SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ कालवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । स्त्रियाम् । सर्वसाधुसमानेषु समं स्यादभिधेयवत्' ॥ (६) मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः। ॥॥ षट् 'संवत्सरस्य'॥ मन्वन्तरमिति ॥ 'मनोरन्तरमवकाशः' इति विग्रहः मासेन स्यादहोरात्रः पैत्रः ॥*॥ एकाधिका सप्ततिः। सा च किंचिदधिकेति बोध्यम् । एकम् 'मन्वन्तरस्य' ॥ मासेनेति ॥ नृणां मासेन । पितुणामयं पैत्रोऽहोरात्रः तत्र कृष्णपक्षो दिनम् । शुक्लपक्षो रात्रिः॥ संवर्तःप्रलयः कल्पःक्षयः कल्पान्त इत्यपि ॥ २२॥ वर्षेण दैवतः। संवर्त इति ॥ संवर्तते जगदत्र । 'हलश्च' (३।३।१२१) | इति घञ् । 'संवर्तः प्रलयेऽक्षद्रौ' इति हैमः ॥ (१) ॥१॥ (वर्षेणेति ॥) नृणां वर्षेण । देवतानामयं दैवतोऽहो- प्रलीयतेऽत्र 'लील श्लेषणे' (दि. आ० अ०) 'एरच्' (३।३।रात्रः । तत्रोत्तरायणं दिनम् । दक्षिणायनं रात्रिः ॥ ५६) 'प्रलयो मृतौ । संहारे नष्टचेष्टत्वे' इति हैमः ॥ (२) ॥*॥ ‘कृपू सामर्थे' (भ्वा० आ० से.) कल्प्यन्ते विरुद्धदेवे युगसहने द्वे ब्राह्मः . लक्षणया क्षीयन्तेऽत्र । 'पुंसि-' (३।३।११८) इति घः । देव इति ॥) देवानां युगसहस्रद्वयेन ब्रह्मणोऽयम् 'ब्राह्मो 'कल्पो विकल्पे कल्पद्रौ संवर्ते ब्रह्मवासरे। शास्त्रे न्याये ऽजातो' (६।४।१७१) ब्राह्मोऽहोरात्रः । देवैः षष्ट्यधिकैस्त्रिभिर विधौ' इति हेमचन्द्रः ॥ (३) ॥४॥ क्षीयन्ते प्राणिनोऽत्र । होरात्रशतैदिव्यं वर्षम् । तैदशभिः सहस्रर्मानुषं चतुर्युगम् । 'क्षि क्षये' (भ्वा० प० से.)। 'एरच्' (३।३।५६) 'पुंसि' तच देवानामेकं युगम् । तत्सहस्रं ब्रह्मणो दिनं भूतानां स्थिति (३।३।११८) इति घो वा। 'क्षयो गेहे च कल्पान्तेऽपचये कालः । तावत्येव रात्रिः प्रलयकालः ॥ रुजि' इति हैमः ॥ (४) ॥॥ कल्पस्यान्तोऽवधिः । 'कल्प: शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने' इति शाश्वतः ॥ (५) कल्पौ तु तौ नृणाम् ॥२१॥ ॥*॥ पञ्च 'प्रलयस्य' ॥ कल्पाविति ॥ ये देवे युगसहस्र तौ । कल्पयतः स्थितिं | अस्त्री पत पुमान्पाप्मा पापं किल्विषकल्मषम् । प्रलयं च । “कृपू सामथ्र्य (भ्वा० आ० सं० । । ण्यन्तात् / कलुष वृजिननाघमहोदुरितदुष्कृतम् ।। २३ ।। (३।१।१२) पचाद्यच् (३।१।१३४)। 'कल्पः शास्त्रे विधौ | न्याये संवते ब्रह्मणो दिने' ॥ (१) ॥* | (अस्त्रीति ॥) पच्यते दुःखमनेन । 'पचि व्यक्तीकरणे, एकम् 'ब्रह्मणो दिनस्य'। विस्तारे वा' (भ्वा० आ० से.)। करणे घञ् (३।३।१९) कुत्वम् (७॥३॥५२)। यद्वा,-पञ्चनं पङ्को व्यक्तीकरणम् , विस्तारो वा । तं करोति। 'तत्करोति-' (वा० ३।१।२६) १-'सर्वधातु' इति पाठः । २-इदं च मनूक्तमपि निशी इति णिच् । ततः पचाद्यच् (३।१।१३४)। 'पङ्कोऽधे कर्दमे' बतो दिनान्तरप्रवृत्तिमते । वस्तुतस्तु कृष्णाष्टम्यर्थे सूर्योदयः । इति हैमः ॥ (१) ॥*॥ आप्नोति व्याप्नोति लोकान् । 'आप अमान्ते मध्याह्नः, शुक्लाष्टम्यर्धे सूर्यास्तः, पूर्णिमान्ते निशीथः व्याप्तौ' (खा. प० अ०) 'नामन्सीमन्-' (उ० ४।१५१) पितृणां भवति ॥ ३-इदमपि तथैव । देवानां सूर्योदयो मेषविषुवे, | इति सूत्रेण निपातितः ॥ (२) ॥*॥ पान्त्यस्मादात्मानम् । मध्याह्नो मिथुनान्ते, सूर्यास्तस्तुलाविषुवे, निशीथो धनुरन्ते भवति ॥ 'पा रक्षणे' (अ० प० अ०)। 'पानीविषिभ्यः पः' (उ० 1-'कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । प्रोच्यते तत्सहस्रं | ३।२३)। भीमादित्वात् (३।४।७४) अपादाने । यद्वा,-पिबति तुब्रह्मणो दिनमुच्यते ॥ इति विष्णुपुराणतो युगानां नामानि ज्ञेयानि । तन्मानं च मनुनेत्थमभिहितम्-'चत्वार्याहुः सहस्राणि वर्षाणां तुकृतं युगम् । तस्य तावच्छती संख्या संध्यांशश्च तथाविधः । इतरेषु __१-मनवो ब्रह्मसुताश्चतुर्दशैव । तथा च विष्णुपुराणे-'मनुः सुसंध्येषु ससंध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि | स्वायंभुवो नाम मनुः स्वारोचिषस्तथा । औत्तमिस्तामसिश्चैव रैव२॥ एतद्वादशसाहस्रं देवानां युगमुच्यते । दैविकानां युगानां तु | तश्चाक्षुषस्तथा ॥ एते तु मनवोऽतीताः सप्तमस्तु रवेः सुतः। वैवस्वसहवं परिसंख्यया । ब्राह्ममेकमहज्ञेयं तावतीं रात्रिमेव च ॥ इति । तोऽयं यस्यैतत् सप्तमो वर्तते युगम् ॥ सावर्णिर्दक्षसावर्णो ब्रह्मसावर्ण अख निष्कृष्टोऽर्थस्तु 'कृतयुगमानं दैववर्षेः ४८००, वर्षदिनाः ३६० | इत्यपि । धर्मसावर्णरुद्रस्तु सावर्णो रौच्यभौत्यवत् ॥' इति मन्वन्तरमागुणितं जातं मानुषवर्षमानम् १७२८०००। त्रेता दिव्यैर्वः ३६००, | नानयनम् । नामनिधाने सर्वज्ञश्रीनारायणचरणाः-'दैविकानां युगानां मानुषैः १२९६००० । द्वापरं दिव्यैः २४००, मानुषैः ८६४००० ।। | तु सहस्रं ब्रह्मणो दिनम् । मन्वन्तरं तथैवैकं तस्य भागाश्चतुर्दश ।' फलिदिन्यैः १२००, मानुषैः ४३२००० । चतुर्युगं दिव्यैः १२०००, इत्यनेन स्फुटमेवोक्तवन्तः। तथा चैकस्य मन्वन्तरस्य ३०८५७१४२८ मानुषैः ४३२०००० । ब्रह्मादिनं दिव्यैः १२००००००, मानुषैः । वर्षाणि, ६ मासाः, २५ दिनानि, ४२ घटिकाः, साग्राण्येकपञ्चाशत् ४३२००००००० इत्थमवसेयः ॥ पलानि भवन्तीति-मुकुटाशयः॥ २-'क्षुद्रे' इति पाठः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy