SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २१५ (तु०प० से.) 'गृ शब्दे' (त्र्या० प० से.) वा। 'अर्ति- 'वृद्धाच्च' (वा० ४।२।३९) इति वुञ्। भावकर्मणोस्तु मनोगृभ्यां भन्' (उ० ३।१५२)। 'गर्भो भ्रूणेऽर्भके कुक्षौ संधौ | ज्ञादित्वात् (५।१।१३३) वुञ् । अपिशब्दादृद्धत्वेऽपि । पनसकण्टके' इति विश्व-मेदिन्यौ ॥ (१) ॥॥ भ्रूण्यते । भ्रण वार्धकशब्दात् चतुर्वर्णादित्वात् (वा. ५।१।१२४) स्वार्थे आशाविशङ्कयोः' (चु. आ० से.)। घञ् (३।३।१९)। प्यत्रि 'वार्धक्यम्' अपि। 'वार्धकं वृद्धसंघाते वृद्धत्वे 'भ्रूणः स्त्रीगर्भडिम्भयोः' (इति मेदिनी) ॥ (२) ॥॥ द्वे वृद्धकर्मणि' इति विश्वः ॥ (२)॥*॥ द्वे 'वृद्धसमूहस्य' ॥ 'कुक्षिस्थगर्भस्य॥ पलितं जरसा शौक्लयं केशादौ तृतीया प्रकृतिः शण्ढः क्लीवः पण्डो नपुंसकम् ३९ पेति ॥ फलति । फलनम् , वा । ‘फल निष्पत्तौ', 'जिफला तृतीयेति ॥ स्त्रीपुंसावपेक्ष्य तृतीया प्रकृतिः-तृतीयः विशरणे' वा (भ्वा०प० से.)। 'लोष्टपलितो' (उ. प्रकारः। असमस्तमेतत् ॥ ॥ समासे तु 'तृतीयप्रकृतिः ॥ ३॥९२) इति साधुः । यद्वा,-पलति स्म। 'पल गतौ (भ्वा० (१) ॥*॥ शाम्यति । 'शमु उपशमे' (दि० प० से.)। प० से०)। 'गत्यर्था-' (३।४।७२) इति क्तः। पलनं वा। 'शमेर्डः' ( उ० १।९९)। 'क्लीबं शण्ढश्च कक्षुकी' इति ताल- | 'नपुंसके भावे क्तः' (३।३।११४) 'पलितं शैलजे तापे व्यादौ रभसः । 'शण्ढः स्यात्पुंसि गोपतौ । आकृष्टाण्डे | केशपाके च कर्दमे' (इति मेदिनी) ॥ (१) ॥*॥ आदिना वर्षवरे तृतीयप्रकृतावपि' (इति मेदिनी) ('शण्डशण्ढौ तु | लोमश्मश्रुणोः ॥*॥ एकम् 'जरया शुक्लस्य॥ सौविदौ । वन्ध्यपुंसीवरे क्लीबे' इति हैमः) ॥ (२) ॥१॥ विरसा जरा। क्लीबते। 'क्ली अधार्ये' (भ्वा० आ० से.) । 'इगुपध-' (३।१।१३५) इति कः । 'अस्त्री नपुंसके क्लीव वाच्यलिङ्ग वीति ॥ विस्रस्यतेऽनया 'स्रंसु अधःपतने' (भ्वा० आ० स्त्वविक्रम' इति रुद्रः ॥ (३) ॥*॥ पण्डते। 'पडि गतौ' | | से०) भिदाद्यङ् (३।३।१०४) (१) ॥॥ जीर्यतेऽनया । (भ्वा० आ० से.)। अच् (३।१११३४)। यद्वा,-पणते । | 'जृष् वयोहानौ' (दि० प० से.) "षिद्भिदादिभ्योऽ (३।'पण व्यवहारे स्तुतौ च' (भ्वा० आ० से.)। 'मन्ताड्डः' ३।१०४)। यद्वा,-जरणम् । भावेऽङ् (३।३।१०४)। 'ऋद(उ० १११४) ॥ "पण्डः षण्ढे, धियि स्त्री स्यात् (इति शोऽडि गुणः' (७।४।१६)॥ (२)॥१॥ द्वे 'जरायाः ॥ मेदिनी) ॥ (४) * 'न स्त्री न पुमान्' इत्यस्य नपुंसक स्यादुत्तानशया डिम्भा स्तनपा च स्तनंधयी ॥४॥ भावो 'नभ्राट्-' (६।३।७५) इत्यत्र निपातनात् । ‘स नपुं- स्यादिति ॥ उत्ताना शेते । 'उत्तानादिषु कर्तृषु' (वा. सको भवेत्' ( ) इति 'भाध्यात्पुंस्यप्ययम्' ॥ (५) ॥॥ ३।२।१५) इत्यच् ॥ (१) ॥*॥ डिम्भयति । 'डिभि संघे' पञ्च 'नपुंसकस्य ॥ चुरादिः । अच् (३।१।१३४) डिम्भ्य ते वा । घञ् (३।३।१९) शिशुत्वं शैशवं वाल्यम् | अच् (३।३।५६) वा। 'डिम्भोऽपि बालिशे बाले' (इति शिश्चिति ॥ शिशोर्भावः । 'तस्य भावस्त्वतलौ' (५।१। | मेदिनी)॥ (२)॥*॥ स्तनौ पिबति । 'आतोऽनुप-' (३।२।११९) । 'आ च त्वात्' (५।१।१२०) इति वा त्वः ॥ (१). ३) इति कः।-'सुपि- (३।३।४) इति योगविभागात्कः इति स्वामि-मुकुटौ चिन्त्यौ ।। (३) ॥*॥ स्तनं धयति । 'धेट ॥५॥ 'इगन्ताच लघुपूर्वोत्' (५।१।१३१) इत्यण् ॥ (२) ॥॥ बालस्य भावः । ब्राह्मणादित्वात् (५।१।१२४) ध्यञ् ॥ (३) पाने' (भ्वा०प० अ०)। 'नासिकास्तनयोः-' (३।२।११) *॥ त्रीणि 'बाल्यत्वे॥ इति खश् । धेटष्टित्त्वात् (४।१।१५) डीप् ॥ (४) ॥ एषु | त्रिलिङ्गता । 'त्रिषु जरावराः' इति वक्ष्यमाणत्वात् । स्त्रीलिङ्ग___ तारुण्यं यौवनं समे। निर्देशः स्त्रीप्रत्ययप्रदर्शनार्थः ॥*॥ चत्वारि 'अतिबालितेति ॥ तरुणस्य भावः । ष्यञ् (५।१।१२४) ॥ (१)| कायाः॥ ॥॥ यूनो भावः । 'हायनान्तयुवादिभ्योऽण्' (५।१११३०)। 'अन्' (६।४।१६७) इति प्रकृतिभावः ॥ (२) ॥*॥ द्वे बालस्तु स्यान्माणवकः 'तारुण्यस्य॥ बाल इति ॥ बल्यते, बलते, वा। 'बल संचलने' (भ्वा० स्यात्स्थाविरं तु वृद्धत्वम् आ० से.) घञ् (३।३।१९)। ज्वलादि (३।१।१४०) स्यादिति ॥ स्थविरस्य भावः। कर्म वा । युवादित्वात् णो वा । 'बालोऽज्ञेऽश्वेभपुच्छयोः। शिशौ हीवेरकचयोर्वाला तु त्रुटियोषितोः । बाली भूषान्तरे मेघौ' इति हैमः ॥ (५।१।१३९) अण् ॥ (१)॥*॥ वृद्धस्य भावः । त्वः (५।१। (१) ॥*॥ मनोरयम् । 'तस्येदम्' (४।३।१२०) इत्यण । १२०) ॥ (२) ॥॥ द्वे 'वृद्धत्वस्य ॥ 'ब्राह्मणमाणव- (४।२।४२) इति निपातनाण्णत्वम् । 'अल्पे' वृद्धसंघेऽपि वार्धकम् ॥ ४०॥ (५।३।८५) इति कन् । 'हारभेदे माणवको बाले कुपुरुषेवृद्धति ॥ वृद्धानां संघः ॥ (१) ॥*॥ वृद्धानां समूहः। ऽपि च' इति रभसः ॥ (२)॥॥ द्वे 'बालस्य ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy