SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २१७ (५।२।१००) ॥ (१) ॥* 'तुन्दिबलि-' (५।२।१३९) इति प्रझुःप्रगतजानुकः। भः॥ (२) u॥ द्वे 'श्लथचर्मवतः॥ प्रेति ॥ प्रगते विरले जानुनी यस्य । 'प्रसंभ्यां जानुविकलाङ्गस्तु पोगण्डः नोर्जुः' (५।४।१२९)॥ (१)॥॥ द्वे 'वातादिना विरलवीति ॥ विकलमङ्गमस्य ॥ (१) ॥*॥ पवते, पुनाति, जानुकस्य' ॥ वा। विच (३।२।७५)। पौर्गण्ड एकदेशोऽस्य । अपकृष्टं गच्छति | ऊर्ध्वशुरूर्षजानुः स्यात वा । 'अमन्ताड्डः' ( उ० १११४) इति गमेर्डः। पृषोदरादिः | ऊर्वेति ॥ ऊर्वे जानुनी यस्य । 'ऊ द्विभाषा' (५।४।(६।३।१०९) । 'पोगण्डो विकलाङ्गकः' इति रत्नकोषः । ।| १३०) इति जुः॥ (१)॥*॥ द्वे 'ऊर्ध्वजानुकस्य' ॥ 'पोगण्डो विकलाङ्गः स्यात्' (इति हलायुधः)॥*॥ 'अपोगण्डः' इति पाठे नसमासः । 'अपोगण्डस्तु शिशुके संक्षुः संहतजानुकः॥४७॥ विकलाङ्गे च भीरुके' इति विश्वः ॥ (२) ॥*॥ द्वे 'वभाव- | समिति ॥ संहते जानुनी यस्य । प्राग्वत् जुः (५।४।१२९) न्यूनाधिकाङ्गस्य॥ । (१) ॥॥ द्वे संलग्नजानुकस्य । 'प्रजुः प्रगतजानुः स्यात् खर्बो हुस्खश्च वामनः। प्रशोऽप्यत्रैव दृश्यते। संजुः संहतजानौ च भवेत् संशोऽपि खेति ॥ खर्बति । 'खर्ब गतौ' (भ्वा०प० से०)। अच् तत्र हि। ऊर्ध्वजुरूवंजानुः स्यादज्ञोऽप्यूर्ध्वजानुके' इति (३।१११३४) । 'खर्ब संख्यान्तरे क्लीबं नीचि वामनके त्रिषु' साहसाङ्कः । द्वे 'संलग्नजानुकस्य ॥ ( इति मेदिनी) ॥ (१) ॥* हसति । ह्रस्यते वा । 'हस | स्यादेडे बधिरः शब्दे' (भ्वा०प० से.)। उल्वादिः (उ० ४।९५) 'हस्तो ___ स्यादिति ॥ आ इलति । 'इल खप्ने' (तु. ५० न्यखर्बयोस्त्रिषु' (इति मेदिनी) ॥ (२) ॥*॥ वामयति । से०)। अच् (३।१।१३४)। डलयोरैक्यम् । 'यद्वा,-आ 'टुवम उद्गिरणे' (भ्वा० प० से.)। नन्द्यादिल्युः (३।१। सर्वत ईड्यते, ईट्टे, वा । 'ईड स्तुतौ' (अ० आ० से.)। १३४) ल्युट (३।३।११४) वा । 'मितां हवः' (६।४।९२) घञ् (३।३।१९)। अच् (३।१।१३४) वा ॥ (१)॥॥ इत्यत्र 'वा चित्तविरागे' (६४९१) इत्यतो 'वा'. इत्यनु बध्नाति कर्णम् , बध्यते वा। 'बन्ध बन्धने' (ज्या० ५० वर्तते-इति वृत्तिकृत् । 'वामनो नीचि खर्बे च त्रिषु पुंसि | अ०) 'इषिमदि-' (उ० ११५१) इति किरच् ॥ (२)॥॥ तु दिग्गजे। हरावकोटवृक्षे' (इति मेदिनी) । वामोs द्वे 'श्रवणशक्तिहीनस्य' ॥ स्थास्ति । पामादित्वात् (५।२।१००) नः-इति खामी।स्त्रियां वामनी-इति मुकुटः ॥ (३) ॥*॥ त्रीणि खर्बपुंसः। कुने गडुलः 'हस्वस्य ॥ . क्विति ॥ कौ उब्जति । 'उब्ज आर्जवे' (तु० प० से.)। खरणाः स्यात्खरणसः अच् (३।१।१३४)। यद्वा,-कु ईषदुब्जमार्जवमस्य । शकखरेति ॥ खरा तीक्ष्णा नासिकाऽस्य । 'खुरखरायां वा न्ध्वादिः (वा० ६।१।९४) । 'कुब्जो वृक्षप्रभेदे ना न्युब्जे नस्' (वा० ५।४।११८) ॥ (१) ॥*॥ पक्षे 'अञ् नासि स्याद्वाच्यलिङ्गकः' (इति मेदिनी)॥ (१)॥॥ गडति, गड्यते, कायाः- (५।४।११८) इत्यच् नसादेशश्च । 'पूर्वपदात्-' वा । 'गड सेचने' (भ्वा०प० से.)। बाहुलकादुः । गडु(८॥४॥३) इति णत्वम् ॥ (२) ॥*॥ द्वे 'तीक्ष्णनासि रस्यास्ति । सिध्मादित्वात् (५।२।९७) लच् । 'गडुः पृष्ठगुडे कस्य॥ कुब्जे (इति मेदिनी)। (२)॥ॐ॥ द्वे 'कुलस्य॥ विग्रस्तु गतनासिके ॥ ४६॥ कुकरे कुणिः। विग्रेति ॥ विगता नासिका यस्य । 'प्रादिभ्यो धातु- कुकेति ॥ कुत्सितः करोऽस्य ॥ (१) ॥॥ कुणति, जस्य-' (२।२।२४) इति समासः । 'वेर्को वक्तव्यः' (वा. कुण्यते, वा । 'कुण शब्दोपकरणयोः' (तु. प० से.)। 'इगु५१११८) ॥ (१) ॥*॥ 'खुनी च' इति शाकटायनः । पधात् कित्' (उ० ४।१२०) इतीन् । 'कुणिस्तुन्नकवृक्षे 'ख्यश्च' (वा० ५।४।११८) 'विखुः' 'विखः' 'विख्यः' । ना कुकरे त्वभिधेयवत्' (इति मेदिनी) ॥*॥ 'निसर्गतः 'विप्रो विखुर्विनासिकः' इति रभसः। “विनसा हतबान्धवा' | कूाणपमुपाग Sam| क्रणिपगुपोगण्डाः' इति नाममालायामार्यापाठाद्दी?कारइति तु टे 'पद्दन्नस्-' (1१।६३) इति नस । विगतया नासिक-| वानपि ॥ (२) ॥*॥ द्वे 'रोगादिना वक्रकरस्य' ॥ योपलक्षिता इत्यर्थः ॥ (२)॥*॥ द्वे 'गतनासिकस्य॥ | पृश्निरल्पतनौ खुरणाः स्यात्खुरणसः प्रिति ॥ स्पृशति, स्पृश्यते, वा । 'स्पृश संस्पर्शे' (तु. प. खुरेति ॥ खुर इव नासिकाऽस्य । प्राग्वत् ॥॥ द्वे 'पशु- अ.)। 'घृणिपृश्निपार्णि-' (उ० ४।५२) इति साधुः। खुरसदृशनासिकस्य॥ | पृच्छति, पृच्छयते, वा 'प्रच्छ ज्ञीप्सायाम्' (तु. ५० अ०)। अमर. २८
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy