SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २१४ अमरकोषः। [द्वितीयं काण्डम् इति कः। 'प्रियो वृद्ध्योषधौ हृद्ये धवे' इति हैमः ॥ (२)| 'अभ्यर्हितं च' (वा० २।२।३४) इति मातुः पूर्वनिपातः ॥ (9) ॥*॥ पाति । 'पा रक्षणे' (अ०प० अ०) । 'पातेडतिः' | ॥* 'पिता मात्रा' (१।२७०) इत्येकशेषो वा ।। (२) ॥५॥ (उ० ४.५७) ॥ (३) ॥*॥ बिभर्ति । 'डुभृञ् धारणपोष- | 'मातरपितरावुदीचाम्' (६।३।३२) इति मातुरकुन्तादेशो वा ॥ णयोः' (जु० उ० से.)। तृच (३।१।१३३)॥ (४)॥*|| (३) ॥॥ त्रीणि 'मातापित्रोः ॥ चत्वारि 'पत्युः॥ | श्वश्रूश्वशुरौ श्वशुरौ जारस्तूपपतिः समौ ॥ ३५॥ श्वेति ॥ श्वश्रूश्च श्वशुरश्च ॥ (१) ॥*॥ 'श्वशुरः श्वश्वा' जेति ॥ जारयति । 'जष वयोहानौ' (भ्वा० प० से.) (१२।७१) इत्येकशेषो वा ॥ (२)॥॥ द्वे 'सहोक्तयोः 'दारजारौ कर्तरि णिलुक् च' (वा० ३।३।२०) इति घञ्। श्वश्रूश्वशुरयो॥ यत्तु-जीर्यतेऽनेन । करणे घञ् (३।३।१९) इति-मुकुटः । पुत्रौ पुत्रश्च दुहिता च ॥ ३७॥ तन्न । 'अजब्भ्याम्-' (वा० ३।३।१२६) इति वार्तिकविरो- | धात् । 'जारस्तूपपतौ जारौषधीभिदि' इति हैमः ॥ (१) पुत्राविति ॥ पुत्रश्च दुहिता च । 'भ्रातृपुत्रौ-' (१।२।६८) ॥*॥ उपमितः पत्या । 'अवादयः क्रुष्टाद्यर्थे तृतीयया' (वा । इत्येकशेषः ॥ (१)॥*॥ 'पुत्रकन्ययोः ' एकम् ॥ २।२।१८) इति समासः। उपसृष्टा पतिरनेन वा । 'प्रादिभ्यो दंपती जंपती जायापती भार्यापती च तो। धातुजस्य वाच्यो वा चोत्तरपदलोपश्च' (वा० २।२।२४) इति दंपेति ॥ जाया च पतिश्च । राजदन्तादि( २॥२॥३१)समासः ॥ (२)॥॥ द्वे 'मुख्यादन्यस्य भर्तुः ॥ गणे पाठाजायाशब्दस्य 'दम्' 'जम्' भावो वा निपात्यते ॥ अमृते जारजः कुण्डः 'दाराः पुंसि बहुत्वे च दं कलत्रे नपुंसकम्' इत्यमरमाला ॥ अम्रिति ॥ जाराज्जातः । कुण्ड्यते कुलमनेन । 'कुडि दाहे'। 'पल्यां जं दमलिङ्गत्वे' इति नामप्रपञ्चः॥ (१) ॥ ॥(२)॥*॥ (भ्वा० आ० से.)। घञ् ( ३।३।१९)। 'कुण्डमन्यालये (३) ॥*॥ भार्या च पतिश्च ॥ (४) ॥॥ 'तौ इत्यनेन मानभेदे देवजलाशये । कुण्डी कमण्डलो, जारा(पतिवत्नीसुते | पुर | पुंस्त्वमुक्तम्' । 'शाल्मली मैथिली मैत्री दंपती जंपती च सा' पुमान् । पिठरे तु न ना' इति मेदिनी )सुते पुमान्' । सुतायां | इति वाचस्पती स्त्रीत्वमप्युक्तम् ॥ ॥ चत्वारि 'जायापत्योः॥ तु जातिलक्षणः (४।१।६३) ङीष् भवत्येव ॥ (१)॥॥ एकम् | गर्भाशयो जरायुः स्यात् 'जीवति पत्यो जारजातस्य॥ गर्नेति ॥ गर्भ आशेते अत्र । 'पुंसि-' (३।३।११८) मृते भर्तरि गोलकः।। इति घः॥ (२) ॥॥ जरामेति । 'किंजरयोः श्रिणः' (उ. म्रिति ॥ 'जारजः' इत्येव । गुज्यते। 'गुड रक्षायाम् (तु. १४) इति बुण ॥ (१)॥॥ द्वे 'गर्भवेष्टनचर्मणः॥ ५० से.) घञ् (३।३।१९)। खार्थे कन् (५।४।५)। उल्वं च कललोऽस्त्रियाम् ॥ ३८॥ 'गोलको विधवापुढे जारात्, स्यान्मणिके गुडे' (इति मेदिनी)। ॥ (१) ॥*॥ एकं 'विधवायां जारजातस्य॥ उल्वमिति ॥ उल्लीयते 'लीङ् श्लेषणे' (दि. आ० अ०)। 'उल्वादयश्च' (उ० ४।९५) इति साधुः। यद्वा,-ओलति, भ्रात्रीयो भ्रातृजः उल्यते, वा । 'उल' सौत्रो दाहे। वल्यते वा। 'वल प्राणने' भ्रात्रीति ॥ भ्रातुरपत्यम् । 'भ्रातुर्व्यच्च' (४।१।१४४) इति (भ्वा०प० से.) प्राग्वत् ॥ (१) ॥४॥ कल्यते । 'कल चकाराच्छः ॥ (१) ॥ ॥ भ्रातुर्जातः। ङः (३।२।९८)॥ (२) संख्याने (चु० उ० से.) । 'वृषादिभ्यश्चित्' (उ० १११०६) ॥*॥ द्वे 'भ्रातृपुत्रस्य' । इति कलः ॥ (२) ॥॥ द्वे 'शुक्रशोणितसंपातस्य। भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६॥ चत्वारि गर्भवेष्टनस्य–इत्यन्ये ॥ भ्राविति ॥ भ्राता च भगिनी च ॥ (१) ॥॥ भ्राजते। सूतिमासो वैजननः 'भ्राज दीप्तौ' (भ्वा० आ० से.)। 'नप्तनेष्ट- (उ० २।९५) स्विति ॥ सूतेः प्रसवस्य मासः ॥ (१) ॥*॥ विजायतेइति साधुः। यत्तु-बिभर्ति । "पित्रादयः' इति तृच् । भ्रादे- ऽस्मिन् । 'करणा-' (३३।११७) इति ल्युट्। विजनन एव । शश्च-इति-भ्राजते। 'स्वस्रादयः' इति ऋन् । जस्य तत्वे- प्रज्ञाद्यण (५।४।३८) यद्वा,-विजननस्य गर्भमोचनस्यायम् । इति च मुकुटेनोक्तम् । तदुपेक्ष्यम् । अपाणिनीयत्वात् । स्वसा 'तस्येदम् (४।३।१२०) इत्यण् । 'नवमे दशमे वापि प्रबलै: च भ्राता च 'भ्रातृपुत्रौ खसृदुहितृभ्याम्' (१।२।६८) इत्येक- सूतिमारुतैः। निःसार्यते बाण इव जन्तुश्छिद्रेण सत्वरः' ( ) शेषः ॥ (२)॥॥ द्वे 'भ्रातृभगिन्योः ' ॥ ॥ (२)॥*॥ द्वे 'प्रसवमासस्य ॥ मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ। गर्भो भ्रूण इमो समौ।। मेति ॥ माता च पिता च । 'आनकृतो द्वन्द्वे' (६।३।२५)।। गर्भ इति ॥ गीर्यते उद्गीर्यते शब्द्यते । वा। 'गृ निगरणे'
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy