SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ ] कानीनः कन्यकाजातः सुतः कानीति ॥ कन्याया अपत्यम् । 'कन्यायाः कनीन च' ( ४|१|११६ ) इत्यण् । 'कानीनः कन्यकासुते । कर्णे व्यासे इति हेमचन्द्रः ॥ (१) ॥॥ कन्यकया जातः ॥ ( २ ) ॥*॥ द्वे 'अनूढापत्यस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । २११ ढुक् । अङ्गहीना शीलहीना हि क्षुद्रा ॥ (१) ॥*॥ ( २ ) ॥*॥ द्वे 'सत्या भिक्षार्थं गेहं गेहमटन्त्याः पुत्रस्य ' ॥ आत्मजस्तनयः सूनुः सुतः पुत्रः आत्मेति ॥ आत्मनो देहाजातः । 'पञ्चम्याम् -' (३1२1९८) इति ड: ॥ (१) ॥ ॥ तनोति कुलम् । तन्यते वा । अथ सुभगासुतः । 'तनु विस्तारे' ( तु० उ० से० ) । 'वलिमलितनिभ्यः कयन्' ( उ० ४।९९ ) ॥ ( २ ) ॥*॥ सूयते । 'षड् प्राणि प्रसवे' ( दि० आ० से०) । 'सुवः कित्' (उ० ३।३५ ) इति नुः । 'सूनुः पुत्रेऽनुजेऽर्के ना' ( इति मेदिनी ) ॥ ( ३ ) ॥ * ॥ सूयते स्म । 'षु प्रसवे' (भ्वा० प० अ० ) । क्तः (३1२1१०२ ) :सुवति इति खामी । तन्न । दीर्घश्रवणप्रसङ्गात् । तस्याप्राप्तेश्व | सुतस्तु पार्थिवे पुत्रे, रूयपत्ये तु सुता स्मृता' ( इति मेदिनी ) ॥ (४) ॥ ॥ पुनाति पूयते वा । 'पूञ् पवने' (क्या ० उ० से० ) । 'पुवो हखश्च' ( उ० ४।१६५ ) इति क्रः । यद्वापुन्नरकान्त्रायते । ‘सुपि-' ( ३।२।४) इति कः । ' पुन्नाम्नो नरका यस्मात् पितरं त्रायते सुतः । तस्मात् 'पुत्र' इति प्रोक्तः स्वयमेव स्वयंभुवा' (मनुः ९।१३८ ) ॥ ( ५ ) ॥ ॥ पञ्च 'पुत्रस्य ' ॥ स्त्रियां त्वमी ॥ २७ ॥ सौभागिनेयः अथेति ॥ सुभगायाः सुतः ॥ (१) ॥ ॥ सुभगाया अपत्यम् । ‘कल्याण्यादीनामिनङ्' ( ४।१।१२६ ) इति ढक् । 'हृद्भग- ( ७|३|१९) इत्युभयपदवृद्धिः ॥ ( २ ) ॥*॥ द्वे 'सुभगापुत्रस्य' ॥ स्यात्पारस्त्रैणेयस्तु परस्त्रियाः ॥ २४ ॥ स्यादिति ॥ परस्त्रिया अपत्यम् । प्राग्वत् । ' अनुशति कादीनां च' (७।३।२०) इत्युभयपदवृद्धिः ॥ (१) ॥*॥ एकं 'परभार्यापुत्रस्य ' ॥ पैतृष्वसेयः स्यात् पैतृष्वस्त्रीयश्च पितृष्वसुः । सुतः त्रिति ॥ पितृष्वसुरपत्यम् । 'ढकि लोप:' ( ४।१।१३३) ॥ (१) ॥*॥ ‘पितृष्वसुश्छण्’ (४।१।१३२ ) ॥ ( २ ) ॥*॥ द्वे 'पितृष्वसुः सुतस्य' ॥ मातृष्वसुश्चैवम् मात्रिति ॥ मातृष्वसुरपत्यम् । 'मातृष्वसुश्च' ( ४1१1१३४) इति प्राग्वत् । (मातृष्वसेयः । मातृष्वस्रीयः) ॥ (१) ॥*॥ ( २ ) ॥*॥ द्वे 'मातृष्वसुः सुतस्य' ॥ वैमत्रेयो विमातृजः ॥ २५ ॥ वैमेति ॥ विरुद्धा माता। 'प्रादयो गता-' ( वा० २1१1१८) इति समासः । विमातुरपत्यम् । शुभ्रादित्वात् (४/१/१२३) ढक् ॥ (१) ॥*॥ विमातुर्जातः । ' पञ्चम्यामजाती' (३।२।९८) इति डः ॥ (२) ॥*॥ द्वे 'अपरमातृसुतस्य' ॥ अथ वान्धकिनेयः स्याद्वन्धुलश्चासतीसुतः । कौलटेयः कौलटेरः आहुर्दुहितरं सर्वे स्त्रियामिति ॥ अमी आत्मजायाः स्त्रियां वर्तमानाः सन्तो दुहितरं वदन्ति शार्ङ्गरवादित्वात् (४।१।७३) हीनि 'पुत्री' ।— गौरादौ (४।१।४१) 'पुत्री' - इति खामिनः प्रमादः । 'सुता तु दुहिता पुत्री' इति त्रिकाण्डशेषः ॥ ( ५ ) ॥*॥ दग्ध 'दुह प्रपूरणे' (अ० उ० अ० ) । दहति । 'दह भस्मीकरणे' (भ्वा० प० अ० ) । 'नप्नेष्टृ ' ( उ० २।९५ ) इति साधु । स्वस्रादित्वात् (४।१।१०) न ङीप् ( ४।१।५ ) ॥ ( ६ ) ॥*॥ अपत्यं तोकं तयोः समे । अपेति ॥ न पतन्ति पितरोऽनेन । 'पत्लृ गतौ' (भ्वा० प० से० ) । बाहुलकाद्यः । अन्यादिः ( उ० ४।११२) वा ॥ (१) ॥*॥ तौति । ‘तुः' सौत्रो हिंसावृत्तिपूर्तिषु । बाहुलकात् कः । ‘तोकं संतानसुतयो:' इति हैमः ॥ ( २ ) ॥*॥ तयोस्तनयदुहित्रोः । समे = समानलिङ्गे ॥ स्वजाते त्वौरसोरस्यौ अथेति ॥ बन्धक्या अपत्यम् । 'कल्याण्यादीनामिन' (४।१।१२६) इति ढक् ॥ (१) ॥*॥ बन्धून् लाति ॥ (२) ॥* ॥ असत्याः सुतः ॥ ( ३ ) ॥*॥ कुटलाया अपत्यम् । 'स्त्रीभ्यो ढक्’' (४।१।१२०) ॥ (४) ॥*॥ क्षुद्राभ्यो वा' (४।१।१३१ ) इति ढक् ॥ ( ५ ) ॥ * ॥ यत्तु - 'कुलटाया वा' (४।१।१२७ ) इति ढक् — इति मुकुटः । तन्न । अनेनेनबो विकल्पनात् ॥*॥ पश्च 'कुटलायाः पुत्रस्य' ॥ भिक्षुकी तु सती यदि ॥ २६ ॥ तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः । भीति ॥ कुटलाया अपत्यम् । 'कुलटाया वा' (४।१।१२७) ‘इतीनङ् वा । ‘स्त्रीभ्यो ढक्’ (४।१।१२० ) । क्षुद्रात्वाभावान्न । स्वेति । 'उरो वक्षसि च श्रेष्ठे' ( इति मेदिनी ) । उरसा निर्मितः । ' उरसोऽण् च' ( ४१४१९४ ) इत्यण् ॥ (१) ॥*॥ चाद्यत् ॥ (२) ॥*॥ स्वैस्माज्जातः, इति कुण्डगोलका दिवारणम् ॥*॥ द्वे 'स्वस्माजातस्य पुत्रस्य' ॥ १ - स्वस्मात्स्वपाणिगृहीत्यां जातः । तथा च मनुः - 'स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् । तमौरसं विजानीयात् पुत्रं प्राथमकल्पिकम् ' ( ९ | ११६ ) इति । नातः परभार्यायां स्वजन्येऽतिव्याप्तिः । अत एवाभिप्रेत्य मूलकृतापि 'स्वीयायाम्' इति ‘स्वकीयः’ इति च परित्यज्य 'स्वाभ्यां जाते' इत्यर्थकमेवोक्तम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy