SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६] व्याख्यासुधाख्यन्याख्यासमेतः । २१३ ॥*-स्यामयति । 'स्यम वितर्के' चुरादिः। अच् (३।१।- पुरुषोऽस्य । 'ज्योतिर्जनपद-' (६।३।८५) इति समानस्य सः॥ १३४) पृषोदरादित्वात् (६।३।१०९) मस्य लः-इति खामी। (२) ॥॥ द्वे 'सप्तपुरुषावधिशातिषु ॥ 'स्थालसालसमसूरसूरयः' इति सभेदाद्दन्त्यादिः ।-स्याल | समानोदर्यसोदर्यसगर्यसहजाः समाः। वित-इति मुकुटस्य प्रमादः । स्याल धातोरभावात् ॥ (१) समेति ॥ समान उदरे शयितः । 'समानोदरे शयितः' ॥॥ पत्युः श्यालाः स्युः ॥*॥ एकम् 'पक्षीभ्रातुः ॥ (४४१०८) इति यत् ॥ (१)॥*॥ विभाषोदरे' (६।३। स्वामिनो देतृदेवरी। ८८) इति समानस्य वा सः। 'सोदराद्यः' (४।४।१०९)। खेति ॥ पत्युओता पत्याः । दीव्यति । 'दिवेक्रः (२)॥*॥ समाने गर्भे भवः। 'सगर्भसयूथ-(४।४।११४) ( उ० २१९९) ॥ (१) ॥*॥ देवते। 'देव देवने' (भ्वा० इति यत् । 'सगर्भ' इति निर्देशात्सः। यद्वा,-सह तुल्ये गर्भे आ० से.) 'अर्तिकमिभ्रमि- (उ० ३११३२) इत्यमरः ॥ कुक्षी भवः । “सह साकल्यसादृश्ययोगपद्यसमृद्धिषु' इति (२) ॥ ॥ 'देवृदेवरदेवानः' इति शब्दार्णवः ॥॥ द्वे | विश्वः ॥ (३) ॥*॥ सह तुल्य उदरे जातः । 'अन्येष्वपि'पत्युः कनिष्ठभ्रातुः' इति खामी। ज्येष्ठस्तु श्वशुर एवेति (३।३।१०१) इति डः ॥ (४) ॥*॥ सह उदरेण वर्तते । सुभूत्यादयः ॥ 'वोपसर्जनस्य' (६।३१८२) इति सः। 'सोदरः' 'सहोदरः'. खत्रीयो भागिनेयः स्यात् चात्र । ('भ्राता तु स्यात्सहोदरः । समानोदर्यसोदर्य सगऱ्यासहजा अपि । सोदरश्च' इति नाममाला)।-सहस्य खेति ॥ स्वसुरपत्यम् । 'खसुश्छः' (४।१।१४३) ॥ (१) सोन्यतरस्याम' इति पाक्षिके सभावे-इति मुकुटश्चिन्त्यः, ॥॥ भगिन्या अपत्यम् । 'स्त्रीभ्यो ढक्' (४।१।१२०) ॥ (२) तादृशसूत्राभावात् ॥॥ चत्वारि 'एकोदरोत्पन्नभ्रातः॥ ॥ ॥ द्वे 'भगिनीसुतस्य॥ सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः॥३४॥ जामाता दुहितुः पतिः॥३२॥ सेति ॥ समानं गोत्रं कुलमस्य । 'ज्योतिर्जनपद-' (६।३।जेति ॥ जायां मिमीते। मिनोति, वा। 'माल् माने ८५) इति सः ॥ (१) ॥*॥ बध्नाति । 'बन्ध बन्धने' (जु० आ० अ०) 'डुमिन् प्रक्षेपणे' (खा० उ० अ०) वा। 'नप्तनेष्ट-' (उ० २।९५) इति साधुः ॥ (१)॥*॥ 'विभाषा (त्र्या० प० अ०)। 'शस्वस्निहि-' (उ० ११०) इन्युः । खसपत्योः' (६२२४) इति वालुक् ॥ (२) ॥४॥ द्वे | प्रज्ञाद्यण (५।४।३८) वा। 'बान्धवो बन्धुमित्रयोः' इति 'जामातुः ॥ हैमः ॥ (२) ॥*॥ 'बन्धुर्मातृबान्धवयोः' इति हैमः ॥ (४) ॥॥ जानानि । क्तिच् ( ३।३।१७४) । ज्ञायते वा । तिन् पितामहः पितृपिता (३।३।९४)। ('ज्ञातिस्तातसगोत्रयोः' इति मेदिनी)॥ (३) पितेति ॥ पितुः पिता ॥ (२) ॥॥ 'मातृपितृभ्यां ॥ वनति । 'खन शब्दे' (भ्वा० प० से.)। 'अन्येपितरि डामहच्' 'मातरि पिच्च' (वा० ४।२।३६)। "पिता- भ्योऽपि-' (वा० ३।३।१०१) इति डः ॥ (५) ॥॥ ख महः पद्मयोनौ जनके जनकस्य च' इति हैमः ॥ (१) ॥॥ द्वे | आत्मीयश्चासौ जनश्च ॥ (६)*॥ षट् 'सगोत्रस्य' ॥ 'पितामहस्य ॥ शातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः । तत्पिता प्रपितामहः। झेति ॥ ज्ञातेर्भावः। 'कपिज्ञाल्योर्डक्' (५।१।१२७)॥ तदिति ॥ तस्य पितामहस्य पिता। प्रकर्षेण पितामहः ।। (१) ॥*॥ बन्धूनां समूहः । 'ग्रामजनबन्धुभ्यस्तल्' (४॥२॥४३) 'प्रादयो गता-(वा० २।२।१८) इति समासः ॥ (१)॥॥ |॥ (२) ॥॥ एकैकम् 'ज्ञातिसमूहस्य' ॥ एकम् 'प्रपितामहस्य ॥ धवः प्रियः पतिर्भर्ता मातुर्मातामहाद्येवम् धेति ॥ धवति, धूयते, वा। 'धूञ् कम्पने' (चु० उ० मेति ॥ मातुः पितरि डामहच् (वा० ४।२।३६) । से.)। 'आवृषादा' (चु० गण०) इति वा णिच् । अच् (३।प्रकृष्टो मातामहः (प्रमातामहः)॥ (१) ॥*॥ एकैकम् ११३४)। घञ् (३।३।१९) वा। संज्ञापूर्वकत्वान्न वृद्धिः । 'मातामहस्य'॥ 'ऋदोरप्' (३।३।५७) वा। 'धवः पुमान्नरे धूर्ते पत्यौ सपिण्डास्तु सनामयः॥३३॥| वृक्षान्तरेऽपि च' (इति मेदिनी) ॥ (१) ॥*॥ प्रीणाति । सेति ॥ समानः पिण्डो देहो मूलपुरुषो निर्वाप्यो वाऽस्य ।। 'प्रीञ् तर्पणे' (त्र्या० उ० से.)। 'इगुपध-' (३।१।१३५) 'वान्यस्मिन्सपिण्डे-' (४।१।१६५) इत्यादिनिर्देशात् समानस्य | १-क्तिनः स्त्रियां विधानेन स्त्रीलिङ्गत्वापत्त्या 'स्वस्वपर्यायेष्वनु- सः। यदा,-सह पिण्डेन वर्तते । 'सपिण्डता तु पुरुषे सप्तमे क्तानां इन्द्रो न कृतः' इति प्रतिज्ञानुरोधात् 'शाति'शब्दस्य द्वन्द्वानुपविनिवर्तते (मनुः ५।६०)॥ (१)॥*॥ समानो नाभिर्मूल-पत्तिः । अतोत्र क्तिन्न संगतः।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy