SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ कालवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । नस्ति । ('वैशाखः स्थानके मासे मन्थानेऽपि')॥ (१) मात्रम्' इत्यभिप्रेत्य 'भस दीप्तौ (जु० प० से.) इति जुहो॥॥ मधु मकरन्दः । सोऽस्मिन्नस्ति । 'मधोर्ज च' (४- त्यादेः 'न बभस्ति' इति व्युत्पत्त्याश्रयणे तु 'अत्वसन्तस्य-' ४१२९) इति जः (२) ॥॥ राधा विशाखा । तद्वती (६।४।१४) इति दी? न स्यात् । 'धनुर्धरे त्रिषु नभाः क्लीब पौर्णमासी राधी । सास्मिन्नस्ति ॥ (३) ॥॥ त्रीणि 'वैशा- व्योम्नि पुमान्घने । घ्राणश्रावणवर्षासु बिसतन्तौ पतगृहे' खस्य' ॥ ॥ (२) ॥*॥ 'विभाषा फाल्गुनी-' (४।२।२३) इति ठकि ज्यैष्ठे शुक्रः श्रावणिकः ॥ (३)॥*॥ त्रीणि 'श्रावणमासस्य'॥ ज्येष्ठ इति ॥ पूर्ववदण्द्वयेन ज्येष्ठः ॥॥ संज्ञापूर्वकस्य स्युर्नभस्यप्रौष्ठपभाद्रभाद्रपदाः समाः। विधेरनित्यत्वाद्वृद्ध्यभावे ज्येष्टोऽपि। 'ज्येष्ठो मासि च वृद्धे स्युरिति ॥ नभा अभ्रम् । तत्र साधुर्नभस्यः॥ (१) च ज्येष्ठा च गृहगोधिका' इति त्रिकाण्डशेषः । ('ज्येष्ठः ॥*॥ प्रोष्टपदाभिर्युक्ता प्रौष्ठपदी । भद्रा भद्रपदा। ताभिर्युक्ता स्यादप्रजे श्रेष्ठे मासमेदातिवृद्धयोः। ज्येष्ठा भे गृहगोधिका भाद्री भाद्रपदी च पौर्णमासी । ततः 'सास्मिन्- (४।२।२१) याम') ॥ (१) ॥॥ विरहिणः शोचन्त्यस्मिन् । 'शुच इत्यण् ॥ (२) ॥॥ (३) ॥* (४)॥*॥ चत्वारि 'भाद्रशोके' (भ्वा०प० से.) 'ऋजेन्द्र (उ० २।२८) इति । रक्, चकारस्य ककारश्च । 'शुक्रः स्याद्भार्गवे ज्येष्टमासे पदमासस्य' ॥ वेश्वानरे पुमान् । रेतोऽक्षिरुग्भिदोः क्लीबम् ॥ (२) ॥*॥| स्यादाश्विन इषोऽप्याश्वयुजोऽपि दे 'ज्येष्ठमासस्य॥ (स्यादिति ॥) अश्विन्या युक्ता पौर्णमास्यस्मिन्नस्ति ॥ शुचिस्त्वयम् । (१) ॥*॥ 'इष गती' (दि. प० से.) एषणमिद यात्रा। आषाढे क्विप् (३।२।१७८) सास्मिन्मासे जिगीषूणामस्ति । अर्श(शुचिरिति ॥) अयमिति शुचेः पुंस्त्वाभिव्यक्त्यर्थम् । आद्यच् (५।२।१२७)॥ (२)॥*॥ अश्वयुजा युक्ता पौर्णमास्यशोचन्ति विरहिणोऽस्मिन् । 'इगुपधात्कित्' (उ० ४।१२०) स्मिन् । अणद्वयम् (४।२।३,२१)॥*॥ संज्ञापूर्वकत्वादृयभावे इतीन किश्च ॥ (१) ॥॥ अषाढया युक्ता पौर्णमास्यस्मिन् । अश्वयुजोऽपि । 'आश्विनोऽश्वयुजश्चेषः' इत्यमरमाला ॥ (३)॥॥ 'आषाढो बतिनां दण्डे मासे मलयपर्वते। स्त्री पूर्णिमायाम्।। त्रीणि 'आश्विनमासस्य ॥ आषाढाभिराख्यातः, इति विग्रहे तु 'अषाढकः' अपि । स्यात्तु कार्तिके॥१७॥ आख्यानण्यन्तात् (वा० ३।१।२६) 'कुन शिल्पिसंज्ञयोः' (उ० | बाहुलोर्जी कार्तिकिकः । २२३२) । 'स्यादाषाढे त्वषाढकः' इति शब्दार्णवः ॥ (२)। _(स्यादिति ॥) कृत्तिकाभिर्युक्ता पौर्णमास्यस्मिन् ॥ (१) ॥॥ द्वे 'आषाढस्य ॥ ॥ॐ॥ बहुलाः कृत्तिकाः। अणद्वयम् (४।२।३, २१)॥ (२) श्रावणे तु स्थानभाःश्रावणिकश्च सः॥१६॥ ॥ॐ॥ ऊर्जयति उत्साहयति जिगीषून् । 'ऊर्ज बलप्राणनयोः' (श्रावण इति ॥) 'स्त्रीपुंसयोक्षभेदे श्रवणं श्रुति- | (चु०प० से.) ण्यन्तात् । (३।१।२६) पचाद्यच् (३.११कर्णयोः' इति रभसः । श्रवणेन युक्ता पौर्णमासी श्रवणा। १३४)। 'ऊर्जः कार्तिके बले' इति हैमः ॥ (३) ॥॥ 'लुबविशेषे' (४।२।४) इति प्राप्तो लुब् यद्यपि 'पौर्णमास्यां 'विभाषा फाल्गुनी- (४।२।२३) इति ठकि कार्तिकिकः ॥ नेष्यते' इत्यत्सर्गः, “विभाषा फाल्गुनी- (४।२।२३) इति (४)॥॥ चत्वारि 'कार्तिकमासस्य ॥ लिङ्गात् , तथापि श्रवणशब्दादिष्यत एव । तत्रैव (४।२। हेमन्तः २३) सूत्रे 'श्रवणा' इति निर्देशात् । 'अबाधकान्यपि निपा (हेमन्त इति ॥) हन्ति । 'हन्तेर्मुद हि च' (उ० ३।तनानि' इति 'श्रावणी' इत्यपि । ततः 'सास्मिन् (४।२। १२९) इति झन् हिरादेशो मुडागमः। गुणः (७।३।८४) ११) इत्यणि श्रावणः । 'श्रावणो मासि पाखण्डे दध्याल्यां ॥*॥ 'हेमा' अपि । 'सर्वत्राण च-(४।३।२२) इति सूत्रे भावणा मता' इति हैमः ॥ (१) ॥*॥ विरहिणो नभ्यति, यद्भाष्यम् 'हेमन्तस्य तलोपवचनानर्थक्यं हेम्नः प्रकृत्यन्यममाति, नभते, वा नभाः । 'णभ हिंसायाम्' (भ्वा० प० तरस्य सत्त्वात्' इति । हिनोति वर्धयति बलम् । 'हि गतौ से, दि. ५० से०, क्या० आ० से.)। असुन् (उ० ४। | वृद्धी च' (खा०प० अ०)। अन्तर्भावितण्यर्थात् 'अन्येस्वामी तन भासते मेघच्छन्नत्वात् इत्याह । भ्योऽपि-(३।२।७५) इति मनिन् ॥ (१) ॥*॥ माग तम । नभासौ, नभासः, नभाभ्याम् , नभाभिः, नभाःसु, | पौषाभ्यां निष्पन्नस्य ऋतोः' एकम् ॥ इत्यादिरूपप्रसङ्गात् । 'नभः खं श्रावणो नभाः' इत्यनुपपतेश्च । हखदीर्घोपधयोः शब्दभेदात् । 'भासते इत्यर्थकथन १-मूर्धन्यान्तः 'ध्वनिमिषे निमिषे क्षणमग्रतः' इति माघ१-मेदिन्यामेवायं पाठः॥ | यमकात्-इति मुकुटः॥ अमर. ७
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy