SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २१२ अमरकोषः। [द्वितीयं काण्डम् तातस्तु जनकः पिता ॥ २८ ॥ | भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् । तातेति ॥ तनोति । 'दुतनिभ्यां दीर्घश्च' (उ० ३९.) मेति ॥ यतते । 'यती प्रयत्ने' (भ्वा० आ० से.) । इति क्तः । 'अनुदात्त-' (६।४।३७) इति नलोपः । तात- | 'यतेवृद्धिश्च' (उ० ३।९७) इत्यन् ॥ (१)॥*॥ एकम् 'परपलितजर्तुसूरताः' इति तनोतेः क्तः, नलोपदी च-इति! स्परं भ्रातृभार्याणाम्॥ मुकुटस्तु चिन्त्यः । तादृशसूत्राभावात् । 'तातोऽनुकम्प्ये प्रजावती भ्रातृजाया पितरि' इति हेमचन्द्रः ॥ (१) ॥॥ जनयति । ण्वुल् (३।११- प्रेति ॥ प्रजाऽस्त्यस्याः । मतुप् (५।२।९४) । यत्तु१३३)। 'जनिवध्योश्च' (॥३॥३५) इति न वृद्धिः । 'जनकः जायायां प्रविश्य पुनः पुनर्जायते । 'उपसर्गे च संज्ञायाम् पितृभूपयोः' इति हैमः ॥ (२) ॥*॥ पाति । 'नप्तनेष्ट-' । (३।२।९९) इति डः । प्रजः पतिस्तद्योगात् मतुप् (५।२।९४) (उ० २।९५) इति साधुः ।-'पित्रादयः' इति तृच् इत्वं च 'शरादीनां च' (६।३।१२०) इति दीर्घः-इति मुकुटः। -इति सुभूतिः। तन्न । तादृशसूत्राभावात् ॥ (३) ॥*॥ तन्न । 'प्रजः' इत्यस्य संज्ञात्वेनाप्रसिद्धत्वात् । अस्मदुक्तरीत्या त्रीणि 'पितुः' ॥ निर्वाहेनोक्तकल्पनाया व्यर्थत्वाच्च ॥ (१) ॥॥ श्रातुर्जाया । जनयित्री प्रसूर्माता जननी | (२)॥॥ द्वे 'भ्रातृपल्या ॥ जनेति ॥ जनयति । तृच् (३।१।१३३)। 'ऋन्नेभ्यो डीप्' | मातुलानी तु मातुली ॥ ३०॥ (४।१।५) ॥*॥ अन्तर्भावितण्यर्थात् 'जनित्री' ॥ (१) मेति ॥ मातुलस्य स्त्री। 'पुंयोगात्-' (1१।४८) इति ॥*॥ प्रसूयते । 'सत्सूद्विष-' (२०६१) इति क्विप ॥ (२) कीष् । 'मातुलोपाध्याय-' इत्यानुग् वा ॥ (१) ॥॥ (२) ॥॥ मन्यते । 'मान पूजायाम्' (भ्वा० आ० से.) माति ॥॥ द्वे 'मातुलमार्यायाः ॥ वा। माति गर्भोऽस्यां वा । 'मा माने' (अ०प० अ०)। पतिपत्योः प्रसूः श्वश्रूः 'नप्तनेतृ-' (उ० २०९५) इति साधुः । 'माता गौर्दुर्गा पेति ॥ पत्युर्माता पत्न्याः श्वश्रूः । पन्या माता पत्युः जननी मही। 'मातरश्च ब्रह्माण्याद्याः' इति हैमः ।। (३)*॥ श्वश्रूः । श्वशुरस्य स्त्री । श्वशुरस्योकाराकारलोपश्च' इत्यू । जनयति । 'कृत्यल्युटः-' (३।३।११३) इति ल्युट् ॥ (४) पुंयोगलक्षणङीषोऽपवादः ॥ (१) ॥*॥ एकम् 'श्वश्वाः ॥ ॥*॥ चत्वारि 'जनन्याः ॥ श्वशुरस्तु पिता तयोः। भगिनी स्वसा। श्वेति ॥ तयोः पतिपत्न्योः पिता परस्परं श्वशुरः। '' मेति ॥ भगं कल्याणं यत्नो वा इच्छा वाऽस्त्यस्याः। इनिः | इति आश्चर्ये पूजायां वा । शु आशु अश्नुते, अश्यते वा । (५।२।११५)॥ (१)॥*॥ सुनु अस्यति, अस्यते वा । 'असु 'अश व्याप्ती संघाते च' (खा० आ० से.)। 'शावशेराप्ती क्षेपणे (दि०प० से.)। 'सावसेः' (उ० २१९६) ऋन् । (उ० १।४४) इत्युरन् । द्वितालव्यः श्वश्रूः शिशुश्वशुरः' इति (२) ॥॥ द्वे 'खसुः॥ शभेदात् ॥ (१)॥॥ एकम् ‘श्वशुरस्य' ॥ ननन्दा तु वसा पत्युः पितुर्धाता पितृव्यः स्यात् | पित्रिति ॥ 'पितृन्यमातुल-' (४॥२॥३६) इति निपाननेति ॥ न नन्दति-न तुष्यति । 'न नन्दयति भ्रातृजा- | तितः ॥ (१) ॥॥ (२)॥*॥ द्वे 'पितृव्यस्य' ॥ याम्' इति वा । 'नजि च नन्देः' (उ० २१९८) इति ऋन् ॥*॥ केचित् पूर्वसूत्रात् (उ० २१९७) वृद्धिग्रहणमनुवर्तयन्ति । मातुर्धाता तु मातुलः ॥ ३१ ॥ 'ननन्दा तु खसा पत्युननान्दा नन्दिनी च सा' इति | मेति ॥ ('पितृव्यमातुल-' (४।२।३६) इति निपातितः।) रभसः।-'नजि च नन्देर्दीर्घश्च'-इति मुकुटः । तन्न । 'मातुलो मदनढुमे । धत्तूरेऽहिव्रीहिभिदोः पितुः शालेऽपि उज्ज्वलदत्तादावभावात् ॥ (१)॥१॥ एकं 'भर्तृभगिन्याः ॥ इति हैमः ॥ (१) ॥१॥ (२) ॥ ॥ द्वे 'मातुलस्य' ॥ नप्त्री पौत्री सुतात्मजा ॥२९॥ | श्यालाः स्युर्धातरः पत्त्याः नप्त्रीति॥ न पतन्ति पितरोऽनेन । 'नप्तनेष्ट-' (उ. श्यति ॥ श्यायते । 'श्यैङ् गतौ' (भ्वा० आ० अ०)। २।९५) इति साधुः। 'ऋन्नेभ्यो डीप' (४।१५)। 'नप्ता, | | बाहुलकात्कालन् ।-उच्छिष्टमधुपर्कवाची 'श्या' शब्दः । नप्त्री च पौत्रिका' इति रभसः ॥ (१) ॥*॥ पुत्रस्य पुत्र्या श्यां लाति। 'आतोऽनुप-' (३।२।३) इति कः-इति मुकुटः श्वापत्यम् । 'अनुष्यानन्तर्ये बिदादिभ्योऽ' (४.१११०४) दिभ्याऽञ् (४।१।१०४) १-एतच्च वचनं 'श्वशुरः श्वश्वा' (१।२।७१) इति निर्देशसि• ॥ (२) ॥॥ सुतस्य सुतायाश्चात्मजा ॥ (३) ॥॥ त्रीणि द्धार्थकथनपरम्-इति मनोरमा ॥ २-मुकुटादिभिस्तु-एकम् 'सुतकन्यकयोरपत्यस्य ॥ | इत्युक्तम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy