SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः। १२९ रभसः। 'सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि'॥ (९)॥*॥ तच्छीलः । 'सुप्यजातौ-' (३।२।७८) इति 'णिनिः' इति वा पलाशानि सन्त्यस्य । अत इनिः (५।२।११५)। "पलाशी ॥ (३)॥*॥ त्रीणि 'ऋतावपि फलरहितस्य'॥ वृक्षरक्षसोः' इति विश्व-मेदिन्यौ ॥ (१०) ॥*॥ द्रवत्यूर्ध्वम् फलवान्फलिनः फली। 'दु गतौ' (भ्वा० ५० अ०) । मितद्वादित्वात् (वा० ३।- फलेति ॥ फलान्यस्य सन्ति । मतुप् (५।२।९५)॥ (१) २।१८०) डुः ॥ (११) ॥*॥ 'समुदाये वृत्ताः शब्दा अवयवे-॥*॥ 'फलबर्हाभ्यामिनच्' (वा० ५।२।१२२)॥ (२)॥ ष्वपि वर्तन्ते' इति न्यायात् द्रुः शाखाऽस्यास्ति । 'धुद्रुभ्यां अत इनिः (५।२।११५)॥ (३)॥*॥ त्रीणि 'फलसहितमः' (५।२।१०८)। 'द्रुमस्तु पादपे पारिजाते किंपुरुषेश्वरे' वक्षस्य'॥ इति हैमः ॥ (१२) ॥*॥ न गच्छति । 'गम्ल गो' (भ्वा० प्रफलोत्फलसंफलुब्याकोशविकचस्फटाः॥७॥ प० अ०)। पचाद्यच् (३।१।१३४)॥ (१३)॥॥ त्रयोदश फुल्लश्चैते विकसिते 'वृक्षस्य' ॥ । प्रफुल्लविति ॥ फलति । 'जिफला विशरणे' (भ्वा० प. वानस्पत्यः फलैः पुष्पात् | से.)। 'जीतः क्तः' (३।२।१८७) । 'आदितश्च' (७।२।१६) वानेति ॥ वनस्य पतिः । 'पारस्करप्रभृतीनि' (६।१।। इतीडभावः । 'अनुपसर्गात्फुलक्षीब- ( ८।२।५५) इति १५७) इति सुट् । वनस्पती भवः 'दित्यदित्या-' (४।१।- तस्य लः॥ (७)॥*॥प्रादिसमासः (वा० २।२।१८)। प्रफुल्लति ८५) इति ण्यः ॥ (१) ॥*॥ पुष्पाजातैः फलैर्हेतुभिः ॥॥ वा । 'फुल्ल विकसने' (भ्वा०प० से०)। अच् (३।१।१३४) एकम् 'पुष्पाजातफलोपलक्षितवृक्षस्य' ॥ ॥ (१)॥*॥ 'उत्फुल्लसंफुल्लयोरुपसंख्यानम्' (वा० ८।२।५५)। तैरपुष्पाद्वनस्पतिः। “उत्फुल्लं करणे स्त्रीणामुत्ताने च विकखरे' ॥ (२) ॥॥ तैरिति ॥ वनस्पतिर्ना द्रुमात्रे विना पुष्पं फलिद्रुमे' (३) ॥*॥ व्यावृत्तः कोशः संकोचोऽस्मात् । 'प्रादिभ्यो धातुजस्य- (वा० २।२।२४) इति समासः ॥*॥ मूर्धन्यान्तो ॥ (१) ॥॥ एकम् 'आम्रादिवृक्षस्य' ॥ वा ॥ (४)॥*॥ कचति । 'कच बन्धने' (भ्वा० प० से.)। ओषधिः फलपाकान्ता पचाद्यच् (३।१।१३४)। विगतः कचोऽस्मात् । 'विकचः ओषेति ॥ ओषः प्लोषो दीप्तिर्वा धीयतेऽत्र। 'डधाञ् क्षेपणे केतौ ना केशे स्फुटितेऽन्यवत्' ॥ (५) ॥*॥ धारणपोषणयोः' (जु० उ० अ०)। 'कर्मण्यधिकरणे च' (३।३।- स्फुटति 'स्फुट विकसने' (तु. प० से.)। 'इगुपध-' (३।९३) इति किः ॥॥ ('कृदिकारात्-' (ग. ४।१।४५) इति । १।१३५) इति कः । 'स्फुटो व्यक्तप्रफुल्लयोः। सिते व्याप्ते' कीषि 'ओषधी' अपि) ॥ (१) ॥*॥ फलपाक एवान्तो इति हैमः ॥ (६) ॥ ॥ व्यकासीत् । 'कस गतौ' (भ्वा०प० यस्याः । रूपभेदात्स्त्रीत्वम् ॥ एकं 'व्रीहियवादेः॥ से.)। 'गत्यर्था-' (३।४।७२) इति क्तः ॥ (6)॥॥ अष्टौ __ स्यादवन्ध्यः फलेग्रहिः॥६॥ 'प्रफुल्लितवृक्षस्य ॥ स्यादिति ॥ फलानि गृह्णाति । 'ग्रह उपादाने' (श्या० स्युरबन्ध्यादयस्त्रिषु । उ० से.) 'फलेग्रहिरात्मभरिश्च' (३।२।२६) इति साधुः ॥ ते ॥ अबन्ध्यादयो विकसितान्तास्त्रिलिङ्गयां स्युः ॥ (२) ॥ ॥ द्वे 'फलसमये फलग्राहकस्य' ॥ स्थाणुर्वा ना ध्रुवः शङ्क: बन्ध्योऽफलोऽवकेशी च स्थेति ॥ तिष्ठतीति स्थाणुः । यत्तु सुभूतिः-धेन्वादिबन्ध्य इति ॥ 'बन्धस्त्वाधौ च बन्धने'। बन्धे साधुः । त्वान्नुः, णत्वं च-इत्याह । तन्न । 'स्थो णुः' (उ० ३।'तत्र साधुः' (४।४।९८) इति यत् । यत्तु मुकुट:-दिगादि- ३७) इति सूत्रस्य सत्त्वात् । धेन्वादिसूत्राभावाच्च । 'वा त्वात् (४।३।५४) यत्-इत्याह । तन्न । अस्य सूत्रस्य 'तत्र ना' इति पुंस्त्वम् । रूपभेदात् क्लीबत्वम् । 'स्थाणुरस्त्री' इति भवः' (४।३।५३) इत्यत्र पाठात् । 'तत्र साधुः' इत्यस्य वा पाठः। 'स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे' इति 'प्राग्घिताद्यत्' (४।४।७५) इत्यधिकारे पाठात् ॥ (१)॥*॥ मेदिनी ॥ (१) ॥॥ ध्रुवति । 'ध्रुव गतिस्थैर्ययोः' (तु. न फलान्यस्य ॥ (२)॥*॥ अवसन्नाः केशा यस्य सोऽवकेशो प० स०)। 'इगुपध-' (३।१।१३५) इति कः । धुवा वट। निष्केशः । सोऽस्ति दृष्टान्तत्वेनास्य । अत इनिः (५।२।११५)। वसुयोगभिदोः शंभौ शङ्कावुत्तानपादजे। स्थिरे नित्ये निश्चिते स यथा निष्केशः । एवमयं निष्फलः । अवकं शून्यमीष्टे | च ध्रुवं खेऽजस्रतर्कयोः । ध्रुवा मूवोशालिपर्योः स्रग्भेदे गीतभिद्यपि' इति हैमः ॥ (२) ॥ ॥ शङ्कतेऽस्मात् । 'शकि १–'यत्रौषधयो रजन्याम्' इति कुमारः-इति मुकुटः । 'यत्रान्या शङ्कायाम्' (भ्वा० आ० से.)। 'खरुशङ्कु-' (उ० ११३६) ओषधयो म्लायन्ते' इति श्रुतिः॥ २-ग्रहिर्धारणार्थः विकारार्थश्च । तत्र धारणार्थे वृक्ष एव रूढिः । स्वीकारार्थे तु 'फलेग्रहीन्हसि वनस्पती- १-'विकसितं सितम्' इति कीचकवधयमकाद्दन्त्यमध्यः-इति नाम्' इति भट्टिः-इति मुकुटः॥ मुकुटः॥ अमर०१७
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy