SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ४८ अमरकोषः। [प्रथमं काण्डम् तैरयनं त्रिभिः। | हायण्या युक्ता पौर्णमास्यस्मिन् । 'आग्रहाण्यश्वत्था' (४(तैरिति ॥) तैऋतुभिः । अयतेऽर्कोऽनेन । ल्युट् (३।३।- | २।२२) ॥॥ ज्योत्स्नादित्वात् (वा० ५।२।१०३) अणि ११७)। यत्तु-'अयतेऽर्कोऽनेन' इति विगृह्य 'इण् गतौ' | 'आग्रहायणः' अपीति पुरुषोत्तमः ॥ (४) ॥॥ चत्वारि (अ० प० अ०) इति धातोरुपन्यसनं-मुकुटेन कृतम् । तद- | 'मार्गशीर्षस्य ॥ संगतम् । इति स्पष्टमेव । 'अयनं पथि भानोरप्युदग्दक्षि- पौषे तैषसहस्यौ द्वौ णतो गतौ' ॥ (१)॥*॥ एकम् 'अयनस्य' ॥ पौष इति ॥ पुष्येण तिष्येण च युक्ता पौर्णमास्यस्मिन् । अयने द्वे गतिरुदग्दक्षिणार्कस्य 'नक्षत्रेण-' (४।२।३) इत्यण् । 'तिष्यपुष्ययोर्नक्षत्राणि (अयने इति ॥) अयने तु द्वे । अर्कस्योत्तरा गतिः, यलोपः' (वा० ६।४।१४९) डीप (1१1१५) ततः 'सास्मिन्' दक्षिणा च उत्तरदक्षिणाख्ये द्वे अयने तु वत्सरः-इति वक्तव्ये (४।२।२१) इत्यण् । 'पौषो मासप्रभेदे स्यात्पोषं तु मह'अर्कस्य' इति ग्रहणं चान्द्रत्वव्यावृत्त्यर्थम् । पक्षादिकं तु चान्द्र युद्धयोः')॥ (१) ॥ॐ॥ (२) ॥ सहसि बले साधुः । मुक्तम् । अयनं तु न चान्द्रं किं तु सौरमेव ॥ (१)॥॥ 'तत्र साधुः' (४।४।९८) इति यत् ॥ (३) ॥॥ त्रीणि 'अयनद्वयस्य' एकैकम् ॥ 'पौषस्य॥ तपा माघे वत्सरः॥१३॥ (तपा इति॥) तपन्यस्मिन् । असुन् । (उ० ४।१८९) (वत्सर इति ॥) वसन्त्यस्मिन् । 'वसेश्च' (उ० ३।७१) सान्तः । 'तपो लोकान्तरेऽपि च। चान्द्रायणादौ घर्मे च इति सरप्रत्ययः । 'सः स्यार्धधातुके' (७४।४९) इति | पुमाञ् शिशिरमाघयोः'(१) ॥* मघया युक्ता पौर्णमास्यसस्य तः॥ स्मिन् ॥ (२)॥*॥ द्वे 'माघमासस्य ॥ ... समरात्रिन्दिवे काले विषुषद्विषुवं च तत् । अथ फाल्गुने । समेति ॥ रात्रिश्च दिवा च रात्रिन्दिवम्। 'अचतुर- स्यात्तपस्यः फाल्गुनिक: (५।४।७७) इत्यादिना साधु । तत् समं यस्मिन् तादृशे काले | | (अथेति ॥) फलति निष्पादयति । 'फल निष्पत्ती' तुलामेषावच्छिन्ने। विषु साम्येऽव्ययम् । ततो मतुप (५।२। (भ्वा०प० से.) 'फलेरॅक्च' (उ० ३।५६ ) इत्युनन् गुगा९४)। 'संज्ञायाम्' (८।२।११) इति वत्वम् ॥ (१)॥॥ गमश्च । 'फल्गुनस्त्वर्जुने मासे नक्षत्रे फल्गुनी स्मृता' इति 'वप्रकरणेऽन्यत्रापि' (५।२।१०९) इत्युक्तेर्वः । तेन विषुवम् । 'विषुवान् समरात्रिवासरः' इति पुंस्काण्डे बोपालितः गोवर्धनानन्दः ॥*॥ प्रज्ञाद्यणि (५।४।३८)। वृद्धिः (४॥२॥ ११७) 'फाल्गुनस्त्वर्जुने मासे फाल्गुनी चास्य पूर्णिमा' ॥ॐ॥ विषुणोऽपि । विषु नानारूपं गमनं विष्वकू । तदस्या इति धरणिः ॥ॐ॥ फल्गुनीभिर्युक्ता पौर्णमासी फाल्गुनी । स्तीति विग्रहे 'विष्वगित्युत्तरपदलोपश्चाकृतसंधेः' (ग०५।२।१००) सास्मिन्नस्ति फाल्गुनः फाल्गुनिकश्च । 'फाल्गुनस्तु गुडाकेशे इति पामाद्यन्तर्गणसूत्रेण नप्रत्ययः। णत्वम् ( ८।४।२)॥ (२) ॥*॥ द्वे 'समरात्रिन्दिवकालस्य ॥ नदीजार्जुनभूरुहे। तपस्यसंज्ञमासे तत्पूर्णिमायां तु फाल्गुनी' । 'विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' (४।२।२३) इति मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः॥ १४॥ ठक् । पक्षेऽण् ॥ (१) ॥ॐ॥ (३) ॥*॥ तपति साधुः । (मार्गेति॥) मृगशिरसा युक्ता पौर्णमासी। 'नक्षत्रेण | 'तत्र साधुः' (४।४।९८) इति यत् । ('तपस्यः युक्तः कालः' (४।२।३) इत्यण् । 'अचि शीर्षः' (६।१।६२)। फाल्गुने मासे तपस्या नियमस्थितौ')॥ (२)॥*॥ त्रीणि मार्गशीर्षी पौर्णमास्यस्मिन्मासे । 'सास्मिन्पौर्णमासी' (४।२।- 'फाल्गुनमासस्य॥ २१) इत्यण् । एतेन 'पुष्ययुक्ता पौर्णमासी पौषी मासे तु स्थाच्चैत्रे चैत्रिको मधुः ॥१५॥ यत्र सा । नाना स पोषो माघाद्याश्चैवमेकादशापरे' इति (स्यादिति ॥) चित्रया युक्ता पौर्णमास्यस्मिन् । अणक्वचित्पठ्यमानं व्याख्यातम् ॥ (१) ॥ ॥ सहते 'षह मर्षणे' ठको (४।२।२३)। ('चैत्रं मृते देवकुले ना भूभृन्मास (भ्वा० उ० अ०) असुन् (उ० ४.१८९) सान्तः । ('सहो भेदयोः') (१)॥*॥ (२)॥॥ मन्यते एतं मधुः । 'मन बले ज्योतिषि च सहा हेमन्तमार्गयोः')॥*॥ पचाद्यज ज्ञाने' (दि. आ० अ०)। 'फलिपाटि-' (उ० ११८) इत्यु न्तोऽपि । 'मार्गे सहः सहाः' इति शब्दार्णवः ॥ (२) *॥ धश्चान्तादेशः। 'मधु पुष्परसे क्षौद्रे मद्ये ना तु मधुट्ठमे एकदेशप्रयोगात् मृगोऽपि । 'मृगशिरा मृगः' इति रुद्र वसन्तदैत्यभिच्चैत्रे स्याज्जीवन्त्यां तु योषिति' ॥ (३) ॥ कोषः। तद्युक्ता पौर्णमासी मार्गी। सास्मिन्नस्ति । ( "मार्गो त्रीणि 'चैत्रस्य॥ मृगमदे मासे सौम्यःऽन्वेषणे पथि') (३) ॥४॥ आग्र-| वैशाखे माधवो राधा . १-भाष्ये तु 'अन्येभ्योऽपि' इति दृश्यते ।। । (वैशाख इति ॥) विशाखया युक्ता पौर्णमास्यस्मि
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy