SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १३० अमरकोषः। [द्वितीयं काण्डम् neसच ॥ इति साधुः । 'शङ्कः पत्रशिराजाले संख्याकीलकशंभुषु । सा प्रतानिनी । ईदृशी लतावीरुदादिशब्दवयवाच्या ॥४॥ यादोऽस्त्रभेदयोर्मेद्रे' इति हैमः ॥ (३) ॥ ॥ त्रीणि 'शाखा- विरुणद्धि । 'रुधिर् आवरणे' (रु. उ. अ.)। क्विप् पत्ररहिततरोः॥ (३।२।१७८)। 'अन्येषामपि- (६।३।१३७) इति दीघः । ह्रस्वशाखाशिफः क्षुपः॥८॥ -'नहिवृति-' (६।३।११६) इति दीर्घः । न्यक्वादि. हस्वेति ॥ शाखा च शिफा-मूलं च ते। हखे शाखा त्वात् (३।५३)। कुत्वम्-इति खाम्युक्तिश्चिन्या । शिफे यस्य ॥॥ क्षौति । 'टु क्षु शब्दे' (अ० प० से.)। रुधेस्तत्रादर्शनात् कुत्वादर्शनाच्च । 'वीरुल्लताविटपयोः बाहुलकात्पोऽगुणश्च ॥ (१) ॥*॥ एकं 'सूक्ष्मशाखामूलस्य स्त्रियाम् ॥ (१) ॥*॥ गुल्मः प्रतानोऽस्त्यस्याः । 'अत शाखोटकादेः॥ इनि-' (५।१।११५) वा ॥ (२) ॥ ॥ वलति । 'वल संवअप्रकाण्डे स्तम्बगुल्मी रणे' (भ्वा० आ० से.) । 'विटपविष्टपविशिपोलपाः' अप्रकाण्ड इति ॥ न प्रकाण्डोऽस्य ॥ ॥ तिष्ठति । 'ष्ठा (उ० ३.१४५) इति 'वले: संप्रसारणं कपश्च' ॥-उल्यते। गतिनिवृत्तौ' (भ्वा०प० से.)। 'स्थः स्तोऽम्बजबको' ( उ० | उल: सौत्र आवरणार्थों दाहार्थों वा । 'कपश्चाक्रमवर्णस्य' इति कपो वा। "विटपादयः' इत्यपः-इति खामि-मुकुटौ । ४।९६) । 'स्तम्बो गुल्मे तृणादीनामकाण्डद्रुमगुच्छयोः' ॥ (१) ॥ ॥ गुडति । 'गुड रक्षायाम्' (तु. ५० से.)। बाहुल तन्न । तादृशसूत्राभावात् । "उलपस्तु गुल्मिनीतृणकान्मन् । डलयोरैक्यम् । 'गुल्मः सेनाघभिदोः सैन्यरक्षण | भेदयोः' इति हैमः ॥ (३) ॥*॥ इति त्रीणि 'शाखादिभिरुग्भिदोः । स्तम्बे, स्त्रियामामलेक्येलावनीवस्त्रवेश्मसु' ॥ (२) विस्तृतवल्याः॥ ॥*॥ द्वे 'स्कन्धरहितस्य ॥ नगाद्यारोह उच्छ्राय उत्सेधश्वोच्छ्रयश्च सः । वल्ली तु व्रततिलता। नगेति ॥ नगस्य तरोः ॥*॥ आरोहणम् । भावे घञ् वल्लीति ॥ वल्लते । 'वल वल्ल संवरणे' (भ्वा० आ० (३।३।१८) दैर्घ्यम् । 'आरोहो दैर्घ्य उच्छ्रये। आरोहणे से०)। 'सर्वधातुभ्य इन्' (उ० ४।११८)। ('कृदिकारात्- | गजारोहे स्त्रीकट्या मानभिद्यपि" इति हैमः ॥ आदिना (ग० ४।१।४५) इति वा ङीष् )।-पचाद्यच् (३।१११३४) गिरिदेवालयादिग्रहः ॥*॥ उच्छ्य णम् । 'श्रिञ् सेवायाम्' गौरादित्वात् (१।४१)। ङीष—इति मुकुटोक्तिश्चिन्त्या।। (भ्वा० उ० से०) 'उदि श्रयति-' (३।३।४९) इति 'वल्ली स्यादजमोदायां लतायां कुसुमान्तरे' इति हैमः ॥॥ घञ् ॥ (१) ॥४॥ उत्सेधनम् 'षिध गत्याम्' (भ्वा० प. (वेल्ल (भ्वा० प० से०) धातोरिनि 'वेल्लिः' इत्यपि ।। से०)। 'भावे (३।३।१८) इति घञ्। 'उत्सेधस्तूच्छ्ये अत एव )। 'वल्ली तु वेलिः सरणी' इति वाचस्पतिः ॥| न स्त्री क्लीबं संनहनेऽपि च' ॥ (२) ॥*॥ श्रिो बाहु(१) ॥*॥ प्रतनोति । 'तनु विस्तारे' (त० उ० से.)। लकात् ‘एरच्' (३॥३॥५६) अपि ॥ (३) ॥॥ त्रीणि 'तिच्क्तौ च संज्ञायाम्' (३।३।१७४) । पृषोदरादित्वात् (६।३।१०९) पस्य वो वा । 'प्रततिव्रततिस्तथा' इति तमालया शत | अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिहलायुधः ॥*॥ यद्वा,-व्रतमिव करोति । व्रतशब्दात् 'तत्क स्तरोः॥१०॥ रोति- (ग० ३।१।२६) इति ण्यन्ताद्बाहुलकादतिः । 'ततिस्तु प्रतानिन्यां विस्तारेऽपि' इति हैमः ॥ (२) ॥॥ अस्त्रीति ॥ प्रकाण्ड्यते । 'कड भेदने' चुरादिः “एर' लतति । 'लतिः' सौत्रो धातुर्वेष्टनार्थः । पचाद्यच् (३। (३२३१५६)। पृषोदरादिः (६।३।१०९) काम्यते। 'कमु १।१३४)। 'लता ज्योतिष्मती दूर्वा शाखावल्लीप्रियङ्गुषु । कान्तौ' (भ्वा० आ० से.)। णिङ् (३।१।३०) 'वरण्डादस्पृक्कामाधव्योः कस्तूर्याम्' इति हैमः ॥ (३) ॥१॥ त्रीणि यश्च' ( ) इति डो वा । 'प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः' इति विश्वः ॥ (१) ॥१॥ 'लतामात्रस्य' ॥ स्कन्द्यते । 'स्कन्दिर गतिशोषणयोः' (भ्वा० प. अ.)। लता प्रतानिनी वीरुहुल्मिन्युलप इत्यपि ॥९॥ कर्मणि घञ् (३॥३॥१९) पृषोदरादिः (६।३।१०९) यत्तु लतेति ॥ शाखापत्रसंचयः प्रतानः । सोऽस्त्यस्याः । मुकुटेन-उणादौ स्कन्दिर् धातो 'कन्देरच् खाङ्गे' (उ ४।२०७) इत्यच् प्रत्ययो धश्चान्तादेशः-इत्युक्तम् । तन्न । १-आमलकी एला च वृक्षौ । वनी हस्खं वनम्-इत्यनेकार्थकैरवाकरकौमुदी । अत्र तु 'वल्ली' इति पाठ आसीत् ॥ २-वल्लि । १-'विरोचते वीरुत्' इति पाठस्य स्वामिग्रन्थे उपलम्भादी|पहेवान्ता च हिरण्मयोवीरुहवल्लितन्तुभिः' इति माघः-इति मुकुटः॥ पत्तेः॥ न्यक्का दिगणे 'वीरुत्' इति पाठस्योपलम्भेन स्वामिग्रन्थे च 'वल्लीवल्कपिनद्धधूसरशिराः' इति दमयन्त्यां दीर्घान्ता ॥ ३–'कृदि- 'न्यकादित्वाद्धत्वम्' इति पाठस्यैवोपलम्भेन 'चकारस्य धत्वं निपा न्य कादवाबत्व शत पार कारात्- (ग० ४।१।४५) इति ङीषि दीर्घान्तापि 'धराधरेन्द्रं व्रत-त्यते' इत्यर्थस्य स्फुटं प्रतीयमानत्वेऽपि खण्डनोक्तिः प्रतारणपरैव ॥ तीततीरिव' इति माघः-इति मुकुटः॥ | २-'आरोहणे गजारोहे' इति हैमे ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy