SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१६ [द्वितीयं काण्डम् अमरकोषः। वयस्थस्तरुणो युवा।। ९९) इति डः ॥ (५) ॥*॥ पञ्च 'कनिष्ठभ्रातुः॥ वयेति ॥ 'वयः पक्षिणि बाल्यादौ वयो यौवनमात्रके' अमांसो दुर्बलश्छातः । इति विश्वः। वयसि तिष्ठति । 'सुपि- (३।२।४) इति योग अमेति ॥ न अल्पं मांसमस्य अल्पार्थे नञ् ॥ (१) ॥४॥ विभागात् कः ॥ (१) ॥*॥ तरति । 'तृ प्लवनतरणयोः' दुष्टं बलमस्य ॥ (२) ॥*॥ छ्यति स्म। 'छो छेदने (दि. (भ्वा०प० से.)'नो रस्य लो वा' (उ० ३१५४) इत्युनन्। प० अ०)। 'गत्यर्था- (३।४।७२) इति क्तः। छायते स्म 'तरुणं कुब्जपुष्पे ना रुचके यूनि तु त्रिषु' इति विश्वः वा । क्तः (३।२।१०२)। 'शाच्छोरन्यतरस्याम्' (७॥४॥४१) ॥(२)॥*॥ यौति। 'यु मिश्रणे' (अ०प० से.)। 'कनिन्युवृषि-' इत्वम् ॥१॥'शातः' इति वा पाठः । तत्र 'शैङ् गतौ' (भ्वा० (उ० १११५६) इति कनिन् ॥ (३)॥*॥ त्रीणि 'यूनः॥ आ० अ०)। क्तः (३।२।१०२)। 'दुर्बले निशिते स्याता प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥४२॥ शितशाताविमौ त्रिषु' इति तालव्यादौ रभसः ॥ (३)॥१॥ प्रात॥ प्रगत वयाऽस्य ॥ (१)॥*॥ तिष्ठति । आज त्रीणि "निबलस्य॥ शिशिर-(उ० ११५३) इति निपातः।-'स्थिरादयः' इति किरन्-इति मुकुटस्त्वपाणिनीयः ॥ (२) ॥॥ वर्धते स्म । बलवान्मांसलोंऽसलः। 'वृधु वृद्धौ' (भ्वा० आ० से.)। 'गत्यर्था-' (३।४।७२) बलेति ॥ बलमस्यास्ति । मतुप (५।२।९४) ॥ (1) इति क्तः। 'वृद्धः प्राज्ञे च स्थविरे वृद्धं शैलेयरुडयोः' इति ॥॥ मांसमस्त्यस्य । सिध्मादिलच् (५।२।९७) । (२)॥॥ हैमः ॥ (३) ॥॥ जिनाति स्म। प्राग्वत् तः (३।४।७२)। अंसोऽस्यास्ति । 'वत्सांसाभ्यां कामबले' (५।२।९८) इति 'ग्रहिज्या-(६।१।१६) इति संप्रसारणम् । 'हलः' (६।४।२) लच् ॥ (३) ॥॥ त्रीणि 'बलवतः॥ इति दीर्घः । 'ल्वादिभ्यश्च' (८।२।४४) इति नत्वम् ॥ (४) तुन्दिलस्तुन्दिकस्तुन्दी बृहत्कुक्षिः पिचिण्डिलः ४४ ॥॥ जीर्यति स्म। 'जष् वयोहानौ' (दि०प० से.) । 'गत्यर्था- (३।४।७२) इति क्तः। ('जीर्ण परिपक्कपुराणयोः' | विति ॥ अतिशयितं तुन्दमुदरमस्य । 'जुन्दादिलच्च' इति मेदिनी)॥ (५) ॥*॥ 'जीर्यतेरतृन्' (३।२।१०४)॥ (पारा११७)। चादानठना । 'तान्दभः' इति पाठ तु (६)॥*॥ षट् 'वृद्धस्य' ॥ 'तुन्दिबलिवटेर्भः' (४।२।१३९) ॥ (१)॥*॥ (२) ॥५॥ वर्षीयादशमी ज्यायान् (३) ॥४॥ बृहत् कुक्षिरस्य ॥ (४) ॥॥ अतिशयितं पिचि. वेति ॥ अतिशयेन वृद्धः। 'द्विवचन-' (५।३।५५) इती ण्डमुदरमस्य । पिच्छादित्वात् (५।२।१०८) इलच् ॥ (५)॥॥ यसुन् । 'प्रियस्थिर- (६।४।१५७) इति वर्षादेशः ॥ (१) पञ्च 'स्थूलोदरस्य॥ ॥॥ दशमोऽवस्था विशेषोऽस्यास्ति । 'वयसि पूरणात्' (५।- अवटीटोऽवनाटश्चावभ्रटो मतनासिके। २।१३०) इतीनिः ॥ (२) ॥*॥ अतिशयेन वृद्धः । 'वृद्धस्य ___अवेति ॥ अवनमनं नासिकायाः । 'नते नासिकायाः च' (५।३।६२) इति ज्यादेशः । 'ज्यादादीयसः' (६।४।१६०)| संज्ञायां टीटकनाटभ्रटचः' (पा२।३१)। अवटीटम् , अवइत्यात्वम् ॥ (३)॥॥ त्रीणि 'अतिवृद्धस्य ॥ नाटम् , अवभ्रटम् , च-नासिकाया नतमस्त्यस्याः। अर्शपूर्वजस्त्वग्रियोऽग्रजः। आद्यच (५।२।१२७)। अवटीटा, अवनाटा, अवभ्रटा, पूर्वेति ॥ पूर्वस्मिन्काले जातः । 'सप्तम्यां जनेर्डः' (३।- च नासिकाऽस्त्यस्य पुरुषस्य । अर्शआद्यच् (५।२।१२७)॥ २।९७)॥ (१) ॥ ॥ अग्रे जातः । 'अग्राद्यत्' (४।४।११६) (१)॥॥ (२)॥*॥ (३)॥त्रीणि 'चिपिटनासस्य'। 'घच्छौ च' (१४११७) इति घः ॥*॥ अग्र्याग्रीयो च केशवः केशिकः केशी ॥*॥ कचित् 'अग्रिमः' इति पाठः । 'अग्रादिपश्चाडिमच्' (वा० ४।३।२३) ॥ (२) ॥॥ अग्रे जातः । डः (३१- केशेति ॥ प्रशस्ताः केशा यस्य । 'केशाद्वोऽन्यतरस्याम्' ९५)॥ (३)॥*॥ त्रीणि 'प्रशमजातस्य॥ | (५।२।१०९) ॥ (१) ॥॥ पक्षे इनिठनौ (५।२।११५) जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः ॥४३॥ (२) ॥*॥ (३) ॥*॥ त्रीणि 'प्रशस्तकेशस्य' स्थूल जघेति ॥ जघन्येऽवरकाले जातः । डः (३।२।९७)॥| केशस्य वा ॥ (१)॥*॥ अतिशयेन युवा । 'अतिशायने तमबिष्ठनौ' (५/ बलिनो बलिभः समौ ॥४५॥ ३१५५)। 'युवाल्पयोः कन्नन्यतरस्याम्' (५।३।६४) ॥ॐ॥ बलीति ॥ बलिस्त्वक्संकोचोऽस्यास्ति । पामादित्वानः 'द्विवचन- (५।३।५७) इतीयसुनि 'कनीयान्' अपि ॥ (२) ॥*॥ पक्षे 'स्थूलदूर-' (६।४।१५६) इति यणादिलोप १-शो इति धातोस्तूचितम् । अत एव शितशातयोः स्वर गुणौ ॥ (३) ॥*॥ अवरस्मिन् काले जातः । डः (३।२। सत एव पर्यायत्वं संभवति । श्यैधातुस्तु नोपलभ्यते । 'श्यैद ९७)॥ (४)॥*॥ अनु पश्चाज्जातः । 'उपसगै च' (३।२। | धातौ यकाररहितत्वकल्पनं वा गुरुभूतमप्यङ्गीकार्यम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy