SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्ग : ३ ] व्याख्यासुधाख्यव्याख्यासमेतः । आराद्दूरसमीपयोः ॥ २४२ ॥ आ राति । 'रा दाने' ( अ० प० अ० ) । बाहुलकादाति प्रत्ययः ॥ प्रतीच्यां चरमे पश्चात् अवरस्मिन् । 'पश्चात् ' ( ५। ३ । ३२ ) इत्यनेनावरस्य सप्तमी - पञ्चमीप्रथमान्तस्य निपातितः ॥ उताप्यर्थविकल्पयोः । ऊयते स्म । ‘उङ् शब्दे’ ( भ्वा० आ० अ० ) । क्तः (३।३।१७४)। अप्यर्थः समुच्चयः प्रश्नश्च । 'उतापी द्वौ च बाढार्थी' इत्यजयः ॥ पुनः सहार्थयोः शश्वत् . शशति । ‘शश द्रुतगतौ’ (भ्वा० प० से० ) । बाहुलकाद्वत् । ‘शश्वत् सहसहार्थयोः' इत्यजयः ॥ साक्षात् प्रत्यक्षतुल्ययोः ॥ २४३ ॥ सहाक्षेण साक्षः । तमप्तति । क्विप् ( ३।२।१७८ ) । 'साक्षात्तुल्यसमक्षयोः' इत्यजयः ॥ खेदानुकम्पासंतोष विस्मयामन्त्रणे बत । वयते स्म । ‘वय गतौ’ (भ्वा० आ० से० ) 'गत्यर्था - ' (३।४।७२ ) इति क्तः । नेट् ( ) । वन्यते स्म । 'वनु याचने' (त० उ० से० ) । क्तः ( ३।२।१०२ ) । 'बत खेदेऽनुकम्पायां हर्षे संबोधनेऽद्भुते' इति दन्तोष्ठ्यादावजयः ॥ हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥२४४॥ हन्ति । बाहुलकात्तः । ' हन्त वाक्यारम्भखेदविषादहर्षसंभ्रमे ' ( इति मेदिनी ) ॥ इति हेतुप्रकरणप्रकाशादिसमाप्तिषु ॥ २४५ ॥ एति, अयति वा । क्तिच् ( ३।३।१७४ ) । ' इति प्रकरणे हेतौ प्रकाशादिसमाप्तिषु । निदर्शने प्रकारे स्यादनुकर्षे च संगतम्' इति विश्वः ॥ यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ॥ २४६ ॥ यत्, तत्, परिमाणमस्य । ' तद्धिता:' ( ४।१।७६ ) इति बहुवचनेनान्येऽनुक्ता अपि तद्धिता ज्ञापिताः । तेन डावतुः । 'यावत् कार्येऽवधारणे । प्रशंसायां परिच्छेदे मानाधिकारसंभ्रमे । पक्षान्तरे च' ( इति मेदिनी ) ॥ मङ्गलानन्तरारम्भप्रश्नकार्येष्वथो अथ । प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि । पूर्वस्मिन् । ‘– सप्तमी -' (५।३।२७) इत्यस्तातिः । 'अस्ताति च' (५।३।४० ) इति पुरादेशः । 'प्राच्यां पुरः पुरस्तादग्रप्रथमव्यतीतेषु' इति बोपालितः । 'अग्रे' इति अग्रतः । आद्या दितसिः ( वा० ५।४।४४) ॥ अमर० ५६ ४४१ अर्थयते । 'अर्थ याञ्चायाम् ' ( चु० आ० से ० ) । बाहुलकात् डोः । 'अन्येभ्योऽपि -' ( वा० ३।२।१०१ ) इति डः । पृषोदरादित्वाद्रलोपः । 'अथाथो संशये स्यातामधिकारे च मङ्गले । विकल्पानन्तरप्रश्नकार्यारम्भसमुच्चये' ( इति मेदिनी ) ॥ वृथा निरर्थकाविध्योः | संभक्तौ' (क्र्या० आ० से० ) वा । बाहुलकात्थाक् । 'वृथा वृणोति, वृणीते वा । 'वृञ् वरणे' ( वा० उ० से ० ) । 'वृञ् निष्कारणे वन्ध्ये वृषा स्याद्विधिवर्जिते' इति विश्वः ॥ नानानेको भयार्थयोः ॥ २४७ ॥ नेति नाना । 'विनभ्यां नानाओ न सह' ( ५/२/२७ ) इति नत्र नाञ् । 'नानाशब्दो विनार्थेऽपि तथानेको भयार्थयोः ' ( इति मेदिनी ॥ नु पृच्छायां विकल्पे च प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः । प्राति । ‘प्रा पूरणे' (अ० प० अ० ) । प्रथते वा । 'प्रथ प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ॥ २४८ ॥ प्रख्याने' (भ्वा० आ० से ० ) । बाहुलकाद्धृतिः । इत्थंभूताख्यानः मुख्यसदृशः=प्रतिनिधिः । व्याप्तुमिच्छा=वीप्सा इत्थंभूताख्यान भागप्रतिदानस्तोकेषु ॥ स्तुती' (अ० प० से०) वा । मितवादित्वात् ( वा० ३।२।१८० ) नुदति, नौति वा । 'णुद प्रेरणे' ( तु० उ० अ० ) । 'जु । ' स्यात् विकल्पार्थेऽप्यतीतानुनयार्थयोः' इति विश्वः ॥ पश्चात्सादृश्ययोरनु । अनिति । ‘अन प्राणने' (अ० प० से० ) । बाहुलकादुः । 'अनु हीने सहार्थे च पश्चात्सादृश्ययोरपि । आयामे च समीपे च लक्षणादावनुक्रमे ' इति विश्वः ॥ न नुदति । 'णुद प्रेरणे' (तु० उ० अ० ) डुः ( वा० ३।२१आदिना | १८० ) । ' ननु प्रश्नेऽप्यनुनयेऽनुज्ञानेऽप्यवधारणे । आमन्त्र ( चापि ) ननु ' इति विश्वः ॥ गर्हासमुच्चयप्रश्नशङ्कासंभावनावपि । न पियति । 'पि गतौ' (तु० प० अ० ) । क्विप् ( ३।२११७८ ) । आगमशास्त्रस्यानित्यत्वान्न तुक् । 'अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये । तथा युक्तपदार्थे च कामचारक्रियासु च ' इति विश्वः ॥ १ - व्यर्थोऽयं प्रयासोsपाणिनीयः । तथा चोक्तं (५/२/३९ ) सूत्रे कैयटेन " इह तु वतुपं (५१२१३९) विधाय 'आ सर्वनाम्नः' (६।२।९१ ) इत्यात्वं विहितम् । पूर्वाचार्यास्तु डावतुं विदधिरे” इति । अव्ययत्वं तु विभक्तिप्रतिरूपकत्वेनैवोभयत्रापि तुल्यम् ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy