SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ५० अमरकोषः। [प्रथमं काण्डम् शिशिरोऽस्त्रियाम्। १४)। भूम्नि, बहुत्वे । तेन नित्यबहुवचनान्तः ॥ (२) ॥४॥ (शिशिर इति ॥) 'शश प्लुतगतो' (भ्वा०प० से.) वर्षोंढे 'श्रावणभाद्राभ्यामृतोः॥ 'अजिरशिशिर-' (उ० ११५३) इति किरजन्तो निपातितः। अथ शरत्स्त्रियाम् ॥१९॥ शशन्ति धावन्ति यस्मिन्पथिकाः। "शिशिरः स्यादृतोर्मेंदे तुषारे शीतलेऽन्यवत्' इति विश्वः ॥ (१) ॥॥ एकम् अथेति ॥ शीर्यन्तेऽस्यां पाकेनौषधयः । 'शू हिंसायाम्' 'माघफाल्गुनाभ्यामृतोः ॥ (क्या०प० से.) 'शुभसोऽदिः' (उ० १।१३०)। ('शरत् स्त्री वत्सरेऽप्यतो')॥* भागुरिमते टापि शरदा च । 'शरवसन्ते पुष्पसमयः सुरभिः द्भवेच्छरदया प्रावृद् प्रावृषया सह' इति विश्वः ॥ (१) (वसन्त इति ॥) वसन्त्यत्र मदनोत्सवाः । 'तृभूवहि- | ॥४॥ एकम् 'आश्विनकार्तिकाभ्यामृतोः' ॥ वसि-' (उ० ३।१२८) इति झच् ॥ (१) ॥ ॥ पुष्पाणां समयः ॥ (२) ॥*॥ सुष्ठु रभन्ते रभसयुक्ता भवन्त्यत्र । | षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् । 'रभ राभस्ये' (भ्वा० आ० अ०)। इन् (उ०४।११८) | षडिति ॥ अमी हेमन्तादयः। 'ऋगतौ' 'अर्तेश्च' (उ० 'सुरभिर्हेम्नि चम्पके। जातीफले मातृभेदे रम्ये चैत्रवस | ११७२) इति तुः, चात्कित् । यत्तु मुकुटेनोक्तम्-केत्वादय न्तयोः ॥ सुगन्धौ गवि शल्लक्याम्' इति हैमः ॥ (३)॥ इति तुन्-इति । तन्न। गुणप्रसङ्गात् , अपाणिनीयत्वाच्च । (१) त्रीणि 'चैत्रवैशाखाभ्यामृतो॥ ॥ॐ॥'हेमन्तादीनां षण्णाम् एकम् ॥ ग्रीष्म ऊष्मकः ॥१८॥ निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः । संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः २० ग्रीष्म इति ॥ ग्रसते रसान् । 'ग्रसु अदने (भ्वा० | संवत्सर इति ॥ संवसन्त्य॒तवोऽत्र । 'वसेश्च' (३।७१) आ० अ०) आतो मक्, धातोीभावः, पुगागमश्च 'ग्रीष्मः' 'संपूर्वाचित्' (उ० ३।७२) इति सरप्रत्ययः। 'सः स्यार्धधा(उ० १।१४९) इत्युणादिसूत्रेण निपातितः । 'ग्रीष्म ऊष्मर्तु- तुके' (७४।४९) इति तः ॥ (१)॥*॥ एवं वत्सरोऽपि ॥ भेदयोः' ॥ (१) ॥॥ ऊषति रुजति । 'ऊष रुजा- (२) ॥॥ आप्यते 'आप्ट व्याप्तौ' (खा० प० अ०)। याम्' (भ्वा० प० से.)। 'अन्येभ्यः-' (३।२।७५) इति 'अब्दादयश्च' (उ० ४।९८) इति दन् ह्रखत्वं च । 'अब्द: मनिन् । ('ऊष्माणस्तु निदाघोष्णग्रीष्माः शषसहा अपि')। संवत्सरे वारिवाहमुस्तकयोः पुमान् ॥ (३) ॥॥ भावाजयावादित्वात् (५।४।२९) कन् ॥*॥ मकि (बाहुलकात्) हाति, जिहीते वा। 'हश्च व्रीहिकालयोः'। (३।११४८) इति अदन्तोऽपि । 'ऊष्मो धर्मेऽश्रुणि तथा ज्येष्ठे, ऊष्मा स्त्रियां ण्युट । 'हायनः स्त्री' इति पाठे शरदा संबन्धः । 'हायनो विषि' इति बोपालितः ॥ (२) ॥ नितरां दह्यतेऽत्र । न स्त्रियां वर्षे पुंस्यर्चिव्रीहिमेदयोः' ॥ (४) ॥*॥ शृणाति । 'दह भस्मीकरणे' (भ्वा० प. अ.)। 'हलश्च' (३।३।१२१) 'शु हिंसायाम्' (क्या० प० से.) 'शृदृभसोऽदिः' (उ० ११. इति घञ् । न्यवादित्वात् (७३।५३) कुत्वम् । 'निदाघो १३०) इत्यादिः ॥४॥ प्रज्ञाद्यणि (५।४।३८) शारदोऽपि । ग्रीष्मकाले स्यादुष्णखेदाम्बुनोरपि ॥ (३) ॥*॥ उष्णमुप- | 'समायोषिति, शारदः' इति रत्नकोषः ॥ (५) ॥*॥ 'षम गममत्र ॥ (४) ॥॥ ओषति। 'उष दाहे' (भ्वा०प० ष्टम वैक्लव्ये' (भ्वा०प० से.)। समन्ति विक्लवं कुर्वन्ति से.)। 'इणसिजिदीकुष्यविभ्यो नक्' (उ० ३।२)। 'ऊष्णो सर्वम् । पचाद्यचि (३।११३४) टाप (४।१।४)। 'बहुग्रीष्मे पुमान् , दक्षाशीतयोरन्यलिङ्गकः' ॥ (५) ॥॥ 'ऊष वचननिर्देशात्प्रायेणायं बहुवचनान्तः' इति ध्वनयति । क्वचिरुजायाम्' (भ्वा० प० से.)। मनिन् (३।२।७५) आग- द्वचनान्तरमपि । 'समां समां विजायते' (५।२।१२) इति च्छति । पचाद्यच् (३।१।१३४) ऊष्मा तप आगमोऽत्र ॥॥ सूत्रात् । 'समायां समायाम्' इति तत्र भाष्याच्च । संमान्ति 'ऊष्मा' अपि। "ऊष्मातपनिदाघयोः' इति नान्ते बोपालितः॥ सह वर्तन्ते ऋतवोऽस्यामिति वा । 'मा माने (अ. प. (६) ॥॥ तपति । पचाद्यच् (३।१।१३४)॥ (७) ॥॥ सप्त अ.)। 'आतश्चोपसर्गे (३।३।१०६) इत्यङ् । 'समां 'ज्येष्ठाषाढाभ्यामृतोः॥ समाम्' (५।२।१२) इति निर्देशान्मलोपः । 'समाः संवत्सरे स्त्रियां प्रावृट् स्त्रियां भूग्नि वर्षाः १-ननु द्वे अयने वत्सरः' इत्युक्तम् । तत्रैव वस्सरपर्याया (स्त्रियामिति ॥) वर्षणं वृट् । 'वृषु सेचने' (भ्वा० ५०, वक्तुमुचिताः । सत्यम् । पूर्वमयनद्वयपुरस्कारेणोक्तम् । तेन माघादिः से.)। संपदादित्वात् (वा० ३।३।१०८) क्विप्। प्रकृष्टा सौरो वत्सरः, अत्र तु हेमन्तादिपुरस्कारेण मार्गादिश्चान्द्रः संवत्सरः, वृडत्र । 'नहिवृति-' (६।३।११६) इति दीर्घः ॥ (१)॥*/ | इति न पौनरुक्त्यम् । लोकैस्तु द्वादशमासाः संवत्सर' इति मासवर्ष वर्षणमत्रास्ति । अर्शआद्यच् (५।२।१२७)। टाप् (४- । पुरस्कारेणैव प्रयुज्यते-' इति पीयूषव्याख्या ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy