SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । [ द्वितीयं काण्डम् १२८ त्वम् । वृक्षाणां सा ॥ (१) ॥*॥ एक मन्त्रिणो वेश्या- (४९) । ( ' वन्यं त्रिषु वनोद्भूते स्त्री वनाम्बुसमूहयो:' ) ॥ (१) याच गृहस्योपवनस्य' ॥ ॥*॥ एकम् 'वनसमूहस्य' ॥ पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् । पुमानिति ॥ आक्रीडन्त्यत्र । ' कीड विहारे' ( भ्वा० प० से० ) । 'हलश्व' ( ३।३।१२१ ) इति घञ् । 'ज्ञेयमाक्रीडमुद्यानम्' इत्यमरमालायां तु क्लीबमुक्तम् ॥ (१) ॥* ॥ उद्या - न्त्यत्र । 'या प्रापणे' (अ० प० अ० ) । अधिकरणे ल्युट् ( ३ | ३|११७ ) । ' उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने (२) ॥*॥ द्वे 'राज्ञः सर्वोपभोग्यवनस्य' ॥ स्यादेतदेव प्रमदवनमन्तःपुरोचितम् ॥ ३॥ स्यादिति ॥ प्रमदानां वनम् । 'ढ्यापो:-' (६।३।६३) इति हस्खैः ॥ (१) ॥*॥ ‘यत्र सस्त्रीको राजा क्रीडति तस्य' एकम् ॥ वीथ्यालिरावलिः पङ्किः श्रेणी । । । वीत ॥ वियते । 'विशृ याचने' ( भ्वा० आ० से० ) ‘इगुपधात्कित्–' (उ० ४।१२० ) इतीन् । बाहुलकाद्दीर्घः ‘कृदिकारात्–' (ग० ४।१।४५ ) इति वा ङीष् । 'वीथी वर्त्मनि पङ्क्तौ च गृहाने नाट्यरूपके' इति हैमः ॥ (१) ॥ 'ति । 'अल भूषणादौ' (भ्वा० प० से० ) । आङि । इन् ( उ० ४।११८) । 'आलिः सख्यावैलीसेत्वनर्थेषु विशदाशये' इति हैमः ॥ ( २ ) ॥*॥ आ वलति । ( वल संवरणे' (भ्वा० प० से० ) । आङि । इन् ( उ० ४।११८ ) ॥ (३) ॥*॥ पञ्चते । 'पचि विस्तारे' ( वा० आ० से ० ) । क्तिच् (३।३।१७४)। 'परिछन्दः श्रेण्योः' इति हैमः ॥ (४) ॥*॥ श्रीयते। ‘श्रिञ् सेवायाम् ' ( भ्वा० उ० से० ) 'वहिश्रि-' ( उ० ४।५३ ) इति निः । ' श्रेण्याल्यां कारु संहतौ' इति हैमः ॥ (५) ॥*॥ पञ्च 'सान्तर्पङ्क्तेः' ॥ अङ्कुरोऽभिनवोद्भिदि ॥ ४ ॥ अङ्कुर इति ॥ अयते । 'अकि लक्षणे' ( भ्वा० आ० से० ) । 'मन्दिवाशिमथि - ' ( उ० ११३८ ) इत्युरच् । 'अङ्कुरो रोम्णि सलिले रुधिरेऽभिनवोद्गमे' इति हैमः ॥*॥ खर्जूरादित्वात् ऊरः 'अङ्कुरश्चाङ्करः प्रोक्तः' इति हलायुधः ॥ (१) ॥*॥ उद्भिनत्ति भुवम् । 'भिदिर् विदारणे' (रु० उ० अ० ) । 'सत्सूद्विष - ' ( ३।२।६१ ) इति क्विप् । अभिनवश्चासावुद्भिच ॥ ( २ ) ॥*॥ द्वे 'नूतनाङ्कुरस्य' ॥ वृक्षो महीरुहः शाखी विटपी पादपस्तरुः । अनोकहः कुटः सालः पलाशी द्रुद्रुमागमाः ॥ ५ ॥ | | ( वृक्ष इति ॥ वृक्षति | 'वृक्ष वरणे' ( ) । पचाद्यच् ( ३।१।१३४ ) वृक्ष्यते वा । 'ओत्र छेदने' (तु० प० से० ) । सक् ( उ० ३।६६ ) ॥ (१) ॥*॥ मह्यां रोहति 'रुह बीजजन्मनि प्रादुर्भावे च ' ( भ्वा० प० अ० ) । —मूलविभुजादि - त्वात् ( वा० ३/२/५ ) कः - इति मुकुटः । तन्न । 'इगुपध- ' ३।१।१३५ ) इत्यस्य सत्त्वात् ॥ ( २ ) ॥*॥ शाखाऽस्यास्ति । व्रीह्यादित्वात् ( ५।२।११६ ) इनिः । यद्वा - अवश्यं शाखति । 'शाख व्याप्तौ ' ( वा० प० से० ) । आवश्यके णिनिः (३३ - १७० ) । ' शाखी स्यात्पादपे वेदे तुरुष्कारूयजने पुमान् ॥ (३) ॥*॥ विटपः शाखाविस्तारोऽस्यास्ति । 'अत इनिः - ' (५/२/११५ ) ॥ (४) ॥*॥ पादैः पिबति । 'प ( भ्वा० प० अ० ) । 'सुपि - ' ( ३।२।४) इति कः । पादपः पादपीठेऽदौ पादुकायां तु पादपा' इति विश्वः ॥ ( ५ ) ॥*॥ तरति । तरन्त्यनेन इति वा । 'तृ लवनसंतरणयोः' (भ्वा० प० से० ) । ‘भृभृशीङ्-' ( उ० १७ ) इत्युः ॥ (६) ॥*॥ अनसः शकटस्याकं गतिं हन्ति । 'अन्येष्वपि - ' ( ३1२1१०१) इति हन्तेर्डः ॥ ( ७ ) ॥*॥ कुटति । 'कुट कौटिल्ये' ( तु० प० से० ) । पचाद्यच् (३।१।१३४ ) इगुपध - ' (३१।१३५ ) इति को वा । मुकुटस्तु — 'कौति शब्दायते पक्ष्य' इति । 'कणेष्ठः' बाहुलकात् अन्येभ्योऽपि टः कुटादित्वात् (१।२1१ ) ङित्वे गुणाभावः । बाहुलकान्नेकादेशः - इति वदन् टवर्गद्वितीयं मन्यते । तत्र 'कौति' इति विगृह्य कुटादि - त्वोक्तिः प्रामादिकी । आदादिकस्य 'कौति' इति रूपसंभवात् । तौदादिकस्य 'कुवते' इति रूपस्य संभवात् ॥ ( ८ ) ॥*॥ सल्यते । 'ल गतौ' (स्वा० प० से० ) । 'अकर्तरि - ' ( ३1३1१४) इति घञ् । मुकुटस्तु — सलति । वायुना चलति । 'ज्वलितिकसन्तेभ्यो णः ' ( ३।१।१४० ) - इत्याह । तन्न । दन्त्यादेस्तत्र पाठाभावात् । तालव्योष्मादेस्तत्र पाठात् । पुंसि भूरुहमात्रेऽपि सालो वरणसजेयो:' इति दन्त्याद १ - ' पादपो वृक्षपीठयोः' इति हैमः - इति वा पाठः ॥ लेखास्तु राजयः । लेखा इति ॥ लिख्यते । 'लिख अक्षरविन्यासे' ( तु० प० से० ) । भिदादौ ( ३।३।१०४ ) पाठादङ्गुणौ । 'लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि' इति हैमः ॥ॐ॥ रलयॊोरेकत्वस्मरणात् ‘रेखा' अपि ॥ (१) ॥* ॥ राजति 'राजू दीप्तौ' (भ्वा० उ० से० ) । इन् ( उ० ४। ११८ ) । ' वपि बसि' (उ० ४।१२५) इतीन् वा । 'राजी रेखायां पङ्क्तौ च' इति हैमः ॥ (२) ॥*॥ द्वे 'निरन्तरपङ्कयपङ्किसाधार णायाः ॥ बन्या वनसमूहे स्याद् वन्येति ॥ वनानां समूहः । ' पाशादिभ्यो यः' ( ४।२१ १—हस्वाभावोऽपि । ‘प्रविष्टः प्रमदावनम्' इति भट्टिः - इति सुकुटः ॥ २ङीषभावे हस्वान्तापि 'धनवीथिवीमिम्' इति माघःइति मुकुटः ॥ ३- सेतुष्वनर्थे इति पाठः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy