० उ० से.)। 'अचच तथा पक्षान्तरेऽपि च (इति मेदिनी)॥ इ:' (उ० ४।१३८)॥ . निर्निश्चयनिषेधयोः। अमा सह समीपे च नृणाति । 'न नये' (भ्या० प० से.)। क्विप् (३।२।१७८)। न माति । 'मा माने' (अ० प० अ०)। क्विप् ( ३।२।- 'ऋत इत्-(1१1१००)। 'निर्निश्चये क्रान्ताद्यर्थे निनिःशेष७६) सहार्थे ॥ निषेधयोः' इति विश्वः॥ __ कं वारिणि च मूर्धनि । __ कम्यते । 'कमु कान्तो' (भ्वा० आ० से.)। णिभावे | स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ॥२५३॥ विच (३।३।७५)। 'कम शिरःसुखवारिषु' इति विश्वः। प्रबन्धे अविच्छेदने क्रियाकरणे। पुरति । 'पुर अग्रगमने' 'कम् पादपूरणे तोये- (इति मेदिनी)॥ (तु०प० से.)। बाहुलकात् का। 'पुरा पुराणे निकटे प्रबइवेत्थमर्थयोरेवम् न्धातीतभाविषु' (इति मेदिनी)॥ _ 'ए' एत्थं वमति । 'टुवम् उद्गिरणे' (भ्वा०प० से.)। ऊरयूरा चाररा च विस्तारऽङ्गाकता त्रयम्। विच् (३।२।७५)। 'एवं प्रकारोपमयोरङ्गीकारेऽवधारणे' ऊयते। 'ऊयी तन्तुसंताने' (भ्वा० आ० से.)। बाहुइति धरणिः ॥ लकादरीक्, रीक् च । वयतेः (भ्वा० उ० अ०) ररीक् । नूनं तऽर्थनिश्चये ॥२५०॥ संप्रसारणम् (६४।१५)। 'ऊररी चोरी चोरी विस्तारेनुवा स्तुत्या नमति । विच् ( ३।२।७५)॥ ऽङ्गीकृते त्रयम्' इत्यजयः॥ तूष्णीमर्थे सुखे जोषम् खर्गे परे च लोके स्वर् जुष्यते। 'जुष तृप्तौ' (चु० उ० से.)। बाहुलकादम् । ___ 'परे' इति लोकविशेषणम् । खरति । 'स्थ शब्दोपतापयोः' 'जोषं सुखे प्रशंसायां तूष्णीलङ्घनयोरपि' (इति मेदिनी)॥ (भ्वा०प० अ०)। विच् (३।२।७५)॥ किं पृच्छायां जुगुप्सने। वातासंभाव्ययोः किल ॥२५४॥ कृयते कवनम्, वा । 'कु शब्दे' (अ०प०अ०)। बाह- किलति । 'कील श्वेत्ये' (तु०प० से.)। 'इगुपध-(31१1. लकाडिम् । कायतेः (भ्वा०प०अ०) डिमिः (उ० ४.१५८) १३५) इति कः । 'किलशब्दस्तु वार्तायां संभाव्यानुनयार्थयोः' वा । 'किम् कुत्सायां वितर्के च निषेधप्रश्नयोरपि' ( इति इति विश्वः । 'वार्तायामरुचौ किल' इति त्रिकाण्डशेषः॥ मेदिनी)॥ निषेधवाक्यालंकारे जिज्ञासानुनये खल । नाम प्राकाश्यसंभाव्यत्रोधोपगमकुत्सने ॥ २५१॥ खलति । 'खल संचये' (भ्वा०प० से.)। बाहुलकादुः। नामयति, नाम्यते वा । 'णम प्रहत्वे' (भ्वा०प० 'खलु स्याद्वाक्यभूषायां जिज्ञासायां च सान्त्वने। वीप्सामानअ०) । 'अन्येभ्योऽपि- (वा० ३।२।१०१) इति डः। 'नाम | निषेधेषु पूरणे पादवाक्ययोः' (इति मेदिनी)॥ कामे(कोपे)ऽभ्युपगमे विस्मये स्मरणेऽपि च। संभाव्यकुत्सा- समीपोभयतःशीघ्रसाकल्याभिमुखेऽभितः॥२५५॥ प्राकाश्यविकल्पेष्वपि दृश्यते' (इति मेदिनी)। संभाव्य | 'पर्यभिभ्यां च (५।३।९) इत्यभिशब्दात्तसिल ॥ -संभावना ॥ नामप्राकाश्ययोःप्रादुः अलं भूषणपर्याप्तिशक्तिवारणवाचकम् । प्रान्दति । 'अदि बन्धने' (भ्वा० प० से.)। बाहुलका___ अलति । 'अल भूषणादौ' (भ्वा०प० से.)। बाहुलका दुस् । आगमशास्त्रस्यानित्यत्वान्न नुम् प्रात्ति वा । 'अद भक्षणे' दम् । 'अलं भूषणपर्याप्तिवारणेषु निरर्थके। अलं शक्तौ च | (अ० प० अ०)। नामशब्दार्थे ॥ निर्दिष्टम्' इति विश्वः॥ हुँ वितर्के परिप्रश्ने १-अत्र हस्वादौ पाठात् 'उरी हस्खादिरपि'-इति मुकुटहुयते । 'हु दानादौ' (जु० प० अ०)। बाहुलकान्मः ॥ ) पीयूषव्याख्ये ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy