SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ वनपवर्गः ४] तत्रानो विधानात् । अचोऽविधानात् । 'स्कन्धः स्यान्नृपताबंसे संपरायसमूहयोः । काये तरुप्रकाण्डे च भ्रात्रादौ छन्दसो मिदि' द्वे मि' इति धान्तेषु मेदिनी ॥ ( २ ) ॥०॥ हे 'मूलमारभ्य शाखावधिभागस्य' ॥ समे शाखाल समे इति ॥ शाखति । 'शास्त्र व्याप्तौ ' ( भ्वा० प० से ० ) पचाद्यच् ( ३।१।१३४ ) । यत्तु — शाख्यते वृक्षोऽनया । 'गुरोश्च -' ( ३।३।१०३ ) इत्यः - इति मुकुटः । तन्न । 'अजमा० ३।३।१२६) इति वार्तिकविरोधात् 'शाखा द्वमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके' इति हैमः । (१) ॥*॥ ( २ ) ॥ ॥ द्वे 'शाखायाः ' ॥ स्वशास्त्रशाले स्कन्धेति ॥ स्पा शाखा ॥ (१) ॥०॥ शति 'चलने' ( वा० प० से० ) 'ज्वलिति ( ३।१।१४० ) इति णः । 'शाला तरुस्कन्धशाखा शाला भवनमिष्यते' इति शाश्वतः ॥ (२)॥*॥ द्वे 'स्कन्धात्प्रथमोत्पन्न शाखायाः ' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । शाखेति ॥ वटा शाखावा अवम्बिनी बिका || अवरोहति लम्बते । 'रुह बीजजन्मनि प्रादुर्भावे च' ( स्वा० १० अ० ) । पचायच् ( ३।१।१३४) 'अवरोहोऽवतरणेऽप्या रोहेलो (१) ॥ एकम् 'शाखामूलस्य' ॥ मूलाच्चाग्रं गता लता ॥११॥ मूलादिति ॥ मूलादूर्ध्वं गता शिफा लता । यत् मुकुतु प्रसादवरोहस्यार्थान्तरमाह । तस्मूलात्प्रभृति] वृक्षाग्रपर्यन्तं गता गुडूच्यादिलताप्यवरोह:' इत्याह ॥ ( १ ) ॥॥ एक 'वृक्षाग्रगामिन्या लतायाः ॥ शिरोऽयं शिखरं वा ना - शिर इति ॥ श्रियते । 'श्रीज् सेवा याम्' (भ्वा० उ० से ० ) । 'श्रयतेः खाङ्गे शिरः किच्च' ( उ० ४।१९४ ) इत्यसुन् धातोः शिवशेवेखापरि तिष्ठति । 'शीवः किथ' इलपुर शिरदेशथइति मुकुद्रः । तन्न उज्वलदत्तादिप्रदर्शनात् शिरः प्रधान सेनामे शिखरे मस्तकेऽपि च’॥(१) ॥*॥ अगति । ‘अग कुटिलायां गतौ' ( वा० प० से० ) । ‘ऋजेन्द्राग्रवज्र-' ( उ० २।२८ ) इति साधु । 'अयं पुरस्तादुर परिमाणे पलस्य व आलम्बने समूहे | १३१ चप्रान्ते च स्वचपुंसकम्। अधिकेचप्रधाने च प्रथमे चाभिधेयवत् ॥ ( २ ) ॥ ॥ शिखां राति । 'रा दाने' ( अ० प० अ० ) : ( ३१२१३) शिखरोऽखी माझे । । द्रुमाग्रे चाद्रिशृङ्गपुलकाप्रयो: ' ॥ ( ३ ) ॥ ॥ त्रीणि 'शिखरस्य' ॥ मूलं बुनोऽङ्गिनामकः । " सारविति ॥ सरति कालान्तरम् 'सृ गतौ (भ्वा० प० अ० ) । 'सृ स्थिरे' ( ३।३।१७ ) इति घञ् । 'सारो बले मज्जनि च स्थिरांशे, न्याय्ये च नीरे च धने च सारम् । वरेऽन्यवत् सारमुदाहरन्ति ॥ (१) ॥॥ मज्जति । 'दुमजो शुद्ध' (तु०प० अ० ) । धनुन्-' ( उ० ११५९ ) इति साधुः ॥ ॥ समौ समानलिङ्गौ । ‘नरि' इति वा पाठः । पुंसीत्यर्थः ॥ 'सावत्राजवन्मजा मांसखारास्थिसारयोः" शिफाजटे । । शिफेति॥ शेते । ‘शीङ् स्वप्ने' (अ० आ० से० ) बहुवा फक् हखध शिफा जायां सरिति मोसि कायां च । मार ॥ (१) ॥२॥ जयति 'जड संघाते' । इति भागुरेरावन्तोऽपि 'मज्जोका मजा सह' इति द्विरूप(स्था० १० से० ) । पंचाय] ( ३।१।१३४ ) | ( २ ) ॥२॥ | कोषान् ॥ ( ५ ) ॥०॥ द्वे 'वृक्षादेः स्थिरांशस्य ॥ 'तरमूलस्य जटाम्रस्य ॥ शाखा शिफावरोहः स्यात् मूलमिति ॥ मूलति । 'मूल प्रतिष्ठावाम्' (भ्वा०प० से० ) । ' इगुपध - ' ( ३।१।१३५ ) इति कः । 'मूलं शिफाद्ययोः । भे निकुञ्जेऽन्तिके वा ना' ॥ (१) ॥॥ बध्नाति यप्यते वा 'बन्ध बन्धने' (क्या० प० अ० ) । यचेचि बुधी च' ( उ० ३।५ ) इति नय् । 'बुनो ना मूलरुद्रयोः ॥ ( २ ) ॥ ॥ अर्नाम नाम यस्य । 'अह्निर्ना पादमूलयोः ' ॥ (३) ॥ ॥ श्रीणि 'मूलमात्रस्य' ॥ सारो मज्जा नरि त्वकू स्त्री वल्कं वल्कलमस्त्रियाम् ॥१२॥ त्वगिति ॥ त्वचति । 'त्वच संवरणे' ( तु० प० से० ) क्विप् ( ३।२।१८० ) यद्वा - तनोति तन्यते वा । 'तनु बिसारे' (त० उ० से०) 'रानोतेरनथ : ( उ० २२६३) चाचिक् । ( 'त्वक् स्त्री चर्मणि वल्के च गुडत्वचि विशेषतः ' ) ॥ (१) ॥ ॥ वलति । 'वल संवरणे' (भ्वा० आ० से० ) । 'शुकवल्कोल्का:' ( उ० ३।४२ ) इति कन् । यद्वा, - 'वल्क परि भाषणे' ( चु० प० से० ) । वल्कयति । पचाद्यच् ( ३।१। १३४ ) | (वल्कं कलशकयोः) ॥ ( २ ) ॥ ॥ वलते । बाहुलकात्कलः । वल्कं लाति, इति तु स्वामी । यत्तु - तेल-ति मुकुन्दः । तन्न उक्तसूत्रादर्शनात् ॥ ( ३ ) ॥ ॥ त्रीणि 'त्वचः' ॥ ---- काष्ठं दारु 1 काष्ठमिति ॥ काशते 'का' ( वा० आ० से० ) 'हनिकुपिनीरमिकाशिभ्यः क्थन्' ( उ० २२ ) । 'तितुत्र- ' ( ७/२/९) इति ने 'काएं वारुणि काष्ठा च प्रकरें स्थानमात्रके । दिशि दारुहरिद्रायां कालमानप्रभिद्यपि' इति हैमः ॥ ( १ ) ॥*॥ दीर्यते । 'दृ विदारणे' ( या० प० से० ) । 'दृसनिजनि ( उ०१३ ) इति लुप् । 'पुंनपुंसकयोर्दारुः' इति
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy