SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४४० अमरकोषः। [ तृतीयं काण्डम् वा। 'परिग्रहः कलत्रे च मूलस्वीकारयोरपि । शपथे परिवारे (६।१।१२५) इति संधिं न याति । स्मरणे वाक्यारम्भ च राहुवक्रस्थभास्करे' इत्यजयः ॥ च। 'आ प्रगृह्यः स्मृती वाक्येऽनुकम्पायां समुचये' ( इति दारेषु च गृहा: मेदिनी)॥ गृह्णाति धान्यादिकमिति । 'गेहे कः' (३।१।१४४)। यद्वा, आस्तु स्यात्कोपपीडयोः। 'गृहू ग्रहणे' (भ्वा० आ० से.)। गर्हते। 'इगुपध-' (३।११- आस्ते । 'आस उपवेशने' (अ० आ० से.) । क्वि १३५) इति कः। तात्स्थ्याद्दारेषु । 'गृहं गृहाश्च पुभूग्नि (३।२।१७८)। आपूर्वादसतेर्वा । 'आः स्मरणेऽप्यकारणे कलत्रेऽपि च समनि' (इति मेदिनी)॥ कोपसंतापयोरपि' (इति मेदिनी)॥ श्रोण्यामप्यारोहो वरस्त्रियाः।। आरुह्यते। आरोहणम् । आरोहति वा। 'रुह प्रादुभावे' कवते, कूयते वा। 'कूल् शब्दे' (भ्वा० आ० अ०)। (भ्वा० ५० अ०)। घञ् (३।३।१९,१८) पचाद्यच् मितद्वादित्वात् (वा० ३।२।१८०) हुः । 'कु (पापे चेषदर्थे (३।१।१३४) । 'आरोहस्त्ववरोहे च वरारोहकटावपि । च) कुत्सायां च निवारणे' इति विश्वः॥ आरोहणे गजारोहे दीर्घत्वे च समुच्छ्ये' (इति मेदिनी)॥ धिग्निर्भर्त्सननिन्दयोः ॥ २४०॥ व्यूहो वृन्देऽपि धक्कयति । 'धक्क नाशने' (चु०प० से.)। बाहुलकाडिक व्यूहते। 'ऊह वितर्के' (भ्वा० आ० से.)। 'इगुपध-' (३।१।१३५) इति कः। व्यूह्यते वा । घञ् (३।३।१९)। प्रत्ययः । दधातेर्वा । अपकारशब्दैर्भयोत्पादनं भर्त्सनम् । निन्दा-दोषकीर्तनम् ॥ 'व्यूहः स्याद्बलविन्यासे निर्माणे वृन्दतर्कयोः' इति विश्वः । यत्तु-निर्माण काव्यव्यूहे-इति मुकुटेन व्याख्यातम् । तन्न। चान्वाचयसमाहारेतरेतरसमुच्चये। । 'अकृतव्यूहाः' इत्यादावभावात् । 'रचनामात्रे' इति प्रयुक्त- ___चन्दति । 'चदि आह्लादे' (भ्वा०प० से.)। 'अन्येत्वात् ॥ भ्योऽपि-' (वा० ३।२।१०१) इति डः। 'चः पादपूरणे अहिव॒त्रेऽपि पक्षान्तरे हेतौ विनिश्चये' इति त्रिकाण्डशेषः ॥ आहन्ति । 'हन हिंसागल्योः' (अ० प० अ०)। 'आलि वस्त्याशीक्षेमपुण्यादौ थिहनिभ्यां हखश्च' (उ०४।१३८) इतीण् डित् आङो हखः। यत्तु-'अंहति' इति खामिना 'अन्धति'-इति मुकुटेनोक्तम् । ___ खसति, खस्यति वा। 'अस दीप्तौ' (भ्वा० ५० से.)। तन्न । नलोपासंभवात् । 'अहिर्वृत्रासुरे सर्प' इति विश्वः॥ 'असु क्षेपणे' (दि० प० से.) वा। क्तिच् (३।३।१७४) । बाहुलकात्तिर्वा । 'खस्ति मङ्गलाशीर्वादपापनिणेजनादिषु' इति अग्नीन्द्वर्कास्तमोपहाः॥२३८॥ भागुरिः॥ तमोऽपहन्ति । 'अपे क्लेशतमसोः' (३।२।५०) इति डः। प्रकर्षे लङ्घनेऽप्यति ॥२४॥ 'तमोपहः सहस्रांशुमृगाङ्कजिनवह्निः' इति विश्वः॥ __ अतति । इन् (उ० ४।११८) प्रत्ययः । 'अतिशब्दः परिच्छदे नृपार्हेऽर्थे परिवर्हः । प्रशंसायां प्रकर्षे लङ्घनेऽपि च' इति विश्वः (मेदिनी)॥ __ परिवर्हते, परिवते वा। 'वह प्राधान्ये' (भ्वा० आ० । खित्प्रश्ने च वितर्के च से.)। पचाद्यच् (३।१।१३४)। घञ् ( ३।३।१९) वा।। 'परिवर्हस्तु राजाहवस्तुन्यपि परिच्छदे' इति विश्वः ॥ ___ सुष्टु एति अयति वा । 'इण् गतौ' (अ० प० अ०)। 'इ गतौ (भ्वा० प० अ०) वा क्विप् (३।२।७६)। 'स्वित् इति हान्ताः॥ प्रश्ने च वितर्के च तथैव पादपूरणे' (इति मेदिनी)॥ अव्ययाः परे। इतः परेऽनेकार्था अव्यया उच्यन्ते ॥ तु स्याद्भेदेऽवधारणे। आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे ॥२३९॥ तुदति । 'तुद व्यथने (तु. उ. अ.)। मितद्वादित्वात् अतति । बाहुलकाड् डाङ् प्रत्ययः । तेन सहेत्यभिविधिः। (वा० ३।२।१८०) डुः । 'तु पादपूरणे भेदे समुच्चयेऽवतेन विना सीमा मर्यादा । धातुना योगे सति योऽर्थो जायते | धारणे । पक्षान्तरे वियोगे च प्रशंसायां विनिग्रहे' (इति तस्मिन् ॥ | मेदिनी) आ प्रगृह्य स्मृतौ वाक्येऽपि सकृत् सहैकवारे चापि आप्नोति । क्विप् (३।२।१७८) । पृषोदरादित्वात् (६।३।- एकवारम् । 'एकस्य सकृच' (५।४।१९) इति सुच् । १.९) पलोपः । प्रगृह्यसंज्ञकत्वात् । 'तप्रगृह्या अचि' | 'सकृत् सहैकवारयोः' इत्यजयः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy