SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । १२७ उपत्यकानेरासन्ना भूमिर्ध्वमधित्यका ॥ ७॥ इति ङीष् । यत्तु मुकुट:-अटा वयः पक्षिणोऽत्र । पूर्वव. उपेति ॥ उप आसन्ना। अधि आरूढा। 'उपाधिभ्यां न्ङीष् । संज्ञाशब्दत्वात् 'अनुपसर्जनात्' इति स्त्रीप्रत्ययस्य न त्यकन्नासनारूढयोः' (५।२।३४) इति त्यकन् ॥ (१) ॥॥ निषेधः-इत्याह । तन्न । अटविशब्दस्य कृदन्तत्वाभावात् । एकैकम् 'अद्रेरधऊर्वासन्नभूमेः॥ 'संज्ञाशब्दत्वात्' इति हेतोरप्रयोजकत्वात् समुदायस्यानुपसर्जधातुर्मनःशिलाद्यद्रेः नत्वाच ॥ (१)॥*॥ अर्यते । 'ऋ गतौ' (भ्वा०प० से.)। 'अनित्' (उ० ३.१०२) इत्यन्यः ॥ (२)॥*॥ वेपधातरिति ॥ दधाति शोभाम्। 'सितनि-' (उ० १। न्तेऽत्र । 'टुवेपृ कम्पने' (भ्वा० आ० से०) 'वेपितुह्योर्ह६९) इति तुन् ॥ (१) ॥॥ 'सुवर्णरूप्यताम्राणि हरितालं खश्च' (उ० २।५२) इतीनन् । विशेषेण पियन्त्यत्र वा । मनःशिला। गैरिकाजनकासीससीसलोहाः सहिड्डुलाः। गन्ध | 'पि गतो' (तु०प० से.)। बाहुलकान्नक् ॥ (३) ॥*॥ कोऽभ्रकमित्याद्या धातवो गिरिसंभवाः' ॥ एकम् 'मन: गाह्यते। 'गाहू विलोडने' (भ्वा० आ० से.)। 'बहुलशिलादिधातोः॥ मन्यत्रापि' (उ० २।७८) इति युच् । 'कृच्छ्रगहनयोः' गैरिकं तु विशेषतः। (७।२।२२) इति निर्देशाद्भवः। 'गहनं वनदुःखयोः । गैरीति ॥ गिरौ भवम् इति विग्रहे गिरिकशब्दादण् (४। गहरे कलिले चापि' इति हैमः ॥ (४) ॥*॥ कानयति ३॥५३)। अव्यविकन्यायात् । अध्यात्मादित्वात् (वा० ४। दीपयति स्मरादि 'कनी दीप्तिकान्तिगतिषु' (भ्वा० प० ३०६०) ठञ् वा। गैरिकं तु विशेषेण धातुः । धातुशब्देनैव से०)। युच् (उ० २।७८)। ल्युः (३।१।१३४) वा । प्रसिद्धत्वात् । 'गैरिकं धातुरुक्मयोः ॥ (१) ॥॥ एकम् कं जलम् अननं जीवनमस्य' इति वा । "काननं तु ब्रह्मास्ये 'धातुविशेषस्य ॥ विपिने गृहे' इति हैमः ॥ (५) ॥ ॥ वनति । 'वन संभक्को' निकुञ्जकुऔ वा क्लीवे लतादिपिहितोदरे ॥ ८॥ | (भ्वा० प० से.)। पचाद्यच् (३।११३४)॥ यत्तुनिकुञ्जति ॥ कावजनि। 'जनी प्रादुर्भावे' (दि. आ० | वन्यते । अच-इति मुकुटः । तन्न । कर्मणि पचायचोऽसं२०)। 'सप्तम्यां जनेर्डः' (३।२।९७)। पृषोदरादिः (६।३।- भवात् । 'वनं नपुंसकं नीरे निवासालयकानने ॥ (६) ॥*॥ १०९)।-कुअन्त्यत्र । 'कुजि अव्यक्ते शब्दे' (भ्वा०प० षट् 'अरण्यस्य' ॥ १०) । 'हलच' (३।३।१२१) इति घञ्-इति मुकुटः ।। महारण्यमरण्यानी इन्न । कुजिधातोर्धातुपाठेऽदर्शनात् । यत्तु 'न्युवादेः' इति महेति ॥ महच्च तदरण्यं च । 'सन्महत्-' (२।१।६१) वाभावः-इति तदपि न । म्यवादेः' इत्यस्य कुत्व विधा- | इति समासः ॥ (१) ॥*॥ महदरण्यम् । 'हिमारण्ययोकत्वात् । निरोपसर्गान्तरव्यावृत्त्यर्थम् । कुजिरावरणार्थो महत्त्वे' (वा० ४।१।४९) इति ङीषानुको । (२) ॥*॥ द्वे गेकातू-इति क्षीरखामी। 'कुओऽस्त्रियां निकुजेऽपि हनौ । 'महतो वनस्य ॥ न्ते च दन्तिनाम्' इति विश्वः ॥ (१)॥*॥ (२)॥*॥ द्वे गृहारामास्तु निष्कुटाः॥१॥ लतादिभिः पिहितस्य स्थानस्य ॥ गृहेति ॥ गृहस्यारामाः ॥ (१) ॥॥ कुटाद्गृहान्निइति शैलवर्गविवरणम् ॥ क्रान्ताः 'निरादयः- (वा० २।२।१८) इति समासः । 'निष्कुटस्तु गृहोद्याने स्यात्केदारकवाटयोः ॥ (२) ॥॥ द्वे पटव्यरण्यं विपिनं गहनं काननं वनम् । 'गृहसमीपोपवनस्य ॥ अटवीति ॥ अटन्त्यत्र । 'अट गतो' (भ्वा०प० से.)।। आरामः स्यादुपवनं कृत्रिमं वनमेव यत् । पद्यटिभ्यामविः' ( )। 'कृदिकारात्-' (ग० ४।१।४५) आरेति ॥ आरमन्त्यत्र । 'हलश्च' (३।३।१२१) इति घञ् ॥ (१) ॥॥ उपगतं वनम् । 'प्रादयो गताद्यर्थे' (वा. १-'अद्रेरित्यस्य संबन्धिमात्रोपलक्षकत्वादन्यत्रापि । 'समुद्रोपत्यका २।२।१८) इति समासः ॥ (२) ॥*॥ एवकारादकृत्रिमवनमी पर्वताधित्यका पुरी' इति भट्टिरिति वाम्यादयः-इति मुकुटः ॥ व्युदासः ॥॥ द्वे 'कृत्रिमवृक्षसमूहस्य ॥ २–'अथ शुचादयो व्रजन्ता द्विसप्ततिः परस्मैभाषाः' इति प्रतिज्ञायां अमात्यगणिकागेहोपवने वृक्षवाटिका ॥२॥ द्विसप्ततिसंख्याकथनानुरोधेन जगुः, 'गुजि अव्यक्ते शब्दे' इत्यत्र कुजिरपि पूर्वमासीदिति प्रतिभाति । कुजि विना द्विसप्ततिसंख्यानुपप ___ अमेति ॥ वट्यते। 'वट वेष्टने' (भ्वा० प० से.)। चिरस्त्येव ॥३-कुत्वाभावः' इत्युक्त्वा 'न कादेः (७।३।५९) इति हि 'संज्ञायाम्' (३।३।१०९) इति ण्वुल् । 'वुझ्' इति मुकुटस्य सूत्रं तेनोपन्यस्तम् । पश्चालेखकादिप्रमादात्तथा पाठो जातः-इति | प्रमादः। टाप् (४।१।४)। 'प्रत्ययस्थात्-' (३।४४) इतीसम्यक् । 'न्यङ्कादीनां च' इत्येवं सूत्रसत्वेन 'न्युक्वादेः' इत्येवं सूत्रस्यानुपलम्भेन 'कुत्वविधायकत्वात्' इत्युक्तिर्यादृशी। तत्तु धीमद्भि- १-गौरादिङीषि (४।१।४१) वनी च। 'स्ववनी संप्रवदत्पिकापि राकलनीयम् ॥ का' इति नैषधकाव्यात्-इति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy