SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ अव्ययवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । मिथोऽन्योन्यं रहस्यपि । . मेथति। 'मे संगमे' ( स्वा० प० से० ) । असुन् ( उ० ४।१८९) । पृषोदरादित्वात् (६।३।१०९) हुखः । बाहुलकादोः । तत्रेणोभयमिह निर्दिष्टम् । अन्योऽन्यार्थे ॥ तिरोऽन्तधौ तिर्यगर्थे • तरति । 'तू' ( भ्वा० प० से० ) । असुन (उ० ४। १८९) । 'क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते' इति गुणविषये इर् ॥ हा विषादशुगर्तिषु ॥ २५६ ॥ जहाति । 'ओहाक् त्यागे' ( जु० प० अ० ) । क्विप् (३१२।१७८ ) । ' हा विषादे च शोके च कुत्सादुःखार्थयोरपि ' ( इति मेदिनी ) ॥ . अहहेत्यद्भुते खेदे अहं जहाति, जिहीते वा । 'हाक्' (जु० प० अ० ) । 'हा' (जु० आ० अ० ) । 'अन्येभ्योऽपि - ' ( वा० ३।२११०१) इति डः । पृषोदरादित्वात् ( ६।४।१०९) मलोपः । ' - अहहा दीर्घान्तमपि ' - इति मुकुटः । तत्र क्विप् ( ३1२।७६) बोध्यः । ‘अहहेत्यद्भुते खेदे परिक्लेशप्रहर्षयोः । संबोधनेऽपि' (इति मेदिनी ) ॥ हि ताववधारणे ॥ २५७ ॥ हिनोति । ‘हि गतौ' (खा० प० अ० ) । विच् ( ३।२1७५) संज्ञापूर्वकत्वाद्गुणाभावः । क्विपि ( ३।२।१७८) तुगभावो वा। ‘हि पादपूरणे हेतौ विशेषेऽप्यवधारणे । प्रश्न हेत्वपदेशे च संभ्रमासूययोरपि । ही दुःखहेतावाख्यातो विषादे विस्मयेऽपि च' ( इति मेदिनी )। तत्र पृषोदरादित्वात् ( ६।३।१०९) दीर्घः । एषु सर्वत्र भावे वा प्रत्यया बोध्याः ॥ इत्यनेकार्थवर्गः ॥ चिरायचिररात्रायचिरस्याद्याश्चिरार्थकाः । चिरमयते । ‘अय गतौ’ ( भ्वा० आ० से० ) । 'कर्मण्यण्' (३।२।१) ॥ (१) ॥*॥ चिरा रात्रयः । 'अच्प्रत्यन्वव -' (५।४।७५) इत्यत्र ‘अच्' इति योगविभागादच् । चिररात्रा - नयते । 'कर्मण्यण्' ( ३।२।१) ॥ ( २ ) ॥*॥ चिरमस्यति । 'असु क्षेपणे' ( दि० प० से० ) । ण्यत् ( ३।१।१२४) । संज्ञापूर्वकत्वाद्द्द्वृद्ध्यभावः । शकन्ध्वादिः ( वा० ६।१।९४ ) ॥ (३) ॥*॥ आद्यपदेन 'चिरम्' 'चिरेण' 'चिरात्' 'चिरे' इति गृह्यन्ते । चिरोऽर्थो येषाम् ॥*॥ त्रीणि 'दीर्घकालस्य' ॥ मुहुः पुनः पुनः शश्वद्भीक्ष्णमसकृत्समाः ॥ १ ॥ दुस् ॥ (१) ॥ *॥ 'नित्यवीप्सयो:' ( ८1१1४ ) इति पुन: शब्दस्य द्वित्वम् ॥ (२) ॥*॥ शशति । 'शश द्रुतगतौ' ( वा० तेजने' (अ० प० से० ) । बाहुलकाङ्कमुः । ‘अन्येषामपि-’ (६।प० से० ) बाहुलकाद्वतिः ॥ (३) ॥*॥ अमि क्ष्णौति । 'क्ष्णु ३।१३७) इति दीर्घः ॥ (४) ॥*॥ न सकृत् ॥ (५) ॥*॥ समास्तुल्यार्थाः । अजयस्तु अभीक्ष्णशब्दमनव्ययमप्याह'अभीक्ष्णं तु पौनःपुन्ये सर्वदार्थे च दृश्यते' इत्यनव्ययप्रकरणे पाठात् । ' वारंवारं शश्वदर्थे वारंवारेण चेष्यते' इति त्रिकाण्डशेषः । पञ्च 'पौनःपुन्यस्यार्थस्य' ॥ स्राग्झटित्यञ्जसाह्रायद्राङ्मङ्क्षुसपदि द्रुते । ४४३ 'खै पाके' ( भ्वा० प० अ० ) । संपदादिः ( वा० ३।३११०८)। स्रामकति । 'अक कुटिलायां गतौ' ( भ्वा०प० से० ) क्विप् ( ३।२।७५) ॥*॥ 'झट संघाते' (भ्वा०प० से० ) । संपदादिः ( वा० ३।३।१०८ ) झटमेति । 'इण्' (अ० प० अ० ) । क्तिच् ( ३।२।७५) ॥ ( २ ) ॥*॥ अञ्जनम् 'अजू व्यक्त्यादौ' (रु० प० से ० ) । ' कृत्यल्युटो ( कृतो ) बहुलम् ( वा० ३।३।११३ ) इति पचाद्यच् ( ३।१।१३४ ) अजं स्यति, सायति वा । ' षोऽन्तकर्मणि' ( दि० प० अ० ) । 'बै क्षये' ( वा० प० अ० ) वा । पचाद्यच् ( ३।१।१३४)। क्विप् (३|२।७६) वा ॥ (३) ॥*॥ हवनम् । 'हुङ् अपनयने' (अ० आ० अ०) । बाहुलकाद्भावे घञ् ( ३।३।१८ ) । पृषोदरादित्वाद्वस्य यः । ततो नञ्समासः ॥ (४) ॥*॥ संपद्यते। ‘पद गतौ' ' (दि० आ० अ० ) । इन् ( उ० ४।११८ ) पृषोदरादित्वात् ( ६।३।१०९ ) समोऽन्त्यलोपः ॥ ( ५ ) ॥*॥ द्राति । 'द्रा कुत्सायां गतौ'. (अ० प० अ० ) । बाहुलकात् कः ॥ (६) ॥*॥ मज्जति । 'डुमस्जो शुद्धी' (तु० प० अ० ) । बाहुलकात्सुः । ‘मस्जिनशो:-' ( ७११।६० ) इति नुम् । 'स्को: - ' ( ८/२/२९) इति सलोपः ॥ ( ७ ) ॥ *॥ सप्त 'तत्क्षणार्थस्य' ॥ ष्ठति । 'अपदुः सुषु स्थः ' ( उ० किं च तद् उत च ॥ (३) ॥ ॥ श्वर्ययोः ) ' ( भ्वा० प० अ० ) । बलवत्सुष्ठु किमुत खत्यतीव च निर्भरे ॥ २ ॥ बलमस्यास्ति । मतुप् (५।२।१३६ ) ॥ (१) ॥*॥ सुति१।२५ ) इति कुः ॥ (२) ॥*॥ सूयते । 'षु गतौ ' ' ( प्रसवै - क्विपि ( ३।२।१७८ ) तुगभावः । डुः (वा० ३।२।१८० ) वा ॥ (४) ॥*॥ अतति । इन् ( उ० ४।११८ ) ॥ (५) ॥*॥ अति च इव च ॥ (६) ॥*॥ षट् 'अतिशयस्य' ॥ | १ - पाके' इत्यस्य दन्त्यादेरभावात्तालव्यादित्वापत्तिभिया चिन्त्यमेतत् । तस्मात् 'स्रु गतौ' इत्यस्माद्वाहुलकाड्डाक् । यद्वा, — 'संपदादिकिवन्तं स्रुतमा समन्तादकति' इति शकन्ध्वादित्वमङ्गी मोहनम् । 'मुह वैचित्ये' ( दि० प० अ० ) । बाहुलका- | कार्यम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy