SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १३२ अमरकोषः। [द्वितीयं काण्डम rammawwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmorarwwwwwamr त्रिकाण्डशेषः । 'दारु स्यात्पित्तले काष्ठे देवदारौ नपुंसकम् ॥ ष्ट्रन् (उ० ४।१५९)। 'पत्रं तु वाहने पणे स्यात् पक्षे शर (२)॥*॥ द्वे 'काष्ठमात्रस्य ॥ पक्षिणोः' ॥ (१)॥*॥ 'पलमुन्मानमांसयोः' । पलं मांस इन्धनं वेध इध्ममेधः समित स्त्रियाम। मश्नाति । 'अश भोजने' (त्र्या०प० से.)। 'कर्मण्यण' (३। २।१)। मुकुटस्तु-'पल गतौ' (भ्वा०प० से.) 'घबर्षे इन्धेति ॥ इन्धेऽग्निरनेन । 'जि इन्धी दीप्तौ' (रु. आ. कः' । (३.३१५८)। पलति रक्षति जलादेः। ‘पाल रक्षणे से०)। 'करणा-' (३।३।११७) इति ल्युट् ॥ (१)॥॥ पचादिः (३।१।१२४ ) । पलं चलनमश्नुते व्याप्नोति-इत्याह । एधतेऽनेन । असुन् (उ० ४।१८९)॥ यत्तु-बाहुलकान्नलोपो तन्न । 'घअर्थे कः' इति न। 'स्थानापाव्यधिहनियुध्यर्थम्' गुणश्च--इति मुकुटः । तेन्न । एधतेरुभयासंभवात् ॥ (२) भवात् ॥ (२) | इति परिगणनात् । 'पाल रक्षणे' इति धातोरसत्त्वात् । ॥*॥ इध्यतेऽनेन । 'जि इन्धी दीप्तौ' (रु. आ० से.) । पाटाजनय पलं आ० स०) ! | पचाद्यजन्तस्य 'पलं चलनम्' इति वाक्यासंभवात् । चलनम 'इषियुधीन्धि- (उ० १११४२) इति मक् । 'अनिदिताम्-' "पलाशं छदने मतम् । शती किंशुकरक्षःसु पुंसि स्याद्धरिते (६।४।२४) इति नलोपः ॥ (३)॥*॥ एधेः 'हलच' (३।३। त्रिषु' इति मेदिनी । 'पलाशः किंशुकेऽस्रपे । हरिते, १२१) इति करणे घञ्। 'जि इन्धी' (रु० आ० से.)। | पलाशं पत्रे' इति हैमः ॥ (२)॥ ॥ छद्यतेऽनेन । 'छद अप'अवोदैधौद्म-' (६।४।२९) इति निपातो वा । एधः पुंस्यै वारणे' (चु० उ० से.)। 'आधृषाद्वा' (ग० ३।१।२५) यम् ॥ (४) ॥॥ समिध्यतेऽनया । संपदादिः (वा० ३।. इति णिजभावे पक्षे करणे ल्युट (३।३।११७)। 'छदनं च ३।१०८) ॥ (५) ॥*॥ त्रीणि 'अग्निसंदीपनतृण | दले पक्षे पिधाने' ॥ (३)॥*॥ दलति । 'दल विदारणे' (चु. काष्ठादे'॥द्वे 'यागादौ इयमानस्य काष्ठस्य' ॥ पञ्चापि उ० से.)। पचाद्यच् (३।१।१३४ ) । 'दलमुत्सेधखण्डयोः । पर्याया इति खामी॥ शस्त्रीछदेऽप्यद्रव्ये पत्रे' ॥ (४)॥*॥ पिपर्ति । 'पृ पालननिष्कुहः कोटरं वा ना पूरणयोः' (जु० प० से.)। 'कैपृविषिधाभ्यो नः' । यद्वा,नीति ॥ निश्चयेन कुहयते । 'कुह विस्मापने' (चु० आ० | पृणति । 'पृण प्रीणने' (तु०प० से.) पचाद्यच् (३।१।१३४)। से०)। पचाद्यच् (३।१।१३४)-निश्चयेन कुहयति । 'कुह । यहा, यद्वा,-पर्णयति । 'पर्ण हरितभावे' (चु० उ० से.) पचाद्यच् विस्मापने। 'इगपध-(३११११३५) इति का इति मकट (३।१।१३४) यत्तु मुकुट:-पिपर्ति प्रीणयति । 'पृ प्रीणने । तन्न । कुहेश्शुरादावदन्तादात्मनेपदित्वात् ॥ (१) ॥*॥ कुटनं पचाद्यचि (३।१११३४) वा पर्णम्-इत्याह । तन्न । असंभकोटः । 'कुट कौटिल्ये' (तु. प० से.)। भावे घञ् (३। वात् । 'पर्णस्त्रिपर्णे पण तु पत्रे' इति हैमः॥ (५)॥*॥ छद्यते३।१८)। कोटं राति । 'रा दाने' (अ० प० अ०)। 'आ ऽनेन । णिजभावे 'पुंसि संज्ञायाम्' (३।३।११९) इति घः। तोऽनुप- (३॥२॥३) इति कः ॥ (२)॥*॥ द्वे 'वृक्षादि णिजन्तस्यापि छाद्यतेऽनेन । 'छादेर्धे-' (६।४।९६) इति रन्ध्रस्य॥ हवः। 'छदः पलाशे गरुति ग्रन्थिपर्णतमालयोः' । 'पुमान्' इति विशेषणं सान्तक्लीबभ्रमनिरासार्थम् ॥ (६)॥*॥'षट् पत्रवल्लरिमञ्जरिः स्त्रियौ ॥ १३॥ मात्रस्य' ॥ वल्लेति ॥ वल्लते। 'वल्ल संवरणे' (भ्वा० आ० से.)। क्विप् (३।२।१८०)। ऋच्छति । 'ऋ गतौ' (भ्वा०प०अ०)। 'अच इ:' (उ०४।१३९)। वल् चासावरिश्च । यद्वा,-वल्लेः | पल्लव इति ॥ पल्यते । संपदादिः (वा० ३।३।१०८)। संपदादित्वात् ( वा. ३।३।१०८) विप । वल्लमृच्छति । 'अच | लूयते । 'ऋदोरप्' ( ३॥३॥५७)। पल् चासौ लवश्च । पद्भ्यां इः' (उ० ४.१३९)॥ (१)॥*॥ मृजुत्वमृच्छति 'अच इ.' लूयते वा। 'ऋदोरप्' (३॥३॥५७)। पादवाचकः पच्छ(उ० ४.१३९)। शकन्ध्वादिः (वा. ६।११९४)॥ (२)॥*॥ ब्दोऽस्ति 'तोर्लि' (८४६०) 'पल्लवः किसले बले। विटपे विस्तरेऽलक्तरागे शृङ्गारषिगयोः'। व्याडिस्तु-'पुंसि क्लीबे च द्वे 'तुलस्यादेरभिनवोद्भिदि' ॥ पल्लवः॥ (१)॥*॥ किंचित्सलति। 'षल गतौ' (भ्वा० पत्रं पलाशं छदनं दलं पर्ण छदः पुमान् । पत्रमिति ॥ पतति । 'पत्ल गतौ' (भ्वा०प० से०)। १-पत्रं तकारद्वयवत् । 'विपत्राः साधवो न तरव' इति दमयन्ती श्लेषात् ॥ २-पलाशं तालव्यान्तम् 'नवपलाशपलाशवनं पुरः' इति १-'इन्धे हुलकान्नलोपः, गुणः' इत्येवंपाठस्य मुकुटपुस्तकेषु दर्श- माघयमकात्-इति मुकुटः॥ ३-एतादृशसूत्रं तु नोपलभ्यते । नेन सर्वसंगत्या प्रतारणपरमेवैतत् ॥ २–'एधान् हुताशनवतः' इति | किं तु 'धापृवस्यज्यतिभ्यो नः' (उ० ३।६) इत्येवं सूत्रमुज्ज्वलदत्तादिकालिदासः-इति मुकुटः॥ ३-डीषि दीर्घान्ते अपि । 'व्यवृणुत धूपलभ्यते ॥ ४-लकारद्वयवान् । 'दृश्यन्ते न तु लोकस्य कदापि वेल्लितबाहुवल्लरीका' इति माघः । 'नववजुलमञ्जरीसनाथकरम्' इति च विपल्लवाः' इति दमयन्तीयमकात् ॥ ५-दन्त्यसकारवान् 'किसकाव्यप्रकाशे-इति मुकुटः॥ | लयैः सलयैरिव' इति रघुयमकात्-इति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy